Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Amaruśataka
Kumārasaṃbhava
Viṣṇupurāṇa
Yājñavalkyasmṛti
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 36.2 ete 'rghyāḥ śāstravihitāḥ smṛtāḥ kālavibhāgaśaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 52.1 na tvevāmāṃso 'rghyaḥ syāt //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 14.1 tāḥ pratigrāhayiṣyaṃt sakṛt sakṛt svadhā arghyā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryāt //
Amaruśataka
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
Kumārasaṃbhava
KumSaṃ, 6, 50.1 tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ /
Viṣṇupurāṇa
ViPur, 3, 13, 24.1 eko 'rghyastatra dātavyastathaivaikaṃ pavitrakam /
Yājñavalkyasmṛti
YāSmṛ, 1, 110.1 pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā /
Haribhaktivilāsa
HBhVil, 5, 43.3 yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //