Occurrences

Carakasaṃhitā
Matsyapurāṇa
Kathāsaritsāgara
Ānandakanda

Carakasaṃhitā
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Matsyapurāṇa
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
Kathāsaritsāgara
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 3, 206.1 balīn dikṣu ca vikṣipya sampāditatadarcanaḥ /
Ānandakanda
ĀK, 1, 3, 71.2 kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ //
ĀK, 1, 15, 277.1 śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //