Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 1.1 āvedyārghyaṃ kuryāt //
BaudhGS, 1, 2, 4.1 uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati //
BaudhGS, 1, 2, 14.1 varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 12, 1.2 āvedyārghyaṃ kuryāt /
BaudhGS, 1, 12, 2.10 āvedyārghyaṃ kuryāt /
BaudhGS, 2, 9, 18.1 teṣām abhyutthāyāsanaṃ pādyam arhaṇam arghyaṃ vā prayuñjīta //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 1.1 athārghyaṃ jihīrṣann arghyaṃ vedayate jihīrṣāmeti //
BhārGS, 2, 23, 1.1 athārghyaṃ jihīrṣann arghyaṃ vedayate jihīrṣāmeti //
BhārGS, 2, 23, 6.1 anvaṅ pādyenānvaṅṅ arghyeṇānvaṅṅ ācamanīyenānvaṅ madhuparkeṇānusaṃvrajati //
BhārGS, 2, 24, 1.1 athāsmā arghyamiti vedayate //
BhārGS, 2, 25, 6.1 athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 4.7 atha hāsmā arghyaṃ cakāra /
Gautamadharmasūtra
GautDhS, 1, 5, 29.1 śrotriyasya tu pādyam arghyam annaviśeṣāṃś ca prakārayet //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 16.0 atrārghyam ity āhuḥ //
GobhGS, 3, 4, 34.0 upayātāyārghyam iti kauhalīyāḥ //
GobhGS, 4, 10, 5.0 viṣṭarapādyārghyācamanīyamadhuparkān ekaikaśas tris trir vedayeran //
GobhGS, 4, 10, 12.0 annasya rāṣṭrir asīty arghyaṃ pratigṛhṇīyāt //
GobhGS, 4, 10, 23.0 ṣaḍ arghyārhā bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
HirGS, 1, 13, 2.2 arghyam /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 66.0 viṣṭarapādyārghyācamanīyānyekaikam anupūrveṇa //
JaimGS, 1, 19, 70.0 atha dakṣiṇaṃ mayi varca ityarghyaṃ pratigṛhṇīyāt //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
Kauśikasūtra
KauśS, 12, 1, 17.1 athodakam āhārayatyarghyaṃ bho iti //
Khādiragṛhyasūtra
KhādGS, 1, 4, 7.1 atrārghyam //
KhādGS, 3, 1, 30.0 pratyāgatāyārghyam ity eke //
KhādGS, 4, 4, 7.0 viṣṭarapādyārghyācamanīyamadhuparkāṇāmekaikaṃ trirvedayante //
KhādGS, 4, 4, 15.0 annasya rāṣṭrirasīty arghyaṃ pratigṛhṇīyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
KāṭhGS, 24, 4.0 arghyam udakaṃ sauṣadhaṃ darbhā iti //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
Mānavagṛhyasūtra
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
MānGS, 1, 9, 4.1 na jīvatpitṛko 'rghyaṃ pratigṛhṇīyād iti śrutir athavā pratigṛhṇīyāt //
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
Pāraskaragṛhyasūtra
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 2, 16, 3.0 tato mayi teja ity arghyam ācamanīyaṃ cādadīta //
Vārāhagṛhyasūtra
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
VārGS, 11, 3.0 na jīvapitṛko 'rghyaṃ pratigṛhṇīyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 16.0 sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
ĀśvGS, 1, 24, 13.1 prakṣālitapādo 'rghyam añjalinā pratigṛhyāthācamanīyena ācāmaty amṛtopastaraṇam asīti //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 16.1 noddharet prathamaṃ pātraṃ pitṝṇām arghyapātitam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 4, 2, 3.0 ekārghyam //
Aṣṭasāhasrikā
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
Buddhacarita
BCar, 1, 52.1 tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak /
Mahābhārata
MBh, 1, 54, 13.1 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ /
MBh, 1, 65, 5.1 āsanenārcayitvā ca pādyenārghyeṇa caiva hi /
MBh, 1, 68, 33.2 arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām //
MBh, 1, 89, 37.2 arghyam abhyāharaṃstasmai te sarve bhāratāstadā /
MBh, 1, 105, 7.18 dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca /
MBh, 1, 117, 18.2 pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho /
MBh, 1, 160, 13.1 arghyamālyopahāraiśca śaśvacca nṛpatir yataḥ /
MBh, 1, 165, 8.1 pādyārghyācamanīyena svāgatena ca bhārata /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 200, 10.1 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi /
MBh, 2, 17, 10.1 pādyārghyācamanīyaistam arcayāmāsa bhārata /
MBh, 2, 33, 23.2 snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhānnṛpaṃ tathā //
MBh, 2, 33, 25.1 eṣām ekaikaśo rājann arghyam ānīyatām iti /
MBh, 2, 33, 30.2 upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam //
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 34, 16.2 kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 45, 1.2 tato devāḥ sagandharvāḥ samādāyārghyam uttamam /
MBh, 3, 80, 18.1 śirasā cārghyam ādāya śuciḥ prayatamānasaḥ /
MBh, 3, 96, 3.1 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ /
MBh, 3, 96, 8.1 tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat /
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 5, 8, 16.2 pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi //
MBh, 5, 17, 4.3 pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me //
MBh, 5, 193, 16.2 tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam /
MBh, 7, 58, 32.2 arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam //
MBh, 12, 55, 13.2 arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati //
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 258, 45.2 arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ //
MBh, 12, 306, 15.1 tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam /
MBh, 12, 313, 2.2 śirasā cārghyam ādāya guruputraṃ samabhyagāt //
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 12, 316, 2.2 arghyapūrveṇa vidhinā vedoktenābhyapūjayat //
MBh, 12, 331, 32.1 paścānnāradam avyagrau pādyārghyābhyāṃ prapūjya ca /
MBh, 13, 14, 166.2 tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara //
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 20, 15.2 āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca //
MBh, 13, 70, 15.2 vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ //
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 77, 11.2 samṛddho yaśca kīnāśo nārghyam arhanti te trayaḥ //
MBh, 13, 101, 12.1 tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ /
MBh, 13, 129, 13.1 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā /
MBh, 13, 133, 19.2 arghyam ācamanīyaṃ vā na yacchantyalpabuddhayaḥ //
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 14, 78, 1.3 niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ //
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 16, 5, 15.3 pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ //
Rāmāyaṇa
Rām, Bā, 2, 24.1 pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ /
Rām, Bā, 9, 17.2 idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ //
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 17, 28.2 prahṛṣṭavadano rājā tato 'rghyam upahārayat //
Rām, Bā, 17, 29.1 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā /
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Bā, 49, 7.1 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram /
Rām, Bā, 73, 21.1 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam /
Rām, Ay, 44, 13.2 arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha //
Rām, Ay, 48, 16.2 upānayata dharmātmā gām arghyam udakaṃ tataḥ //
Rām, Ay, 84, 4.2 saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan //
Rām, Ay, 84, 6.1 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca /
Rām, Ay, 85, 2.2 pādyam arghyaṃ tathātithyaṃ vane yad upapadyate //
Rām, Ār, 11, 24.1 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
Rām, Yu, 112, 15.2 arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi //
Rām, Utt, 21, 3.2 abravīt sukham āsīnam arghyam āvedya dharmataḥ //
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 33, 9.1 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan /
Rām, Utt, 48, 6.2 arghyam ādāya ruciraṃ jāhnavītīram āśritaḥ /
Rām, Utt, 48, 12.1 idam arghyaṃ pratīccha tvaṃ viśrabdhā vigatajvarā /
Rām, Utt, 57, 6.2 āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me //
Rām, Utt, 93, 9.1 tasmai rāmo mahātejāḥ pūjām arghyapurogamām /
Amarakośa
AKośa, 2, 438.2 ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 69.1 sā mām arghyeṇa saṃbhāvya mūrdhni cāghrāya sādaram /
BKŚS, 18, 660.1 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau /
BKŚS, 20, 364.1 āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ /
Harivaṃśa
HV, 10, 52.1 samudraś cārghyam ādāya vavande taṃ mahīpatim /
HV, 12, 7.2 saṃniviṣṭaṃ vimānasthaṃ pādyārghyābhyāṃ apūjayam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Kumārasaṃbhava
KumSaṃ, 1, 58.1 anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā /
KumSaṃ, 6, 50.1 tān arghyān arghyam ādāya dūrāt pratyudyayau giriḥ /
KumSaṃ, 7, 72.1 tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam /
Kūrmapurāṇa
KūPur, 1, 11, 163.2 khagadhvajā khagārūḍhā parārghyā paramālinī //
Liṅgapurāṇa
LiPur, 1, 26, 2.1 pādyamācamanīyaṃ ca tasyāścārghyaṃ pradāpayet /
LiPur, 1, 26, 4.1 arghyaṃ dattvā samabhyarcya praṇamya śirasā svayam /
LiPur, 1, 27, 9.2 prokṣaṇī cārghyapātraṃ ca pādyapātram anukramāt //
LiPur, 1, 27, 15.2 ājyasiddhārthapuṣpāṇi bhasitaṃ cārghyapātrake //
LiPur, 1, 27, 31.2 pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet //
LiPur, 1, 27, 53.1 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca /
LiPur, 1, 29, 53.2 taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam //
LiPur, 1, 64, 78.2 aṣṭāṅgamarghyaṃ rudrāya dattvābhyarcya yathāvidhi //
LiPur, 1, 64, 114.2 vasiṣṭhena tu dattārghyaḥ kṛtāsanaparigrahaḥ //
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 81, 58.2 pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat //
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 22, 20.2 arghyamādāya dehasthaṃ savyanāsāpuṭena ca //
LiPur, 2, 22, 22.1 bhūtebhyaśca pitṛbhyaśca vidhinārghyaṃ ca dāpayet /
LiPur, 2, 22, 23.1 prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet /
LiPur, 2, 22, 27.1 kṛtvā śirasi tatpātram arghyamūlena dāpayet /
LiPur, 2, 22, 28.1 tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
LiPur, 2, 22, 28.2 dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam //
LiPur, 2, 22, 32.1 mārgeṇārghyapavitreṇa tadākramya ca pādukam /
LiPur, 2, 22, 33.1 arghyasya sādanaṃ caiva samāsātparikīrtitam /
LiPur, 2, 22, 35.2 arghyapātraṃ samādāya prakṣālya ca yathāvidhi //
LiPur, 2, 22, 36.2 astrodakena caivārghyamarghyadravyasamanvitam //
LiPur, 2, 22, 36.2 astrodakena caivārghyamarghyadravyasamanvitam //
LiPur, 2, 22, 39.1 arghyāmbunā samabhyukṣya dravyāṇi ca viśeṣataḥ /
LiPur, 2, 22, 48.2 mūlenārghyaṃ tato dadyātpādyamācamanaṃ pṛthak //
LiPur, 2, 22, 49.1 punararghyapradānena bāṣkalena yathāvidhi /
LiPur, 2, 22, 65.1 arghyaṃ ca dāpayetteṣāṃ pṛthageva vidhānataḥ /
LiPur, 2, 22, 78.1 pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 85.1 punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam //
LiPur, 2, 26, 7.8 tarpaṇaṃ vidhinā cārghyaṃ bhānave bhānupūjanam //
LiPur, 2, 26, 24.2 arghyaṃ gandhaṃ ca puṣpaṃ ca dhūpaṃ dīpaṃ ca suvratāḥ /
LiPur, 2, 27, 41.1 tāmrajāni yathānyāyaṃ praṇavenārghyavāriṇā /
Matsyapurāṇa
MPur, 16, 5.2 nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam //
MPur, 16, 31.2 daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ //
MPur, 17, 17.1 gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet /
MPur, 17, 22.2 tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam //
MPur, 17, 26.1 yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ /
MPur, 17, 68.1 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ /
MPur, 24, 16.2 bhaktyā cakre tatasteṣāmarghyapādyādikaṃ nṛpaḥ //
MPur, 56, 9.1 devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam /
MPur, 61, 54.2 anena vidhinā yastu pumānarghyaṃ nivedayet //
MPur, 61, 57.1 iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam /
MPur, 70, 14.1 tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ /
MPur, 72, 19.1 sa kadācidbhavāṃstasya pūjārghyādikamuttamam /
MPur, 72, 36.2 rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 72, 37.1 mantreṇānena dattvārghyaṃ raktacandanavāriṇā /
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
MPur, 98, 8.1 candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi /
MPur, 102, 26.3 arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet //
MPur, 134, 6.1 tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ /
MPur, 154, 122.2 yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 2.0 pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 23.1 pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ /
