Occurrences

Mānavagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mānavagṛhyasūtra
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 43.0 sādhunipuṇābhyām arcāyāṃ saptamy aprateḥ //
Aṣṭādhyāyī, 5, 2, 101.0 prajñāśraddhārcāvṛttibhyo ṇaḥ //
Mahābhārata
MBh, 2, 5, 86.1 kaccit te sarvavidyāsu guṇato 'rcā pravartate /
MBh, 2, 35, 15.2 yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe //
MBh, 2, 35, 20.2 arcyam arcitam arcārhaṃ sarve saṃmantum arhatha //
MBh, 2, 36, 4.2 arcyam arcitam arcārham anujānantu te nṛpāḥ //
MBh, 5, 192, 10.2 arcāṃ prayuñjānam atho bhāryā vacanam abravīt //
MBh, 7, 172, 86.2 tābhyāṃ liṅge 'rcito devastvayārcāyāṃ yuge yuge //
MBh, 13, 100, 17.2 arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān //
MBh, 13, 107, 79.2 anyad rathyāsu devānām arcāyām anyad eva hi //
Manusmṛti
ManuS, 3, 74.2 brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam //
Rāmāyaṇa
Rām, Ay, 48, 18.1 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam /
Amarakośa
AKośa, 2, 440.2 pūjā namasyāpacitiḥ saparyārcārhaṇāḥ samāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 7.2 aśucer devatārcādi parasūtakasaṃkaraḥ //
Kūrmapurāṇa
KūPur, 1, 25, 102.1 tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
Liṅgapurāṇa
LiPur, 1, 19, 15.1 tadāprabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
LiPur, 1, 48, 26.1 īśānyāmīśvarakṣetre nityārcā ca vyavasthitā /
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
LiPur, 2, 12, 6.2 tathā tasyārcayā devās tathā syus tadvibhūtayaḥ //
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 26, 26.2 aghorārcāvidhānaṃ ca liṅge vā sthaṇḍile 'pi vā //
LiPur, 2, 47, 25.1 yajñopakaraṇaiḥ sarvaiḥ śivārcāyāṃ hi bhūṣaṇaiḥ /
Matsyapurāṇa
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 11, 31.2 arcāsvapi tataḥ pādau na kaścitkārayet kvacit //
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 55, 5.1 umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ /
MPur, 55, 5.2 sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ //
MPur, 57, 3.2 tasminnārāyaṇasyārcāmarcayad indunāmabhiḥ //
MPur, 100, 17.2 tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā //
Viṣṇupurāṇa
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
Viṣṇusmṛti
ViSmṛ, 23, 34.1 dravyavat kṛtaśaucānāṃ devatārcānāṃ bhūyaḥ pratiṣṭhāpanena //
ViSmṛ, 63, 26.1 devatārcāṃ ca //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 9.2 arcādāv arcayed yo māṃ pṛthagbhāvaḥ sa rājasaḥ //
BhāgPur, 3, 29, 21.2 tam avajñāya māṃ martyaḥ kurute 'rcāviḍambanam //
BhāgPur, 3, 29, 22.2 hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ //
BhāgPur, 3, 29, 24.2 naiva tuṣye 'rcito 'rcāyāṃ bhūtagrāmāvamāninaḥ //
BhāgPur, 3, 29, 25.1 arcādāv arcayet tāvad īśvaraṃ māṃ svakarmakṛt /
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 11, 2, 47.1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
BhāgPur, 11, 3, 50.1 arcādau hṛdaye cāpi yathālabdhopacārakaiḥ /
BhāgPur, 11, 11, 37.1 mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ /
BhāgPur, 11, 20, 24.2 mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 35.1 dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.2 āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnāny arcāhetor upaharati yā nūnam ardhendumauleḥ //
Kathāsaritsāgara
KSS, 3, 6, 110.2 vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat //
KSS, 5, 3, 231.2 vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 143.2 dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā //
KAM, 1, 145.1 dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca /
Rasārṇava
RArṇ, 2, 120.3 arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret //
Skandapurāṇa
SkPur, 7, 31.2 tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham /
Tantrasāra
TantraS, 10, 9.0 śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt //
Tantrāloka
TĀ, 1, 282.2 liṅgārcā bahubhitparvapavitrādi nimittajam //
TĀ, 1, 289.2 yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ //
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 1, 305.1 astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam /
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 1, 320.1 pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane /
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 1, 324.1 arcāvidhir dautavidhī rahasyopaniṣatkramaḥ /
TĀ, 16, 227.1 mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā /
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 62.2 phalādhikyaṃ jape home dvijārcādau vrateṣu ca //
Haribhaktivilāsa
HBhVil, 1, 20.2 vinārcām aśane doṣās tathānarpitabhojane //
HBhVil, 1, 23.1 karmapātaparīhāras trikālārcā viśeṣataḥ /
HBhVil, 1, 24.2 śayanaṃ mahimārcāyāḥ śrīmannāmnas tathādbhutaḥ //
HBhVil, 1, 40.2 saguṇo 'rcāsu kṛtadhīḥ kṛtajñaḥ śiṣyavatsalaḥ //
HBhVil, 1, 62.2 dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ //
HBhVil, 3, 321.1 vidhis tāntrikasandhyāyā jale'rcāyāś ca kaścana /
HBhVil, 5, 2.2 likhyate'rcāvidhir gūḍhaḥ kramadīpikayekṣitaḥ /
HBhVil, 5, 2.4 aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate /
HBhVil, 5, 220.1 lekhyā ye bahirarcāyām upacārā vibhāgaśaḥ /
HBhVil, 5, 220.2 te sarve'py antararcāyāṃ kalpanīyā yathāruci //
HBhVil, 5, 242.2 aśakto bahir arcāyām arpayej japam ācaret //
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 455.1 praṇavoccāraṇārcaiva śālagrāmaśilārcanāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 11.2 arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 51, 40.1 nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 91.1 arcāṃ kuru yathānyāyaṃ vāsudeve jagatpatau //
SkPur (Rkh), Revākhaṇḍa, 157, 8.1 yad anyad devatārcāyāḥ phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 57.3 niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau //
Uḍḍāmareśvaratantra
UḍḍT, 9, 87.1 saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ /
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //