Occurrences

Mānavagṛhyasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrāloka
Haribhaktivilāsa

Mānavagṛhyasūtra
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
Mahābhārata
MBh, 2, 5, 86.1 kaccit te sarvavidyāsu guṇato 'rcā pravartate /
Manusmṛti
ManuS, 3, 74.2 brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam //
Kūrmapurāṇa
KūPur, 1, 25, 102.1 tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
Liṅgapurāṇa
LiPur, 1, 19, 15.1 tadāprabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
LiPur, 1, 48, 26.1 īśānyāmīśvarakṣetre nityārcā ca vyavasthitā /
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
Matsyapurāṇa
MPur, 100, 17.2 tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā //
Tantrāloka
TĀ, 1, 282.2 liṅgārcā bahubhitparvapavitrādi nimittajam //
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 1, 305.1 astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam /
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
Haribhaktivilāsa
HBhVil, 1, 23.1 karmapātaparīhāras trikālārcā viśeṣataḥ /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 455.1 praṇavoccāraṇārcaiva śālagrāmaśilārcanāt /