Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
Atharvaveda (Paippalāda)
AVP, 1, 55, 4.1 madhuman mama niṃsanaṃ jaghanaṃ madhuman mama /
AVP, 1, 112, 5.1 śatapāśāṃ vi tanomy ūrubhyāṃ jaghanena ca /
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena vā surā /
Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 4.0 tasmiṃstathaiva śrapyamāṇe jaghanena gārhapatyam aupasadāyāṃ vedyāṃ stambayajur harati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.5 udyan pūrvārdho nimlocañ jaghanārdhaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 4, 23.0 athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt //
GB, 1, 3, 10, 11.0 gārhapatyo jaghanam //
Jaiminīyabrāhmaṇa
JB, 1, 159, 5.0 tasmād uṣṇiho jaghanārdhe 'kṣarāṇi bhūyiṣṭhāni //
JB, 1, 159, 7.0 tasmāt paśavaḥ pūrvārdhena ca jaghanārdhena ca bhūyiṣṭhaṃ bhuñjanti //
JB, 1, 159, 8.0 vahanti pūrvārdhena duhre ca jaghanārdhena pra ca janayanti //
JB, 1, 196, 6.0 ahno jaghanārdhe 'yatanta //
JB, 1, 196, 8.0 eṣa ha vā ahno jaghanārdho yat sāyam //
Jaiminīyaśrautasūtra
JaimŚS, 20, 13.0 tam avekṣya dakṣiṇenaudumbarīṃ paryāhṛtya jaghanārdhe sadasaḥ sādayati //
Kauśikasūtra
KauśS, 4, 1, 17.0 ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato 'vasiñcati //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 11, 1, 33.0 evam eva kūdīṃ jaghane nibadhya //
KauśS, 11, 2, 21.0 tāṃ nairṛtena jaghanatāghnanta upaveśayanti //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 11.0 yadi kāmayetātṛṃhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api //
MS, 2, 5, 3, 23.0 tāsāṃ jaghanata ṛṣabho vaideho 'nūdait //
MS, 2, 7, 12, 16.1 imām indra hastacyutiṃ sacyutiṃ jaghanacyutim /
MS, 3, 10, 3, 54.0 yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghanataḥ //
MS, 3, 16, 3, 19.1 ājaṅghanti sānv eṣāṃ jaghanaṃ upajighnatu /
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 5.10 sa jaghanād asurān asṛjata //
Taittirīyasaṃhitā
TS, 2, 1, 4, 5.8 tāsām ṛṣabho jaghane 'nūdait /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 4, 1, 4.0 jaghanārdhād avadyati //
TS, 6, 4, 1, 5.0 jaghanārdhāddhi prajāḥ prajāyante //
Taittirīyāraṇyaka
TĀ, 5, 1, 1.9 parīṇaj jaghanārdhaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 4.0 kukṣau śithile hṛdayabandhaṃ muktvā saśūle jaghane prajāyata ityavadhārayet //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 6, 7, 4.1 dakṣiṇasya kapilalāṭasya pūrvārdhān madhyamaṃ gudatṛtīyaṃ savyāyāḥ śroṇyā jaghanārdhāt sakṛt sakṛd upabhṛti sviṣṭakṛte //
Āpastambagṛhyasūtra
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 12.1 atha jaghanena kastambhīmīṣāmabhimṛśya japati /
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 9.1 sa vai jaghanārdha ivaivāgra āsīta /
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 4, 5, 2, 8.1 taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 4, 1, 9.1 śārdūlacarmaṇo jaghanārdhe /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 4, 12, 24.0 na jaghanena //
Ṛgveda
ṚV, 1, 28, 2.1 yatra dvāv iva jaghanādhiṣavaṇyā kṛtā /
ṚV, 5, 61, 3.1 jaghane coda eṣāṃ vi sakthāni naro yamuḥ /
ṚV, 6, 75, 13.1 ā jaṅghanti sānv eṣāṃ jaghanāṁ upa jighnate /
Buddhacarita
BCar, 5, 58.1 śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā /
BCar, 8, 22.2 svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitairiva stanaiḥ //
Carakasaṃhitā
Ca, Vim., 5, 6.8 asthivahānāṃ srotasāṃ medo mūlaṃ jaghanaṃ ca /
Mahābhārata
MBh, 1, 68, 13.86 jaghanaṃ suviśālaṃ vai ūrū karikaropamau /
MBh, 1, 96, 26.1 vāraṇaṃ jaghane nighnan dantābhyām aparo yathā /
MBh, 1, 96, 53.59 pīnonnatakucadvandvā viśālajaghanekṣaṇā /
MBh, 1, 139, 28.6 sodarān utsṛjaitāṃstvam āroha jaghanaṃ mama /
MBh, 1, 143, 27.10 śubhaṃ hi jaghanaṃ tasyāḥ suvarṇamaṇimekhalam /
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 3, 83, 71.2 prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ //
MBh, 3, 267, 16.2 jaghanaṃ pālayāmāsa saumitrir akutobhayaḥ //
MBh, 6, 46, 54.1 jaghanaṃ pālayāmāsa virāṭaḥ saha kekayaiḥ /
MBh, 6, 71, 21.2 vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam //
MBh, 6, 104, 9.2 jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata //
MBh, 6, 104, 15.2 jaghanaṃ pālayāmāsustava sainyasya bhārata //
MBh, 7, 138, 11.1 droṇaḥ purastājjaghane tu śalyas tathā drauṇiḥ pārśvataḥ saubalaśca /
MBh, 7, 138, 25.2 dvāvaśvapṛṣṭhe paripārśvato 'nye dhvajeṣu cānye jaghaneṣu cānye //
MBh, 7, 164, 139.2 śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan //
MBh, 8, 40, 40.2 vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ //
MBh, 9, 18, 31.2 jaghane sarvasainyānāṃ mamāśvān pratipādaya //
MBh, 9, 18, 32.1 jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ /
MBh, 9, 18, 34.2 tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya //
MBh, 9, 22, 33.1 asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ /
MBh, 10, 8, 71.1 so 'chinat kasyacit pādau jaghanaṃ caiva kasyacit /
MBh, 11, 24, 17.2 nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //
MBh, 12, 305, 3.2 pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim //
MBh, 13, 110, 113.2 pīnastanorujaghanā divyābharaṇabhūṣitāḥ //
Rāmāyaṇa
Rām, Ay, 9, 32.1 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam /
Rām, Ār, 25, 16.2 jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ //
Rām, Ār, 32, 18.1 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām /
Rām, Ār, 44, 18.1 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
Rām, Ki, 29, 28.2 navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ //
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Su, 7, 47.2 āpagā iva tā rejur jaghanaiḥ pulinair iva //
Rām, Su, 13, 24.1 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā /
Rām, Yu, 4, 31.2 sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ //
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 94, 26.1 jaghanebhyaḥ sphuliṅgāṃśca netrebhyo 'śrūṇi saṃtatam /
Rām, Utt, 26, 16.2 adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam //
Amarakośa
AKośa, 2, 339.2 paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ //
Amaruśataka
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 19.2 jaghanasya bahirbhāge marmaṇī tau kukundarau //
AHS, Śār., 4, 22.1 pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ /
AHS, Cikitsitasthāna, 8, 8.1 svabhyaktapāyujaghanam avagāhe nidhāpayet /
AHS, Utt., 27, 7.2 jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 237.1 visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam /
BKŚS, 9, 28.1 āropitaṃ ca tenāsyā jaghanaṃ dakṣiṇaṃ bhujam /
BKŚS, 9, 40.2 āsanaṃ jaghanākrāntijātajarjarapallavam //
BKŚS, 9, 41.1 nidhāya jaghane hastau vinamayya gurutrikam /
BKŚS, 18, 273.2 tataḥ svajaghanasphītām adhyaśeta śilām asau //
BKŚS, 20, 82.2 nīlārdhorukasaṃvītaviśālajaghanasthalām //
BKŚS, 20, 148.2 citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ //
BKŚS, 20, 241.1 karṇikārāmalair aṅgaiḥ pṛthulair jaghanasthalaiḥ /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 4, 12.2 śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe //
Kir, 5, 11.1 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ /
Kir, 6, 16.2 lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ //
Kir, 7, 14.1 saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim /
Kir, 8, 16.2 stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā //
Kir, 8, 23.2 sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ //
Kir, 8, 55.1 itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
Kir, 10, 45.1 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //
Kir, 15, 13.2 praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva //
Kumārasaṃbhava
KumSaṃ, 8, 81.1 tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām /
Kāmasūtra
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 4, 5.1 kakṣau stanau galaḥ pṛṣṭhaṃ jaghanam ūrū ca sthānāni //
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 2, 6, 5.1 tatra jaghanena nāyakaṃ pratigṛhṇīyāt //
KāSū, 2, 6, 8.1 śiro vinipātyordhvaṃ jaghanam utphullakam //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 2, 7, 2.2 skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 8, 12.4 nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ /
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
KāSū, 2, 8, 17.1 tatretaraḥ svajaghanam utkṣipet //
KāSū, 2, 8, 18.1 jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam //
KāSū, 2, 9, 3.1 tasyā vadane jaghanakarma /
KāSū, 2, 9, 5.3 prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet /
KāSū, 6, 3, 8.3 jaghanasya rakṣaṇam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.1 stanayor jaghanasyāpi madhye madhyaṃ priye tava /
Kūrmapurāṇa
KūPur, 1, 7, 39.2 tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ //
KūPur, 1, 35, 11.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
Liṅgapurāṇa
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 70, 200.1 tato'sya jaghanātpūrvamasurā jajñire sutāḥ /
LiPur, 1, 70, 219.2 tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ //
LiPur, 1, 80, 20.1 viśālajaghanāḥ sadyo nanṛturmumudurjaguḥ /
LiPur, 1, 80, 38.2 viśālajaghanā yakṣā gandharvāpsarasas tathā //
Matsyapurāṇa
MPur, 11, 49.1 unnataśroṇijaghanā padmapattrāyatekṣaṇā /
MPur, 106, 19.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 110, 6.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 116, 10.2 āvartanābhigambhīrāṃ dvīporujaghanasthalīm //
Meghadūta
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 111.1 adhomukhenādaṃṣṭreṇa jaghanāntaracāriṇā /
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
Suśrutasaṃhitā
Su, Nid., 15, 12.3 jaghanaṃ prati piṣṭaṃ ca varjayettaccikitsakaḥ //
Su, Śār., 3, 8.1 sphuradbhujakucaśroṇinābhyūrujaghanasphicam /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 10, 6.2 saśūle jaghane nārī jñeyā sā tu prajāyinī //
Su, Cik., 15, 4.1 tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya vā //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Utt., 39, 278.2 kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ //
Su, Utt., 47, 63.2 mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ //
Su, Utt., 64, 26.2 strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 31.2 sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ //
Viṣṇusmṛti
ViSmṛ, 1, 23.2 kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām //
ViSmṛ, 1, 26.2 jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 128.2 jaghanād antarikṣaṃ ca jagacca sacarācaram //
Śatakatraya
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
ŚTr, 2, 73.2 jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ //
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.1 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.2 prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.2 madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito'dya //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 27.2 mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti //
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 11, 17, 14.1 gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama /
Bhāratamañjarī
BhāMañj, 1, 1029.1 sā kvaṇanmekhalālolamuvāha jaghanaṃ ghanam /
BhāMañj, 13, 1474.1 hemastanorujaghanāṃ kāñcanīmiva putrikām /
Garuḍapurāṇa
GarPur, 1, 4, 22.1 sisṛkṣor jaghanātpūrvamasurā jajñire tataḥ /
Gītagovinda
GītGov, 2, 21.2 mṛdumadhurasmitabhāṣitayā śithilīkṛtajaghanadukūlam //
GītGov, 5, 23.1 vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam /
GītGov, 7, 27.2 mukharitarasanajaghanagatilolā //
GītGov, 7, 46.1 ratigṛhajaghane vipulāpaghane manasijakanakāsane /
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
GītGov, 10, 18.1 parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini /
GītGov, 11, 4.1 ghanajaghanastanabhārabhare daramantharacaraṇavihāram /
GītGov, 11, 34.2 vilasa ciram alasapīnajaghane //
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
GītGov, 12, 32.1 sarasaghane jaghane mama śambaradāraṇavāraṇakandare /
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
Kathāsaritsāgara
KSS, 2, 4, 108.2 jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam //
Kālikāpurāṇa
KālPur, 53, 39.2 bāhvorguhye pādayośca jaṅghayorjaghane kramāt //
Narmamālā
KṣNarm, 2, 65.1 rundhānā jaghanasparśamūrusvastikaniścalā /
Rasaratnasamuccaya
RRS, 6, 32.2 surūpā taruṇī bhinnā vistīrṇajaghanā śubhā //
Rasaratnākara
RRĀ, V.kh., 1, 44.2 surūpā taruṇī citrā vistīrṇajaghanā śubhā //
Rasārṇava
RArṇ, 18, 165.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
RArṇ, 18, 201.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 70.0 nitambaścaramaṃ śroṇeḥ strīṇāṃ jaghanamagrataḥ //
Smaradīpikā
Smaradīpikā, 1, 40.2 viśālajaghanā krūrā suratāḍhyā ca śaṅkhinī //
Smaradīpikā, 1, 43.1 viśālajaghanā krūrā phullanāsātiśītalā /
Ānandakanda
ĀK, 1, 2, 13.2 viśālajaghanopetā rambhoruḥ subhagā priyā //
Āryāsaptaśatī
Āsapt, 1, 10.2 jaghanam ivekṣitum āgatam abjanibhaṃ nābhisuṣireṇa //
Āsapt, 2, 20.1 amilitavadanam apīḍitavakṣoruham atividūrajaghanoru /
Āsapt, 2, 64.1 ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam /
Āsapt, 2, 80.1 ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam /
Āsapt, 2, 88.2 muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena //
Āsapt, 2, 114.2 cyutavasanajaghanabhāvanasāndrānandena nirvāmi //
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Āsapt, 2, 149.1 eraṇḍapattraśayanā janayantī svedam alaghujaghanataṭā /
Āsapt, 2, 218.1 ghaṭitajaghanaṃ nipīḍitapīnoru nyastanikhilakucabhāram /
Āsapt, 2, 226.2 jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ //
Āsapt, 2, 311.2 jaghanam anaṃśukam asyāḥ koka ivāśiśirakarabimbam //
Āsapt, 2, 330.2 lobhayati tava tanūdari jaghanataṭād upari romālī //
Āsapt, 2, 355.2 bahudhavalajaghanarekhaṃ vapur na puruṣāyitaṃ sahate //
Āsapt, 2, 360.1 patite'ṃśuke stanārpitahastāṃ tāṃ niviḍajaghanapihitorum /
Āsapt, 2, 366.1 pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ /
Āsapt, 2, 462.2 tava jaghanenākulitā nikhilā pallī khaleneva //
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Āsapt, 2, 491.1 lagnaṃ jaghane tasyāḥ śuṣyati nakhalakṣma mānasaṃ ca mama /
Āsapt, 2, 546.2 dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam //
Āsapt, 2, 601.2 pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate //
Āsapt, 2, 604.1 stanajaghanadvayam asyā laṅghitamadhyaḥ sakhe mama kaṭākṣaḥ /
Āsapt, 2, 614.1 stanajaghanorupraṇayī gāḍhaṃ lagno niveśitasnehaḥ /
Āsapt, 2, 670.1 hṛtakāñcivallibandhottarajaghanād aparabhogabhuktāyāḥ /
Caurapañcaśikā
CauP, 1, 7.2 tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
Kokilasaṃdeśa
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 17.1 śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 19.1 madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm /
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 169, 29.2 nimnanābhiḥ sujaghanā rambhorū sudatī śubhā //