Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
Atharvaprāyaścittāni
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
Gopathabrāhmaṇa
GB, 1, 5, 25, 10.2 uṣṇikkakubbhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti //
Jaiminīyabrāhmaṇa
JB, 1, 99, 1.0 teṣāṃ prāṇam eva gāyatryāvṛñjata cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 99, 10.0 prāṇaṃ gāyatryā samairayac cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
Kauśikasūtra
KauśS, 13, 41, 6.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti janitvā //
Kāṭhakasaṃhitā
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 12, 4, 52.0 na jagatyā paridadhyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 6, 1, 9.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan //
MS, 1, 8, 8, 10.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan /
MS, 2, 4, 4, 28.0 yaj jagatyā paridadhyād antaṃ gacchet //
MS, 3, 16, 4, 5.2 vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //
Taittirīyasaṃhitā
TS, 2, 2, 4, 8.3 sa gāyatriyā triṣṭubhā jagatyā devebhyo havyaṃ vahatu prajānann iti /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
Vasiṣṭhadharmasūtra
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 9.2 jagatyā vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //