Occurrences

Atharvaveda (Śaunaka)
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 43.2 sahasrārgham iḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi //
AVŚ, 18, 4, 47.2 sahasrārgham iḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
Taittirīyasaṃhitā
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
TS, 6, 1, 10, 4.0 goargham eva somaṃ karoti goarghaṃ yajamānaṃ goargham adhvaryum //
Vārāhagṛhyasūtra
VārGS, 11, 14.0 spṛśaty argham //
Ṛgveda
ṚV, 10, 17, 9.2 sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi //
Arthaśāstra
ArthaŚ, 2, 16, 2.1 yacca paṇyaṃ pracuraṃ syāt tad ekīkṛtyārgham āropayet //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 4, 2, 29.1 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 36.2 vyayān anyāṃśca saṃkhyāya sthāpayed argham arghavit //
Mahābhārata
MBh, 2, 33, 26.2 kasmai bhavānmanyate 'rgham ekasmai kurunandana /
Manusmṛti
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
Divyāvadāna
Divyāv, 17, 423.1 paścāddevāstrāyastriṃśā mūrdhātasya rājño 'rghaṃ gṛhya pratyudgatāḥ //
Kūrmapurāṇa
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
Matsyapurāṇa
MPur, 154, 123.1 munistu pratijagrāha tamarghaṃ vidhivattadā /
MPur, 154, 123.2 gṛhītārghaṃ munivaramapṛcchacchlakṣṇayā girā //
Nāradasmṛti
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati vā na vā //
NāSmṛ, 2, 8, 12.1 tasmād deśe ca kāle ca vaṇig arghaṃ parākramet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.1 yāmaṃ yāmaṃ tadarghaṃ yāvacchaktyā divāpi ca /
Viṣṇupurāṇa
ViPur, 5, 37, 51.1 tato 'rghamādāya tadā jaladhiḥ saṃmukhaṃ yayau /
Yājñavalkyasmṛti
YāSmṛ, 2, 249.1 sambhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām /
Garuḍapurāṇa
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //
SkPur (Rkh), Revākhaṇḍa, 97, 94.2 āsanāni dadau bhaktyā pādyamarghaṃ nyavedayat //
SkPur (Rkh), Revākhaṇḍa, 103, 42.2 utthitā sā viśālākṣī arghaṃ dattvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 148, 9.1 arghaṃ dattvā vidhānena raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 209, 129.2 gṛhāṇārghamimaṃ deva saṃsārāghamapākuru //
SkPur (Rkh), Revākhaṇḍa, 209, 131.2 tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 50.2 mantreṇānena rājendra dadyādarghaṃ mahodadheḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 51.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 220, 30.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /