Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauṣītakyupaniṣad
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Ratnaṭīkā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 7.1 bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya /
AVŚ, 18, 1, 43.2 sahasrārgham iḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi //
AVŚ, 18, 4, 47.2 sahasrārgham iḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 8.2 arghaḥ /
Kauṣītakyupaniṣad
KU, 1, 1.14 brahmārgho 'si gautama yo na mānam upāgāḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
PārGS, 1, 3, 29.0 na tvevāmāṃso 'rghaḥ syāt //
Taittirīyasaṃhitā
TS, 2, 2, 6, 4.7 yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati /
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
Vasiṣṭhadharmasūtra
VasDhS, 11, 1.1 ṣaḍ arghārhā bhavanti //
Vārāhagṛhyasūtra
VārGS, 11, 14.0 spṛśaty argham //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 2.0 nāmāṃso 'rghaḥ syāt //
Ṛgveda
ṚV, 10, 17, 9.2 sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi //
Arthaśāstra
ArthaŚ, 2, 6, 22.1 vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 15, 5.1 sasyavarṇānām arghāntareṇa vinimayaḥ parivartakaḥ //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 16, 2.1 yacca paṇyaṃ pracuraṃ syāt tad ekīkṛtyārgham āropayet //
ArthaŚ, 2, 16, 3.1 prāpte 'rghe vārghāntaraṃ kārayet //
ArthaŚ, 2, 16, 3.1 prāpte 'rghe vārghāntaraṃ kārayet //
ArthaŚ, 2, 16, 8.1 bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 4, 2, 17.1 tenārghavṛddhau daṇḍavṛddhir vyākhyātā //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 29.1 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 30.1 tenārghavṛddhau daṇḍavṛddhir vyākhyātā //
ArthaŚ, 4, 2, 36.2 vyayān anyāṃśca saṃkhyāya sthāpayed argham arghavit //
ArthaŚ, 4, 2, 36.2 vyayān anyāṃśca saṃkhyāya sthāpayed argham arghavit //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 25.0 pādārghābhyāṃ ca //
Lalitavistara
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
Mahābhārata
MBh, 1, 2, 41.1 tataścārghābhiharaṇaṃ śiśupālavadhastataḥ /
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 2, 33, 26.2 kasmai bhavānmanyate 'rgham ekasmai kurunandana /
MBh, 2, 46, 24.1 upasthitānāṃ ratnānāṃ śreṣṭhānām arghahāriṇām /
MBh, 5, 92, 46.1 teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata /
MBh, 5, 112, 10.1 pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam /
MBh, 5, 121, 5.2 arcitaścottamārgheṇa daivatair abhinanditaḥ //
MBh, 7, 10, 13.2 arghe vivadamānaṃ ca jaghāna paśuvat tadā //
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 133, 19.1 arghārhānna ca satkārair arcayanti yathāvidhi /
Manusmṛti
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
ManuS, 8, 402.2 kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ //
ManuS, 9, 326.2 gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam //
Amarakośa
AKośa, 2, 438.2 ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi //
Bodhicaryāvatāra
BoCA, 7, 42.2 tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate //
BoCA, 9, 137.1 paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 30.1 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām /
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 5, 215.1 kṛtārghādisaparyaś ca pṛṣṭaḥ pukvasakena saḥ /
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
BKŚS, 16, 24.2 prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat //
BKŚS, 18, 63.1 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam /
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
BKŚS, 22, 297.1 kṛtārghādisaparyaś ca sa nivartitabhojanaḥ /
Divyāvadāna
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 17, 375.1 argheṇāsya pratyudgacchāmaḥ //
Divyāv, 17, 376.1 tataste trāyastriṃśā devā argheṇa pratyudgatāḥ //
Divyāv, 17, 423.1 paścāddevāstrāyastriṃśā mūrdhātasya rājño 'rghaṃ gṛhya pratyudgatāḥ //
Kūrmapurāṇa
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
KūPur, 2, 23, 83.3 ekaṃ pavitram eko 'rghaḥ piṇḍapātraṃ tathaiva ca //
Matsyapurāṇa
MPur, 18, 10.1 ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate /
MPur, 18, 18.2 arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet //
MPur, 61, 42.3 tasmādarghaḥ pradātavyo hyagastyasya sadā budhaiḥ //
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 61, 53.2 lopāmudre namastubhyamargho me pratigṛhyatām /
MPur, 61, 56.1 lokānāpnoti saptārghānyaḥ prayacchati /
MPur, 154, 123.1 munistu pratijagrāha tamarghaṃ vidhivattadā /
MPur, 154, 123.2 gṛhītārghaṃ munivaramapṛcchacchlakṣṇayā girā //
MPur, 154, 494.2 dattārgho girirājena suravṛndair vinoditaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 4.2 sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra //
Nāradasmṛti
NāSmṛ, 2, 8, 5.1 arghaś ced apahīyeta sodayaṃ paṇyam āvahet /
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati vā na vā //
NāSmṛ, 2, 8, 12.1 tasmād deśe ca kāle ca vaṇig arghaṃ parākramet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.1 yāmaṃ yāmaṃ tadarghaṃ yāvacchaktyā divāpi ca /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Tantrākhyāyikā
TAkhy, 2, 91.1 samārghās tilā mayā labdhāḥ śuklāḥ kṛṣṇaiḥ //
Viṣṇupurāṇa
ViPur, 2, 15, 9.2 sthitastena gṛhītārgho nijaveśmapraveśitaḥ //
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 5, 35, 18.1 asmābhirargho bhavato yo 'yaṃ bala niveditaḥ /
ViPur, 5, 37, 51.1 tato 'rghamādāya tadā jaladhiḥ saṃmukhaṃ yayau /
Viṣṇusmṛti
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 249.1 sambhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām /
YāSmṛ, 2, 249.2 arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ //
YāSmṛ, 2, 251.1 rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ /
YāSmṛ, 2, 253.2 argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca //
YāSmṛ, 2, 261.1 arghaprakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret /
Śatakatraya
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
Garuḍapurāṇa
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
Kathāsaritsāgara
KSS, 3, 4, 369.2 dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam //
Narmamālā
KṣNarm, 1, 66.2 arghavelāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ //
KṣNarm, 1, 101.1 karpaṭītilamṛddarbhapavitrārghasamudgakaiḥ /
KṣNarm, 3, 20.2 śālicūrṇayavākṣoṭabilvārghaghṛtacandanam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 4.0 dattārghā datto viśrāṇito'rgho yebhyaste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 4.0 dattārghā datto viśrāṇito'rgho yebhyaste //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 31.1 śūnyaṃ nirānandamayaṃ nirvṛtinijadhāmato 'rghaṃ ca /
Tantrāloka
TĀ, 1, 303.1 viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam /
TĀ, 2, 27.1 sthānāsananirodhārghasaṃdhānāvāhanādikam /
TĀ, 16, 27.1 tenārghapuṣpagandhāderāsavasya paśoratha /
Āryāsaptaśatī
Āsapt, 2, 232.1 cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 22.1 samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 30.1 dattvārghapādyaṃ vidhivalliṃgasya saha pakṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 97, 94.2 āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat //
SkPur (Rkh), Revākhaṇḍa, 103, 42.2 utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 148, 9.1 arghaṃ dattvā vidhānena raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 209, 128.2 argheṇānena deveśaṃ mantreṇānena śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 209, 129.2 gṛhāṇārghamimaṃ deva saṃsārāghamapākuru //
SkPur (Rkh), Revākhaṇḍa, 209, 131.2 tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 51.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 220, 30.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /