Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 4, 5.1 kakṣau stanau galaḥ pṛṣṭhaṃ jaghanam ūrū ca sthānāni //
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 2, 6, 5.1 tatra jaghanena nāyakaṃ pratigṛhṇīyāt //
KāSū, 2, 6, 8.1 śiro vinipātyordhvaṃ jaghanam utphullakam //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 7, 2.2 skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 8, 12.4 nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ /
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
KāSū, 2, 8, 17.1 tatretaraḥ svajaghanam utkṣipet //
KāSū, 2, 8, 18.1 jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam //
KāSū, 2, 9, 3.1 tasyā vadane jaghanakarma /
KāSū, 2, 9, 5.3 prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet /
KāSū, 6, 3, 8.3 jaghanasya rakṣaṇam /