Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 32, 20.2 yathāha devo varadaḥ prajāpatir mahīpatir bhūtapatir jagatpatiḥ /
MBh, 6, 62, 7.2 jagato 'nugrahārthāya yācito me jagatpatiḥ //
MBh, 12, 326, 78.2 rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ //
MBh, 12, 333, 7.3 ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ //
MBh, 12, 336, 25.2 prajāsargakaro brahmā tam uvāca jagatpatiḥ //
MBh, 13, 14, 63.1 tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ /
MBh, 13, 84, 17.1 jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ /
MBh, 14, 88, 8.2 dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ //
Kūrmapurāṇa
KūPur, 1, 2, 10.1 tāṃ dṛṣṭvā bhagavān brahmā māmuvāca jagatpatiḥ /
KūPur, 1, 46, 10.1 tatra nārāyaṇaḥ śrīmān lakṣmyā saha jagatpatiḥ /
Liṅgapurāṇa
LiPur, 1, 70, 264.2 tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ //
LiPur, 1, 103, 57.1 tamāha śaṅkaro devaṃ devadevo jagatpatiḥ /
LiPur, 2, 6, 3.1 jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ /
Matsyapurāṇa
MPur, 167, 11.1 evamevaiṣa bhagavānṣoḍaśaiva jagatpatiḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 55.1 tatrāvyaktasvarūpo 'sau vyaktarūpī jagatpatiḥ /
ViPur, 1, 12, 51.3 uttānapādatanayaṃ dvijavarya jagatpatiḥ //
ViPur, 3, 5, 21.1 apahanti tamo yaśca jagato 'sya jagatpatiḥ /
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 26.1 janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ /
Garuḍapurāṇa
GarPur, 1, 1, 33.2 bhavitā viṣṇuyaśaso nāmnā kalkī jagatpatiḥ //
GarPur, 1, 115, 79.1 jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 2.1 tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
Skandapurāṇa
SkPur, 10, 38.2 evaṃ sa bhagavāñchaptvā dakṣaṃ devo jagatpatiḥ /
SkPur, 13, 130.1 tamāha śaṃkaro devaṃ devadevo jagatpatiḥ /
SkPur, 14, 25.2 evaṃ sa bhagavāndevo jagatpatirumāpatiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 11.2 purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 22.1 evamuktvā sa deveśo devyā saha jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 2.2 kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 3.2 kathaṃ siddhimanuprāptaḥ somo rājā jagatpatiḥ /