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
ViPur, 3, 15, 19.1 yavāmbunā ca devānāṃ dadyādarghyaṃ vidhānataḥ /
ViPur, 3, 15, 21.2 tilāmbunā cāpasavyaṃ dadyādarghyādikaṃ nṛpa //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 13, 102.1 janakarājaś cārghyapūrvakam enaṃ gṛhaṃ praveśayāmāsa //
ViPur, 4, 13, 124.1 tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt //
ViPur, 5, 30, 2.2 upatasthustato devāḥ sārghyapātrā janārdanam //
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
Viṣṇusmṛti
ViSmṛ, 65, 3.1 āpo hi ṣṭheti tisṛbhir arghyaṃ nivedayet //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 231.1 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
YāSmṛ, 1, 234.2 yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat //
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 248.1 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
YāSmṛ, 1, 251.1 ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam /
YāSmṛ, 1, 253.2 arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet //
YāSmṛ, 1, 290.2 dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim //
YāSmṛ, 2, 232.1 arghyākṣepātikramakṛd bhrātṛbhāryāprahārakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 28.1 alabdhatṛṇabhūmyādir asaṃprāptārghyasūnṛtaḥ /
BhāgPur, 11, 3, 52.2 pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ //
Bhāratamañjarī
BhāMañj, 5, 324.1 teṣu prāptāsanārghyeṣu bheje harirathāsanam /
BhāMañj, 13, 3.1 teṣu prāptāsanārghyeṣu pūjiteṣu purodhasā /
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
Garuḍapurāṇa
GarPur, 1, 7, 4.1 āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
GarPur, 1, 11, 44.1 arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 18, 8.2 pādyam ācamanaṃ snānamarghyaṃ sraganulepanam //
GarPur, 1, 18, 12.1 arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
GarPur, 1, 22, 6.2 āvāhanaṃ sthāpanaṃ ca pādyamarghyaṃ hṛdārpayet //
GarPur, 1, 23, 15.1 arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet //
GarPur, 1, 23, 21.2 sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam //
GarPur, 1, 31, 18.2 mudrāṃ pradarśayetpaścādarghyādīnarpayettataḥ //
GarPur, 1, 32, 10.2 arcanāgāramāsādya prakṣālyārghyādikaṃ tathā //
GarPur, 1, 34, 32.1 pādyārghyācamanīyāni tato dadyācca viṣṇave /
GarPur, 1, 39, 18.2 nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara //
GarPur, 1, 40, 15.2 pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam //
GarPur, 1, 40, 17.2 pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam //
GarPur, 1, 43, 37.2 ādau dattvārghyamāditye tatra caikaṃ pavitrakam //
GarPur, 1, 43, 38.1 viṣvaksenaṃ tataḥ prārcya surum arghyādibhir hara /
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 48, 28.1 gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ /
GarPur, 1, 48, 28.2 tenārghyapātratoyena prokṣayedyāgamaṇḍapam //
GarPur, 1, 48, 53.1 abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ /
GarPur, 1, 48, 96.2 arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet //
GarPur, 1, 86, 14.1 arghyaṃ pātraṃ ca pādyaṃ ca gandhapuṣpaṃ ca dhūpakam /
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //
GarPur, 1, 99, 34.1 arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet /
GarPur, 1, 100, 14.2 ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ //
GarPur, 1, 119, 2.1 arghyaṃ dadyādagastyāya mūrtiṃ sampūjya vai mune /
GarPur, 1, 119, 4.2 agastyaḥ khanamāneti mantreṇārghyaṃ pradāpayet //
GarPur, 1, 131, 8.1 jānubhyāmavanīṃ gatvā candrāyārghyaṃ nivedayet /
GarPur, 1, 131, 9.1 gṛhāṇārghyaṃ śaśāṅkeśa rohiṇyā sahito mama /
GarPur, 1, 131, 10.1 yaśodāyai tato dadyādarghyaṃ phalasamanvitam /
Kālikāpurāṇa
KālPur, 55, 99.2 āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu //
Kṛṣiparāśara
KṛṣiPar, 1, 135.1 uttarābhimukho bhūtvā kṣīreṇārghyaṃ nivedayet /
KṛṣiPar, 1, 136.1 suvṛṣṭiṃ kuru deveśa gṛhāṇārghyaṃ śacīpate //
Mātṛkābhedatantra
MBhT, 6, 38.1 ādāv ṛṣyādisūktena cārghyānte parameśvari /
MBhT, 6, 39.1 tarpaṇaṃ ca tataḥ kṛtvā cārghyapātre vinikṣipet /
MBhT, 6, 39.2 arghyodakena samprokṣya pūjayet pīṭhadevatām //
Rasārṇava
RArṇ, 2, 80.2 arghyapātraṃ ca sampūjya vardhanyābhyukṣya sādhakam //
RArṇ, 2, 81.1 śatamaṣṭottaraṃ caivamarghyapātrodakena tu /
RArṇ, 18, 55.1 arghyeṇa tarpayennityaṃ matsyamāṃsaṃ nivedayet /
Rājanighaṇṭu
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, Pānīyādivarga, 126.1 āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam /
Skandapurāṇa
SkPur, 12, 7.1 tamuvācārghyamānāyya madhuparkeṇa caiva hi /
SkPur, 17, 21.1 sa tamarghyeṇa pādyena āsanāgryavareṇa ca /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 50.1 tarpayet kuladevaṃ ca sūryāyārghyaṃ nivedayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 50.2 devatārghyaṃ tataḥ paścād gāyatrīṃ paramākṣarīm //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.2 mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.2 viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 69.1 arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.1 arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.1 dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.2 stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet //
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 24.2 viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet //
ToḍalT, Caturthaḥ paṭalaḥ, 32.1 śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet /
ToḍalT, Caturthaḥ paṭalaḥ, 40.2 viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet //
ToḍalT, Navamaḥ paṭalaḥ, 42.2 sāmānyārghyaṃ tato devi svavāme vinyasettataḥ //
Ānandakanda
ĀK, 1, 2, 61.1 arghyaṃ mūlena dattvā triḥ punarācamya pārvati /
ĀK, 1, 2, 85.2 gandhottamānvitaṃ toyaṃ pūrayed arghyapātrakam //
ĀK, 1, 2, 154.1 pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ /
ĀK, 1, 2, 265.2 dhyātvā tasyārghyapādyādi kuryātsarvopacārakam //
ĀK, 1, 3, 86.2 āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ //
ĀK, 2, 1, 59.2 tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet //
Haribhaktivilāsa
HBhVil, 1, 11.1 pūjārthāsanam arghyādisthāpanaṃ vighnavāraṇam /
HBhVil, 3, 261.2 gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet //
HBhVil, 3, 318.2 kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram //
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
HBhVil, 3, 326.2 arghyaṃ gopālagāyatryā kṛṣṇāya trir nivedayet //
HBhVil, 4, 104.3 viṣṇupādārghyasambhūtā gaṅgā tripathagāminī /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 28.2 tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ //
HBhVil, 5, 33.3 arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet /
HBhVil, 5, 38.1 tathaiva śaṅkham evārghyapātram icchanti kecana /
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
Kokilasaṃdeśa
KokSam, 1, 5.2 dattvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā saṃdideśa //
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 43.2 arghyāsanapradānena pādaprakṣālanena ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 16.2 arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 76.1 dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 26, 86.2 āsanaṃ kāñcanaṃ śubhram arghyapādyādikaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 26, 139.1 śiraḥ saubhāgyadāyinyai paścādarghyaṃ pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 26, 140.2 arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho /
SkPur (Rkh), Revākhaṇḍa, 26, 140.3 iti arghyamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 141.1 arghyaṃ dattvā tataḥ paścātkarakaṃ vāripūritam /
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 11.1 mantrapūtaṃ mahābhāga dadyād arghyaṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 10.1 raktacandanamiśreṇa yadarghyeṇa phalaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 171, 14.2 arghyasanmānapūjārhāḥ sarve 'tropaviśantu te //
SkPur (Rkh), Revākhaṇḍa, 180, 36.1 samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat /
Uḍḍāmareśvaratantra
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 4.0 arghyam ity ukto 'paḥ pratigṛhya //
ŚāṅkhŚS, 4, 21, 25.0 kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta //