Occurrences

Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasaratnākara
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Bṛhatkathāślokasaṃgraha
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
Kirātārjunīya
Kir, 12, 6.1 tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam /
Kūrmapurāṇa
KūPur, 1, 9, 6.1 atītakalpāvasāne tamobhūtaṃ jagattrayam /
KūPur, 1, 20, 23.1 idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye /
Liṅgapurāṇa
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 45, 6.1 tasya devasya rudrasya śarīraṃ vai jagattrayam /
LiPur, 1, 71, 24.1 puratraye tadā jāte sarve daityā jagattraye /
LiPur, 1, 71, 44.3 puratrayavināśāya jagattrayavibhūtaye //
LiPur, 1, 72, 100.1 jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak /
LiPur, 1, 72, 116.1 iṣuṇā tena kalpānte rudreṇeva jagattrayam /
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 72, 154.1 nirīkṣaṇādeva vibho'si dagdhuṃ puratrayaṃ caiva jagattrayaṃ ca /
LiPur, 1, 81, 58.1 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya /
LiPur, 1, 86, 45.2 duḥkhameva nṛpāṇāṃ ca rākṣasānāṃ jagattraye //
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 97, 19.2 pradahanniva netrābhyāṃ prāhālokya jagattrayam //
LiPur, 1, 105, 21.1 jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ /
LiPur, 1, 105, 25.1 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye /
LiPur, 2, 4, 9.1 sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
Matsyapurāṇa
MPur, 2, 10.1 etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam /
MPur, 61, 7.2 jaladurgabalādbrahmanpīḍayanti jagattrayam //
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 148, 5.1 tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam /
MPur, 156, 30.1 tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam /
MPur, 158, 19.3 praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye //
Saṃvitsiddhi
SaṃSi, 1, 12.2 brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye //
Viṣṇupurāṇa
ViPur, 2, 5, 19.2 saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam //
ViPur, 3, 2, 57.2 duṣṭānāṃ nigrahaṃ kurvanparipāti jagattrayam //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 29, 6.1 yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye /
Bhāratamañjarī
BhāMañj, 1, 24.2 vistāritaṃ vyāsaśiṣyaiḥ śukena ca jagattraye //
BhāMañj, 1, 1346.1 somena rājñā vijitaṃ purā yena jagattrayam /
BhāMañj, 13, 225.1 phullollasatsamutsāhaśaktivyāptajagattrayām /
BhāMañj, 13, 1436.1 punaḥ punaḥ sa tapasā dhūmāyitajagattrayaḥ /
BhāMañj, 13, 1705.1 asminbhavamahāmohatapto vyāpte jagattraye /
BhāMañj, 13, 1739.2 avāpa putraṃ rukmiṇyāṃ svecchāsṛṣṭajagattrayaḥ //
BhāMañj, 13, 1753.2 kārtavīryaṃ purā prāha vāyurjitajagattrayam //
BhāMañj, 15, 3.1 yaśasā dharmavīrasya tasya vyāpte jagattraye /
Garuḍapurāṇa
GarPur, 1, 89, 67.2 ruce raucya iti khyātiṃ prayāsyati jagattraye //
Kathāsaritsāgara
KSS, 3, 4, 85.1 paramādbhutarūpā sā tṛṇīkṛtya jagattrayam /
KSS, 4, 2, 257.1 evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.2 dattvā jagattrayahitaḥ svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu //
Rasaratnākara
RRĀ, Ras.kh., 1, 3.1 na dehena vinā kiṃcid iṣṭam asti jagattraye /
Ānandakanda
ĀK, 1, 20, 190.2 yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 35.2 tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 27.2 jagattrayahitārthāya carate vratamuttamam //
SkPur (Rkh), Revākhaṇḍa, 28, 21.1 dhanuṣaḥ śabdanādenākampayacca jagattrayam /
SkPur (Rkh), Revākhaṇḍa, 91, 3.1 dhyāyantau bhāskaraṃ devaṃ tamonāśaṃ jagattraye /
SkPur (Rkh), Revākhaṇḍa, 111, 14.3 devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye //
SkPur (Rkh), Revākhaṇḍa, 186, 9.2 śaṅkhacakragadāpāṇer vahato 'pi jagattrayam //