Occurrences

Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Mahābhārata
MBh, 3, 80, 48.1 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ /
MBh, 3, 80, 63.1 agastyasara āsādya pitṛdevārcane rataḥ /
MBh, 3, 80, 123.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 45.1 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 121.3 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ //
MBh, 3, 81, 138.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 10.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 132.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 56.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
Kūrmapurāṇa
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 49, 14.2 babhūva śaṅkare bhakto mahādevārcane rataḥ //
Liṅgapurāṇa
LiPur, 1, 24, 144.1 sa devadevo bhagavāṃstava liṅgārcane rataḥ /
LiPur, 1, 52, 26.1 nānādevārcane yuktā nānākarmaphalāśinaḥ /
LiPur, 1, 71, 34.1 mahādevetaraṃ tyaktvā devaṃ tasyārcane sthitaiḥ /
LiPur, 1, 71, 94.2 tyakte maheśvare daityaistyakte liṅgārcane tathā //
LiPur, 1, 75, 20.1 karmayajñaratāḥ sthūlāḥ sthūlaliṅgārcane ratāḥ /
LiPur, 1, 79, 23.1 vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane /
LiPur, 1, 82, 100.2 trailokyanamitaḥ śrīmān śivapādārcane rataḥ //
Matsyapurāṇa
MPur, 64, 19.1 sarvatra śuklapuṣpāṇi praśastāni sadārcane /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 17.1 loko vikarmanirataḥ kuśale pramattaḥ karmaṇy ayaṃ tvadudite bhavadarcane sve /
Garuḍapurāṇa
GarPur, 1, 35, 4.2 jape ca tripadā proktā arcane ca catuṣpadā //
GarPur, 1, 35, 5.1 nyāse jape tathā dhyāne agnikārye tathārcane /
Kathāsaritsāgara
KSS, 2, 4, 68.2 sarasvatyarcane so 'smindakṣiṇārthe praveśyatām //
KSS, 3, 6, 196.2 samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ //
Narmamālā
KṣNarm, 1, 38.1 sa vṛtaḥ sevakaśataiḥ sadā dambhaharārcane /
Rasaprakāśasudhākara
RPSudh, 7, 2.2 dāne rasāyane caiva dhāraṇe devatārcane //
Rasaratnasamuccaya
RRS, 4, 8.1 rase rasāyane dāne dhāraṇe devatārcane /
Rasendracūḍāmaṇi
RCūM, 12, 3.1 rase rasāyane dāne dhāraṇe ca devatārcane /
Tantrāloka
TĀ, 4, 276.3 bhairavīyaparamādvayārcane ko 'pi rajyati maheśacoditaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 10, 9.2 kūṭasākṣyāparādhena ayogyā bhava me 'rcane //
Haribhaktivilāsa
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
HBhVil, 5, 259.2 udvāsāvāhane na staḥ sthirāyām uddhavārcane //
HBhVil, 5, 388.1 namaskaroti manujaḥ śālagrāmaśilārcane /
HBhVil, 5, 395.2 tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane //
HBhVil, 5, 406.2 phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane //
HBhVil, 5, 414.2 tat phalaṃ samavāpnoti śālagrāmaśilārcane //
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 65.2 mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //
SkPur (Rkh), Revākhaṇḍa, 172, 39.1 upalepanena dviguṇamarcane tu caturguṇam /