Occurrences

Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 8.0 sarvadevatāḥ sahasraṃ ca brāhmaṇānāmarcanabalibhyāmannena tarpayet //
VaikhGS, 3, 21, 10.0 rājatena pātreṇa kumudapattraiḥ somasyārcanam //
VaikhGS, 3, 22, 8.0 pradakṣiṇam arcanaṃ praṇāmo guhasya //
Avadānaśataka
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
Aṣṭasāhasrikā
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
Carakasaṃhitā
Ca, Vim., 3, 15.1 sasyaṃ bhūte dayā dānaṃ balayo devatārcanam /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Lalitavistara
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
Mahābhārata
MBh, 3, 2, 54.2 pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam //
MBh, 3, 80, 48.1 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ /
MBh, 3, 80, 63.1 agastyasara āsādya pitṛdevārcane rataḥ /
MBh, 3, 80, 123.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 45.1 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 121.3 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ //
MBh, 3, 81, 138.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 10.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 61.2 pitṛdevārcanarato vājapeyam avāpnuyāt //
MBh, 3, 82, 132.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 56.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 116, 20.2 sa yuddhamadasaṃmatto nābhyanandat tathārcanam //
MBh, 5, 88, 14.1 arcitair arcanārhaiśca stuvadbhir abhinanditāḥ /
MBh, 9, 51, 8.2 pitṛdevārcanaratā babhūva vijane vane //
MBh, 13, 119, 20.2 tiryagyonau sma jātena mama cāpyarcanāt tathā //
MBh, 13, 129, 46.1 teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā /
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
Agnipurāṇa
AgniPur, 6, 5.2 sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 33.1 atharvavihitā śāntiḥ pratikūlagrahārcanam /
AHS, Utt., 3, 33.2 hiṃsāratyarcanākāṅkṣā grahagrahaṇakāraṇam //
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
Divyāvadāna
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 97.1 viśrāntā ca nāticirādutthāya sāvitryā sārdham uccitārcanakusumā sasnau //
Kūrmapurāṇa
KūPur, 1, 2, 40.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
KūPur, 1, 11, 293.2 tanniṣṭhastatparo bhūtvā tadarcanaparo bhava //
KūPur, 1, 23, 32.1 sa nāradasya vacanād vāsudevārcanānvitam /
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 1, 28, 8.1 snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam /
KūPur, 1, 34, 10.1 siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 49, 14.2 babhūva śaṅkare bhakto mahādevārcane rataḥ //
KūPur, 2, 16, 8.1 grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
KūPur, 2, 18, 119.2 nāśayatyāśu pāpāni devānāmarcanaṃ tathā //
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 21, 9.2 mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ //
KūPur, 2, 33, 101.1 brahmacaryam adhaḥśayyām upavāsaṃ dvijārcanam /
KūPur, 2, 35, 18.2 ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya //
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
KūPur, 2, 44, 99.2 naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā //
KūPur, 2, 44, 100.2 liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 43.2 bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam //
LiPur, 1, 24, 134.1 liṅgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ /
LiPur, 1, 24, 144.1 sa devadevo bhagavāṃstava liṅgārcane rataḥ /
LiPur, 1, 24, 148.1 liṅgārcanaṃ vinā niṣṭhā nāsti tasmājjanārdanaḥ /
LiPur, 1, 25, 2.3 aṅkasthāmāha deveśo liṅgārcanavidhiṃ kramāt //
LiPur, 1, 25, 4.1 sanatkumārāya śubhaṃ liṅgārcanavidhiṃ param /
LiPur, 1, 25, 5.2 śrutavān tatpravakṣyāmi snānādyaṃ cārcanāvidhim //
LiPur, 1, 27, 1.2 vakṣyāmi śṛṇu saṃkṣepālliṅgārcanāvidhikramam /
LiPur, 1, 27, 8.1 secayedarcanasthānaṃ gandhacandanavāriṇā /
LiPur, 1, 27, 54.1 evaṃ saṃkṣipya kathitaṃ liṅgārcanamanuttamam /
LiPur, 1, 27, 54.2 ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te //
LiPur, 1, 36, 23.1 avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ /
LiPur, 1, 36, 34.2 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya /
LiPur, 1, 36, 39.1 asti cedbhagavan bhītirbhavārcanaratasya me /
LiPur, 1, 36, 42.3 bhavārcanarato yasmādbhavān sarvajña eva ca //
LiPur, 1, 46, 48.1 rudrārcanaratā nityaṃ maheśvaraparāyaṇāḥ /
LiPur, 1, 47, 2.2 bhavārcanarataḥ śrīmāngomāndhīmāndvijarṣabhāḥ //
LiPur, 1, 52, 26.1 nānādevārcane yuktā nānākarmaphalāśinaḥ /
LiPur, 1, 57, 39.1 tasmādgrahārcanā kāryā agnau codyaṃ yathāvidhi /
LiPur, 1, 64, 73.1 rākṣasānāmabhāvāya kuru sarveśvarārcanam /
LiPur, 1, 64, 84.1 liṅgārcanavidhau saktaṃ hara rudreti vādinam /
LiPur, 1, 71, 32.2 kṛtvāpi sumahat pāpam apāpaiḥ śaṅkarārcanāt //
LiPur, 1, 71, 34.1 mahādevetaraṃ tyaktvā devaṃ tasyārcane sthitaiḥ /
LiPur, 1, 71, 54.2 tasmāttenaiva hantavyā liṅgārcanavidher balāt //
LiPur, 1, 71, 71.1 tasmātte bhogino daityā liṅgārcanaparāyaṇāḥ /
LiPur, 1, 71, 94.2 tyakte maheśvare daityaistyakte liṅgārcane tathā //
LiPur, 1, 73, 7.2 sarve liṅgārcanādeva devā daityāś ca dānavāḥ //
LiPur, 1, 75, 20.1 karmayajñaratāḥ sthūlāḥ sthūlaliṅgārcane ratāḥ /
LiPur, 1, 79, 23.1 vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane /
LiPur, 1, 79, 36.2 iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ //
LiPur, 1, 82, 9.2 ekākṣo bhagavānīśaḥ śivārcanaparāyaṇaḥ //
LiPur, 1, 82, 12.1 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 13.1 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 25.2 śivārcanarataḥ śrīmān sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 30.2 śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 36.2 śivārcanarataḥ śrīmānsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 39.1 ugro bhīmo mahādevaḥ śivārcanarataḥ sadā /
LiPur, 1, 82, 48.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 66.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 73.1 devyaḥ śivārcanaratā vyapohantu malaṃ mama /
LiPur, 1, 82, 87.2 śivārcanarato nityaṃ sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 95.2 śivārcanarataḥ sākṣātsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 100.2 trailokyanamitaḥ śrīmān śivapādārcane rataḥ //
LiPur, 1, 82, 105.2 śivārcanaratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 108.2 śivārcanaratā durgā sā me pāpaṃ vyapohatu //
LiPur, 1, 86, 147.1 yaḥ sattvaniṣṭho madbhakto madarcanaparāyaṇaḥ /
LiPur, 1, 89, 105.2 maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam //
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 2, 2, 5.1 arcanaṃ gānanṛtyādyaṃ vādyotsavasamanvitam /
LiPur, 2, 3, 34.1 tadarcanādi sakalaṃ nirdhūya ca samantataḥ /
LiPur, 2, 3, 40.1 harimitre kṛtaṃ pāpaṃ vāsudevārcanādiṣu /
LiPur, 2, 4, 15.2 svārcanādapi viśvātmā prīto bhavati mādhavaḥ //
LiPur, 2, 5, 14.1 dānamānārcanairnityaṃ dhanaratnairatoṣayat /
LiPur, 2, 5, 41.2 yajñahomārcanaiścaiva tarpayāmi surottamān //
LiPur, 2, 6, 26.2 vāsudevārcanaratā dūratastānvisarjayet //
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 13, 36.1 tadarcanaṃ paraṃ prāhuraṣṭamūrtermunīśvarāḥ /
LiPur, 2, 21, 68.1 arcanā ca tathā garbhadhāraṇaṃ jananaṃ punaḥ /
LiPur, 2, 21, 79.2 śivaliṅgārcanasyaite kalāṃśenāpi no samāḥ //
LiPur, 2, 21, 83.2 śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ //
LiPur, 2, 22, 1.3 śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam //
LiPur, 2, 23, 1.2 atha te sampravakṣyāmi śivārcanamanuttamam /
LiPur, 2, 24, 3.1 śivārcanā tena hastena kāryā //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 96.2 āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam //
LiPur, 2, 26, 27.1 sthaṇḍilātkoṭiguṇitaṃ liṅgārcanamanuttamam /
LiPur, 2, 26, 27.2 liṅgārcanarato vipro mahāpātakasaṃbhavaiḥ //
LiPur, 2, 26, 29.1 arcanādadhikaṃ nāsti brahmaputra na saṃśayaḥ /
LiPur, 2, 26, 29.2 evaṃ saṃkṣepataḥ proktamaghorārcanamuttamam //
LiPur, 2, 28, 14.1 śivārcanaprakāreṇa śivadharmeṇa nānyathā /
LiPur, 2, 30, 11.1 śivārcanā ca kartavyā sahasrakalaśādibhiḥ /
LiPur, 2, 32, 1.2 japahomārcanādānābhiṣekādyaṃ ca pūrvavat /
LiPur, 2, 44, 9.1 śivārcanā ca kartavyā snapanādi yathākramam //
LiPur, 2, 49, 15.2 sarvavyādhiharaṃ dhyānaṃ sthāpanaṃ vidhinārcanam //
LiPur, 2, 55, 27.2 tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye //
Matsyapurāṇa
MPur, 13, 58.1 devārcanavidhau vidvān paṭhan brahmādhigacchati /
MPur, 17, 49.1 dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ /
MPur, 55, 3.1 ādityaśayanaṃ nāma yathāvacchaṃkarārcanam /
MPur, 57, 28.1 iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena /
MPur, 64, 19.1 sarvatra śuklapuṣpāṇi praśastāni sadārcane /
MPur, 64, 26.1 pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit /
MPur, 70, 42.2 avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ //
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 85, 3.1 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam /
MPur, 89, 6.1 adhivāsanapūrvaṃ ca tadvaddhomasurārcanam /
MPur, 95, 18.1 caturdaśīṣu sarvāsu kuryātpūrvavadarcanam /
MPur, 99, 19.2 puṣpārcanavidhānena sa kuryādvatsaradvayam /
MPur, 103, 18.2 siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ /
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
Suśrutasaṃhitā
Su, Ka., 1, 13.1 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam /
Viṣṇupurāṇa
ViPur, 2, 6, 43.1 vāsudeve mano yasya japahomārcanādiṣu /
ViPur, 3, 11, 41.1 tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam /
ViPur, 3, 12, 20.1 homadevārcanādyāsu kriyāsvācamane tathā /
ViPur, 3, 14, 18.2 tato 'vagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
Viṣṇusmṛti
ViSmṛ, 59, 30.1 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca /
ViSmṛ, 98, 71.1 acyutārcana //
Yājñavalkyasmṛti
YāSmṛ, 1, 209.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
YāSmṛ, 1, 216.1 devātithiarcanakṛte gurubhṛtyārtham eva vā /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 17.1 loko vikarmanirataḥ kuśale pramattaḥ karmaṇy ayaṃ tvadudite bhavadarcane sve /
BhāgPur, 3, 28, 4.2 brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam //
BhāgPur, 4, 9, 28.2 sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas taccaraṇārcanārjitam /
BhāgPur, 10, 5, 2.2 kārayāmāsa vidhivatpitṛdevārcanaṃ tathā //
BhāgPur, 11, 17, 34.1 śaucam ācamanaṃ snānaṃ saṃdhyopāstir mamārcanam /
BhāgPur, 11, 19, 34.1 śaucaṃ japas tapo homaḥ śraddhātithyaṃ madarcanam /
Bhāratamañjarī
BhāMañj, 7, 794.1 sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ /
Devīkālottarāgama
DevīĀgama, 1, 63.2 nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
Garuḍapurāṇa
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 16, 9.3 punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā //
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 18, 1.2 garuḍoktaṃ kaśyapāya vakṣye mṛtyuñjayārcanam /
GarPur, 1, 18, 12.1 arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 23, 57.2 evaṃ śivārcanadhyānī sarvadā kālavarjitaḥ //
GarPur, 1, 30, 1.2 vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham /
GarPur, 1, 31, 2.2 arcanaṃ viṣṇudevasya vakṣyāmi vṛṣabhadhvaja /
GarPur, 1, 31, 31.2 etatte kathitaṃ rudra viṣṇorarcanamuttamam //
GarPur, 1, 32, 1.2 pañcatattvārcanaṃ brūhi śaṅkhacakragadādhara /
GarPur, 1, 32, 2.2 pañcatattvārcanaṃ vakṣye tava śaṅkara suvrata /
GarPur, 1, 32, 9.1 adhunā sampravakṣyāmi pañcatattvārcanaṃ śubham /
GarPur, 1, 32, 10.2 arcanāgāramāsādya prakṣālyārghyādikaṃ tathā //
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 33, 7.1 evaṃ yaḥ kurute rudra cakrasyārcanamuttamam /
GarPur, 1, 34, 1.2 punardevārcanaṃ brūhi hṛṣīkeśa gadādhara /
GarPur, 1, 34, 17.2 asya madhye 'rcanaṃ kāryaṃ dvāre gaṅgāṃ ca pūjayet //
GarPur, 1, 34, 26.2 dīpanaivedyadānena āsanasyārcanaṃ śubham //
GarPur, 1, 35, 4.2 jape ca tripadā proktā arcane ca catuṣpadā //
GarPur, 1, 35, 5.1 nyāse jape tathā dhyāne agnikārye tathārcane /
GarPur, 1, 39, 1.2 punardevārcanaṃ brūhi saṃkṣepeṇa janārdana /
GarPur, 1, 49, 8.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
GarPur, 1, 50, 81.1 nāśayantyāśu pāpāni devānāmarcanaṃ tathā /
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 66, 1.2 nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt /
GarPur, 1, 91, 1.3 vratācārārcanādhyānastutijapyaparāyaṇāḥ //
GarPur, 1, 98, 11.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
GarPur, 1, 100, 17.3 śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā //
GarPur, 1, 121, 4.1 evamabhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 121, 5.1 snātvā yo 'bhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 129, 2.3 gandhapuṣpārcanair dānair mālyādyaiśca manoramaiḥ //
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.1 ācchādya vastrayugaṃ paridhāpya arcayitvā arccanāṃ kṛtvā /
Kathāsaritsāgara
KSS, 2, 4, 68.2 sarasvatyarcane so 'smindakṣiṇārthe praveśyatām //
KSS, 3, 6, 49.2 devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm //
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 3, 6, 97.2 tenaiṣa vighno jātas te tat kuruṣva tadarcanam //
KSS, 3, 6, 110.1 sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām /
KSS, 3, 6, 111.2 bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam //
KSS, 3, 6, 189.1 bhavatā cādya dṛṣṭāhaṃ śreyo'rthaṃ te kṛtārcanā /
KSS, 3, 6, 196.2 samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ //
KSS, 3, 6, 208.1 tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau /
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 3, 206.1 balīn dikṣu ca vikṣipya sampāditatadarcanaḥ /
KSS, 5, 3, 207.1 evam eva tvayā kāryam iha pratyaham arcanam /
KSS, 5, 3, 209.2 devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.2 satyaṃ bravīmi deveśa hṛṣīkeśārcanāhate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
Narmamālā
KṣNarm, 1, 38.1 sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane /
KṣNarm, 3, 44.1 liṅgārcanāpadeśena dattvā veśmani tālakam /
Rasahṛdayatantra
RHT, 19, 42.2 japahomadevatārcananirataḥ pumāniti dhārayet //
Rasaprakāśasudhākara
RPSudh, 1, 100.2 śivayorarcanādeva bāhyagā sidhyati drutiḥ //
RPSudh, 7, 2.2 dāne rasāyane caiva dhāraṇe devatārcane //
Rasaratnasamuccaya
RRS, 1, 32.2 rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam //
RRS, 4, 8.1 rase rasāyane dāne dhāraṇe devatārcane /
RRS, 6, 19.1 liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt /
RRS, 6, 19.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRS, 6, 39.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam //
RRS, 6, 55.2 vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam //
Rasaratnākara
RRĀ, V.kh., 1, 30.2 liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //
RRĀ, V.kh., 1, 31.1 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
RRĀ, V.kh., 1, 52.2 jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam /
Rasendracintāmaṇi
RCint, 1, 26.1 svayambhūliṅgasāhasrairyatphalaṃ samyagarcanāt /
RCint, 1, 26.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
Rasendracūḍāmaṇi
RCūM, 12, 3.1 rase rasāyane dāne dhāraṇe ca devatārcane /
Rasendrasārasaṃgraha
RSS, 1, 18.1 śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca /
Rasārṇava
RArṇ, 1, 43.1 svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt /
RArṇ, 1, 43.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 43.2 kāśyādisarvaliṅgebhyo rasaliṅgārcanaṃ śivamiti /
Tantrasāra
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, Trayodaśam āhnikam, 42.0 nityanaimittikayos tu sthaṇḍilādyarcanahavane eva //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
Tantrāloka
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 1, 321.1 parvabhedāstadviśeṣaścakracarcā tadarcanam /
TĀ, 4, 115.1 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
TĀ, 4, 208.1 tathā vikalpamukure dhyānapūjārcanātmani /
TĀ, 4, 276.3 bhairavīyaparamādvayārcane ko 'pi rajyati maheśacoditaḥ //
TĀ, 7, 39.2 japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ //
TĀ, 12, 9.1 tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam /
TĀ, 12, 13.1 tathārcanajapadhyānahomavratavidhikramāt /
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 1.3 śambhunāthārcanaṃ deva śrotum icchāmi sāmpratam //
Ānandakanda
ĀK, 1, 2, 72.2 rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ //
ĀK, 1, 2, 197.1 ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 71.2 kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ //
ĀK, 1, 15, 17.1 vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam /
ĀK, 1, 15, 277.1 śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //
ĀK, 1, 15, 481.2 snānadhyānārcanaparo madhurāsvādalolupaḥ //
ĀK, 1, 15, 544.2 upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ //
Āryāsaptaśatī
Āsapt, 2, 634.2 devārcanārtham udyatam anyonyasyārpitaṃ kusumam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 40.2, 3.0 yathāvidhīti yathā bheṣajagrahaṇaṃ maṅgaladevatārcanādipūrvakaṃ syāt tathāvaśyaṃ rasāyane kartavyam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 9, 32.2 tadarcanaprabhāveṇa sāyujyam agamad ṛṣiḥ //
GokPurS, 10, 9.2 kūṭasākṣyāparādhena ayogyā bhava me 'rcane //
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
GokPurS, 12, 58.2 te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa //
Haribhaktivilāsa
HBhVil, 1, 10.1 cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ /
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 1, 199.1 śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam /
HBhVil, 2, 4.1 tathātrādīkṣitānāṃ tu mantradevārcanādiṣu /
HBhVil, 2, 154.1 viśuddhāhatayugvastradhāraṇaṃ devatārcanam /
HBhVil, 2, 169.2 śaktau snānakriyāhānir devatārcanalopanam //
HBhVil, 3, 80.2 vāsudeve mano yasya japahomārcanādiṣu /
HBhVil, 3, 103.1 vibhajya pañcadhā rātriṃ śeṣe devārcanādikam /
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 164.2 dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam /
HBhVil, 4, 344.2 prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam /
HBhVil, 4, 376.2 devārcanādikāryāṇi tathā gurvabhivādanam /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 13.4 praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān /
HBhVil, 5, 15.3 pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi //
HBhVil, 5, 40.3 nyased arcanakāle tu kṛṣṇasyātīva vallabham //
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
HBhVil, 5, 67.1 ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām /
HBhVil, 5, 230.2 taccheṣeṇārcanadravyajātāni svatanūm api //
HBhVil, 5, 259.2 udvāsāvāhane na staḥ sthirāyām uddhavārcane //
HBhVil, 5, 365.2 tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt //
HBhVil, 5, 370.2 so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt //
HBhVil, 5, 372.2 muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt //
HBhVil, 5, 375.2 gītavāditrastotrādyaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 388.1 namaskaroti manujaḥ śālagrāmaśilārcane /
HBhVil, 5, 389.1 kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam /
HBhVil, 5, 391.1 gītair vādyais tathā stotraiḥ śālagrāmaśilārcanam /
HBhVil, 5, 395.2 tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane //
HBhVil, 5, 396.2 na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 397.1 śālagrāmaśilāgre tu yaḥ karoti mamārcanam /
HBhVil, 5, 403.2 kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam //
HBhVil, 5, 406.2 phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane //
HBhVil, 5, 410.1 saṃniyamyendriyagrāmaṃ śālagrāmaśilārcanam /
HBhVil, 5, 411.1 kāle vā yadi vākāle śālagrāmaśilārcanam /
HBhVil, 5, 414.2 tat phalaṃ samavāpnoti śālagrāmaśilārcane //
HBhVil, 5, 418.2 tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam //
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
HBhVil, 5, 455.1 praṇavoccāraṇārcaiva śālagrāmaśilārcanāt /
Mugdhāvabodhinī
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 12.1 ānandaṃ brahmaṇo rūpaṃ tac ca dehe vyavasthitaṃ tasyābhivyañjakāḥ pañca makārāḥ tair arcanaṃ guptyā prākaṭyān nirayaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.1 japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /
ParDhSmṛti, 9, 57.2 trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //
ParDhSmṛti, 10, 40.1 upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 2.2 gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati /
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 72.1 ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 7, 45.1 tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 18, 109.1 te cāsya satkāraṃ kariṣyanti gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kariṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 46.2 sāhaṃ liṅgārcanaparā narmadā nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 10, 65.2 mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 1.3 tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca //
SkPur (Rkh), Revākhaṇḍa, 11, 8.1 tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 27.1 kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 45.3 snānadevārcanāsaktāḥ pañca eva mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 42.2 śivaliṅgārcanasyeha kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 97, 83.1 arcanātsiddhaliṅgasya dhyānayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 95.2 uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 39.2 devānāmarcanaṃ kṛtvā homaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 165.1 taḍāgaṃ vā saridvāpi tīrthaṃ vā devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 114, 2.2 pitṛdevārcanaṃ kṛtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //
SkPur (Rkh), Revākhaṇḍa, 142, 84.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 143, 14.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 172, 39.1 upalepanena dviguṇamarcane tu caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 172, 73.1 śrāddhena havyakavyena śivapūjārcanena ca /
SkPur (Rkh), Revākhaṇḍa, 172, 79.2 kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt //
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 224, 1.3 yatra snānaṃ ca dānaṃ ca japahomārcanādikam /
SkPur (Rkh), Revākhaṇḍa, 225, 10.1 tasyā viśuddhim icchantyāḥ śivadhyānārcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 1.3 yatra snānena dānena japahomārcanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 18.1 tathā tvamapi rājendra tatra snātvā śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 37.2 tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam //
Sātvatatantra
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //
SātT, 8, 6.2 sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran //
SātT, 8, 19.1 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //