Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 30.1 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām /
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 5, 215.1 kṛtārghādisaparyaś ca pṛṣṭaḥ pukvasakena saḥ /
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
BKŚS, 16, 24.2 prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat //
BKŚS, 18, 63.1 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam /
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
BKŚS, 22, 297.1 kṛtārghādisaparyaś ca sa nivartitabhojanaḥ /