Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Sū., 18, 44.1 vikāranāmākuśalo na jihrīyāt kadācana /
Mahābhārata
MBh, 8, 46, 24.1 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā /
MBh, 13, 133, 63.2 kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ //
Rāmāyaṇa
Rām, Ki, 11, 17.2 raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham //
Saundarānanda
SaundĀ, 17, 9.1 ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 64.1 vikāranāmākuśalo na jihrīyāt kadācana /
Laṅkāvatārasūtra
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
Suśrutasaṃhitā
Su, Utt., 58, 9.1 vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ /