Occurrences

Rāmāyaṇa
Bodhicaryāvatāra
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasendracintāmaṇi
Rasārṇava
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Rāmāyaṇa
Rām, Utt, 36, 22.2 caturmukhastuṣṭamukho vāyum āha jagadguruḥ //
Bodhicaryāvatāra
BoCA, 10, 38.2 pūjāmeghairanantaiśca pūjayantu jagadgurum //
Kumārasaṃbhava
KumSaṃ, 6, 15.1 atha te munayaḥ sarve mānayitvā jagadgurum /
KumSaṃ, 8, 24.2 ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ //
Kūrmapurāṇa
KūPur, 1, 23, 69.1 vasudevānmahābāhur vāsudevo jagadguruḥ /
Liṅgapurāṇa
LiPur, 1, 7, 35.2 sahiṣṇuḥ somaśarmā ca nakulīśo jagadguruḥ //
LiPur, 1, 10, 50.1 bhava bhaktyādya dṛṣṭo'haṃ tvayāṇḍaja jagadguro /
LiPur, 1, 13, 11.2 pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ //
LiPur, 1, 20, 96.1 praṇavenātha sāmnā tu namaskṛtya jagadgurum /
LiPur, 1, 36, 10.1 mahādeva jagannātha pitāmaha jagadguro /
LiPur, 1, 36, 33.2 dadhīcamāha brahmarṣimabhivandya jagadguruḥ //
LiPur, 1, 36, 67.2 vārayāmāsa niśceṣṭaṃ padmayonirjagadguruḥ //
LiPur, 1, 37, 23.1 bhavantamavahadviṣṇurdevadevaṃ jagadgurum /
LiPur, 1, 41, 10.2 dadāha bhagavānsarvaṃ brahmāṇaṃ ca jagadgurum //
LiPur, 1, 42, 28.2 pitā putra maheśāna jagatāṃ ca jagadguro //
LiPur, 1, 42, 33.1 putra pāhi mahābāho devadeva jagadguro /
LiPur, 1, 69, 55.1 bhūbhāranigrahārthaṃ ca hyavatīrṇaṃ jagadgurum /
LiPur, 1, 70, 64.2 dakṣiṇāṅgabhavo brahmā sarasvatyā jagadguruḥ //
LiPur, 1, 71, 14.2 brahmāṇamabruvandaityāḥ praṇipatya jagadgurum //
LiPur, 1, 71, 15.2 vicariṣyāma lokeśa tvatprasādājjagadguro //
LiPur, 1, 71, 88.1 saṃtyajyāpūjayansādhvyo devānanyāñjagadgurūn /
LiPur, 1, 71, 102.1 prakṛtiḥ puruṣaḥ sākṣātsraṣṭā hartā jagadguro /
LiPur, 1, 71, 106.1 dṛṣṭaṃ śrutaṃ sthitaṃ sarvaṃ jāyamānaṃ jagadguro /
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 98, 14.1 kuṇṭhitaṃ hi dadhīcena cyāvanena jagadguro /
LiPur, 1, 98, 62.1 adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ /
LiPur, 1, 98, 162.2 pūjayāmāsa bhāvena nāmnā tena jagadgurum //
LiPur, 1, 98, 194.1 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum /
LiPur, 1, 100, 35.2 tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca jagadgurum //
LiPur, 1, 105, 14.2 āliṅgyāghrāya mūrdhānaṃ mahādevo jagadguruḥ //
LiPur, 2, 12, 18.2 tasya somāhvayā mūrtiḥ śaṅkarasya jagadguroḥ //
LiPur, 2, 14, 30.1 viśvaṃbharātmakaṃ devaṃ sadyojātaṃ jagadgurum /
LiPur, 2, 22, 80.1 yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
Matsyapurāṇa
MPur, 69, 17.1 kathayiṣyati viśvātmā vāsudevo jagadguruḥ /
MPur, 154, 6.1 jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam /
MPur, 154, 192.2 bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara //
Viṣṇupurāṇa
ViPur, 1, 18, 37.1 yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 25.1 vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro /
BhāgPur, 2, 5, 12.2 yanmāyayā durjayayā māṃ vadanti jagadgurum //
BhāgPur, 3, 1, 9.1 yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ /
BhāgPur, 3, 12, 8.2 nāmāni kuru me dhātaḥ sthānāni ca jagadguro //
BhāgPur, 3, 12, 31.1 tejīyasām api hy etan na suślokyaṃ jagadguro /
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 4, 15, 9.1 brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ /
Bhāratamañjarī
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
Rasendracintāmaṇi
RCint, 8, 217.1 raso lakṣmīvilāsastu vāsudevo jagadgurau /
Rasārṇava
RArṇ, 16, 12.2 īśvarastasya vijñeyo devadevo jagadguruḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 9.1, 6.0 bhūmikāgrahaṇasthānaṃ raṅgam āha jagadguruḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 10.2 śarīraṃ prārthaye deva tvatprasādāj jagadguro /
Haribhaktivilāsa
HBhVil, 2, 1.1 taṃ śrīmatkṛṣṇacaitanyaṃ vande jagadgurum /
HBhVil, 3, 79.3 kiṃnv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ //
HBhVil, 5, 444.2 nityaṃ saṃnihitas tatra vāsudevo jagadguruḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 23.1 tamaso 'to mahānāmnā puruṣaḥ sa jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 20.2 tāvacchobhanti śāstrāṇi samastāni jagadguro //
SkPur (Rkh), Revākhaṇḍa, 9, 38.1 vedāṃstatrāpi toyasthānānināya jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 5.1 brahmāṇaṃ vā suraśreṣṭha keśavaṃ vā jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 38, 2.2 kena kāryeṇa bho tāta mahādevo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 16.1 prasannā tava vākyena devadeva jagadguro /
SkPur (Rkh), Revākhaṇḍa, 48, 44.1 rathaṃ devamayaṃ kṛtvā tamārūḍho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 18.2 tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 20.2 tatra tīrthe pratiṣṭhāpya devadevaṃ jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 5.2 abhyarcyeśaṃ jagannāthaṃ devadevaṃ jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 74, 3.1 tatra gaccha paraṃ bhaktyā yatra devo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 6.1 tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 90, 83.1 pradakṣiṇanti ye martyā jalaśāyijagadgurum /
SkPur (Rkh), Revākhaṇḍa, 97, 174.1 kṛtvā pradakṣiṇaṃ yugmaṃ prīyatāṃ me jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 99, 10.2 tato varṣaśate pūrṇa uparuddho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 8.1 tena mūrchitasarvāṅgaḥ kāmarūpo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 5.3 prathamaṃ sarvabhūtānāṃ carācarajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 7.1 prabhāte vimale snātvā tatra tīrthe jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 136, 20.2 ahalyā tu gate deve sthāpayitvā jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 142, 50.2 rukmasya vacanaṃ śrutvā tatastuṣṭo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 40.1 gate cādarśanaṃ deve kāmadevo jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 151, 9.1 amṛtotpādane rājankūrmo bhūtvā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 6.1 vasatas tasya rājendra kapilasya jagadguroḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 7.2 tvayā sa katham ūhyeta devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 4.1 ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 2.2 kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ /
Sātvatatantra
SātT, 2, 20.2 yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān //
SātT, 5, 31.2 tasmin yajanti raktābhaṃ yajñamūrtiṃ jagadgurum //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 apṛcchat paramaṃ devaṃ bhagavantaṃ jagadgurum //
SātT, 7, 24.1 mahāpātakayukto 'pi kīrtayitvā jagadgurum /
SātT, 8, 20.2 tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ //
SātT, 9, 9.1 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum /