Occurrences
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Tantrāloka
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Aitareyabrāhmaṇa
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 14.2 gāyatrīṃ triṣṭubhaṃ jagatīm anuṣṭubhaṃ bṛhadarkīṃ yajamānāya svar ābharantīm //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 6.1 ādityā jagatīṃ samabharan /
Jaiminīyabrāhmaṇa
JB, 1, 36, 5.0 te jagatīm anvāyattāḥ //
JB, 1, 36, 8.0 jagatīṃ vai sa chandasāṃ jayaty ādityān devān devānām //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 102, 17.0 jagatīṃ gāyati //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 318, 16.0 jagatīṃ hotur ājye //
Kauṣītakibrāhmaṇa
KauṣB, 9, 2, 28.0 yasya dvādaśa tā jagatīm //
Kāṭhakasaṃhitā
KS, 6, 7, 14.0 divaṃ sūryaṃ bṛhad ekaviṃśaṃ jagatīm //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 10, 14.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 1, 11, 10, 36.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 12, 7, 3.0 jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 9.0 jagatīṃ vaiśyasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 33.4 viśve devā dvādaśākṣareṇa jagatīm udajayaṃs tām ujjeṣam //
Vārāhagṛhyasūtra
VārGS, 5, 26.3 yuñjate mana iti jagatīṃ vaiśyāya /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 5, 6.0 jagatīṃ vaiśyāya //
Mahābhārata
MBh, 1, 68, 68.2 divaḥ samprāpya jagatīṃ viśvāmitrād ajījanat /
MBh, 6, 102, 54.2 dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ //
MBh, 7, 67, 53.2 hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata //
MBh, 7, 154, 46.2 te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ //
MBh, 9, 56, 62.2 atāḍayat pāṇḍavam agrataḥ sthitaṃ sa vihvalāṅgo jagatīm upāspṛśat //
MBh, 12, 300, 7.1 jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ /
Rāmāyaṇa
Rām, Ay, 110, 27.2 ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā //
Rām, Su, 60, 35.2 samapratiṣṭhāṃ jagatīm ākāśānnipapāta ha //
Rām, Yu, 23, 6.2 jagāma jagatīṃ bālā chinnā tu kadalī yathā //
Kirātārjunīya
Kir, 1, 7.2 durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ //
Kir, 6, 31.2 mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm //
Kir, 13, 24.2 bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe //
Kir, 14, 40.2 samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //
Viṣṇusmṛti
ViSmṛ, 1, 11.2 ādidevo mahāyogī cakāra jagatīṃ punaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 33.2 tadraktapaṅkāṅkitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan //
Kathāsaritsāgara
KSS, 3, 6, 229.1 evaṃ vijitya jagatīṃ sa kṛtī rumaṇvadyaugandharāyaṇaniveśitarājyabhāraḥ /
Tantrāloka
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 41.0 jagatīṃ chandaḥ praviśāmīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 89.1 jagatīṃ somanāthasya yastu kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 97, 166.1 sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham /