Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Rasamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 143, 16.10 śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim /
MBh, 7, 58, 30.2 śirasā vandanīyaṃ tam abhivandya jagatpatim //
MBh, 9, 43, 42.2 gaṅgayā sahitāḥ sarve praṇipetur jagatpatim //
MBh, 12, 47, 8.2 yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim //
MBh, 13, 17, 151.2 taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim //
Rāmāyaṇa
Rām, Ay, 3, 5.1 kṛtam ity eva cābrūtām abhigamya jagatpatim /
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 328.2 jagatpatim ivānantabhujaṅgotsaṅgaśāyinam //
Liṅgapurāṇa
LiPur, 1, 62, 30.2 pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim //
LiPur, 1, 72, 59.1 tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ /
LiPur, 2, 5, 29.2 mama nārāyaṇo nāthastaṃ namāmi jagatpatim //
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
Viṣṇupurāṇa
ViPur, 1, 11, 47.2 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
ViPur, 2, 9, 5.1 uttānapādaputrastu tamārādhya jagatpatim /
ViPur, 5, 17, 6.2 ijyate yo 'khilādhārastaṃ drakṣyāmi jagatpatim //
ViPur, 6, 1, 49.1 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
Maṇimāhātmya
MaṇiMāh, 1, 1.1 kailāsaśikharāsīnaṃ devadevaṃ jagatpatim /
Rasamañjarī
RMañj, 7, 1.1 praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 6.2 tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim //