Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Kūrmapurāṇa
Viṣṇupurāṇa
Skandapurāṇa

Atharvaprāyaścittāni
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Śaunaka)
AVŚ, 8, 3, 23.2 agne tigmena śociṣā tapuragrābhir arcibhiḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 16.2 tava jyotīṃṣy arcayaḥ //
MS, 2, 7, 10, 2.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam /
MS, 2, 7, 14, 6.1 agne tava śravo vayo mahi bhrājanty arcayo vibhāvaso /
Taittirīyasaṃhitā
TS, 1, 5, 5, 12.2 tava jyotīṃṣy arcayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 32.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣṭvam /
VSM, 12, 106.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 1.7 śaro 'ṅgārā adhyūhante tato nīlopakāśo 'rcir udeti brahmaṇi hutaṃ bhavati //
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ vā yadā vā samatītārcir lelāyatīva /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
Ṛgveda
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 36, 20.1 tveṣāso agner amavanto arcayo bhīmāso na pratītaye /
ṚV, 1, 44, 12.2 sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ //
ṚV, 1, 48, 13.1 yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 5, 6, 7.1 tava tye agne arcayo mahi vrādhanta vājinaḥ /
ṚV, 5, 9, 5.1 adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ /
ṚV, 5, 10, 5.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā /
ṚV, 5, 17, 3.2 divo na yasya retasā bṛhacchocanty arcayaḥ //
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 6, 48, 7.1 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā /
ṚV, 8, 41, 8.2 sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same //
ṚV, 8, 44, 4.1 ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ /
ṚV, 8, 44, 17.2 tava jyotīṃṣy arcayaḥ //
ṚV, 9, 66, 5.1 tava śukrāso arcayo divas pṛṣṭhe vi tanvate /
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
Ṛgvedakhilāni
ṚVKh, 4, 9, 3.3 ud asthād ūrdhva īyate dyumanto dīdyato bṛhacchukrāś śocanto arcayaḥ //
Buddhacarita
BCar, 1, 22.2 sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ //
Mahābhārata
MBh, 1, 123, 19.6 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ //
MBh, 1, 222, 17.1 tatastīkṣṇārcir abhyāgājjvalito havyavāhanaḥ /
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 92, 61.2 rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ //
MBh, 6, 96, 17.1 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ /
MBh, 12, 232, 18.1 vidhūma iva dīptārcir āditya iva dīptimān /
Rāmāyaṇa
Rām, Su, 43, 1.2 niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ //
Rām, Su, 51, 28.1 tatastīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ /
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Kūrmapurāṇa
KūPur, 1, 1, 111.2 caturmukhamudārāṅgamarcibhirupaśobhitam //
Viṣṇupurāṇa
ViPur, 6, 4, 19.2 sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ //
Skandapurāṇa
SkPur, 8, 31.2 jvālāmālāparikṣiptam arcibhirupaśobhitam //