Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasendracintāmaṇi
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
Chāndogyopaniṣad
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Gautamadharmasūtra
GautDhS, 2, 7, 48.1 akṛtānnaśrāddhikasaṃyoge 'pi //
Jaiminīyabrāhmaṇa
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
Kaṭhopaniṣad
KaṭhUp, 2, 14.1 anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt /
Ṛgveda
ṚV, 10, 63, 8.2 te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye //
Arthaśāstra
ArthaŚ, 1, 15, 51.1 akṛtārambham ārabdhānuṣṭhānam anuṣṭhitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 2, 1, 9.1 akṛtāni kartṛbhyo nādeyāni //
ArthaŚ, 2, 7, 26.1 akṛtāhorūpaharaṃ māsam ākāṅkṣeta //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
Aṣṭasāhasrikā
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 8, 10.3 tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ /
ASāh, 8, 11.7 āha akṛtā bhagavan prajñāpāramitā /
ASāh, 8, 11.8 bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 36.0 samūlākṛtajīveṣu hankṛñgrahaḥ //
Buddhacarita
BCar, 1, 46.2 rājñāmṛṣīṇāṃ ca hi tāni tāni kṛtāni putrairakṛtāni pūrvaiḥ //
BCar, 2, 2.1 dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya /
BCar, 5, 38.2 avaśaṃ nanu viprayojayenmāmakṛtasvārthamatṛptameva mṛtyuḥ //
Carakasaṃhitā
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 22, 8.2 kṛtākṛtātivṛttānāṃ lakṣaṇaṃ vaktumarhasi //
Ca, Sū., 22, 41.1 lakṣaṇaṃ cākṛtānāṃ syāt ṣaṇṇāmeṣāṃ samāsataḥ /
Ca, Sū., 25, 20.2 dṛṣṭaṃ na cākṛtaṃ karma yasya syāt puruṣaḥ phalam //
Ca, Indr., 8, 6.2 apūrvānakṛtān vyaktān dṛṣṭvā maraṇamādiśet //
Mahābhārata
MBh, 1, 37, 20.4 vijetum akṛtaprajñaḥ sa yāti narakaṃ dhruvam /
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 105, 7.38 ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam /
MBh, 1, 113, 10.27 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ /
MBh, 1, 122, 2.2 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 35.1 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 193, 19.1 yāvaccākṛtaviśvāsā drupade pārthivarṣabhe /
MBh, 1, 196, 16.1 kṛtaprajño 'kṛtaprajño bālo vṛddhaśca mānavaḥ /
MBh, 1, 213, 46.1 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ /
MBh, 2, 32, 5.2 kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī //
MBh, 2, 48, 41.1 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam /
MBh, 2, 58, 35.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 222, 46.2 sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam //
MBh, 3, 222, 50.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 272, 6.1 akṛtā yā prahastena kumbhakarṇena cānagha /
MBh, 3, 273, 17.1 akṛtāhnikam evainaṃ jighāṃsur jitakāśinam /
MBh, 4, 36, 16.1 so 'ham eko bahūn bālaḥ kṛtāstrān akṛtaśramaḥ /
MBh, 5, 39, 35.1 durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva /
MBh, 5, 43, 15.1 damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte /
MBh, 5, 67, 3.2 kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam //
MBh, 5, 75, 9.1 daivam apyakṛtaṃ karma pauruṣeṇa vihanyate /
MBh, 5, 150, 9.1 akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ /
MBh, 5, 151, 21.2 akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān //
MBh, 6, BhaGī 3, 18.1 naiva tasya kṛtenārtho nākṛteneha kaścana /
MBh, 7, 50, 77.2 yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān //
MBh, 7, 123, 17.1 tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave /
MBh, 8, 26, 17.1 akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge /
MBh, 8, 26, 19.1 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe /
MBh, 12, 1, 44.2 bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam //
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 57, 39.1 yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte /
MBh, 12, 76, 29.2 kṛtam evākṛtācchreyo na pāpīyo 'styakarmaṇaḥ //
MBh, 12, 83, 14.2 na cāsya vacanaṃ kiṃcid akṛtaṃ śrūyate kvacit //
MBh, 12, 110, 7.1 apyanāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 12, 136, 87.2 mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ //
MBh, 12, 159, 3.2 anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate //
MBh, 12, 162, 9.2 piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ //
MBh, 12, 169, 13.2 akṛteṣveva kāryeṣu mṛtyur vai samprakarṣati //
MBh, 12, 190, 9.1 durbuddhir akṛtaprajñaścale manasi tiṣṭhati /
MBh, 12, 190, 10.1 akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ /
MBh, 12, 194, 4.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyatāṃ me bhagavan yathāvat //
MBh, 12, 194, 22.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyamānaṃ śṛṇu me paraṃ yat //
MBh, 12, 200, 1.3 kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam //
MBh, 12, 237, 27.2 tasyāṅgam aṅgāni kṛtākṛtaṃ ca vaiśvānaraḥ sarvam eva prapede //
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 246, 6.1 saṃrohatyakṛtaprajñaḥ saṃtāpena hi pādapam /
MBh, 12, 255, 14.3 pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama //
MBh, 12, 276, 1.3 akṛtavyavasāyasya śreyo brūhi pitāmaha //
MBh, 12, 277, 17.2 svakṛtenādhigacchanti loke nāstyakṛtaṃ purā //
MBh, 12, 284, 23.2 upabhogaparityāgaḥ phalānyakṛtakarmaṇām //
MBh, 12, 284, 27.2 kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam //
MBh, 12, 287, 28.2 nākṛtaṃ labhate kaścit kiṃcid atra priyāpriyam //
MBh, 12, 309, 39.1 kṛtākṛte śubhāśubhe pramādakarmaviplute /
MBh, 12, 309, 52.1 paratragāmikasya te kṛtākṛtasya karmaṇaḥ /
MBh, 12, 346, 13.3 svam eva bhavanaṃ jagmur akṛtārthā nararṣabha //
MBh, 12, 347, 4.1 na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā /
MBh, 13, 6, 9.2 pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca //
MBh, 13, 6, 10.2 kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit //
MBh, 13, 6, 15.2 śrīścāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ //
MBh, 13, 6, 22.2 na daivam akṛte kiṃcit kasyacid dātum arhati //
MBh, 13, 6, 27.2 ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca //
MBh, 13, 53, 39.2 kṛtākṛtaṃ ca kanakaṃ gajendrāścācalopamāḥ //
MBh, 13, 63, 10.1 puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca /
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
MBh, 14, 2, 15.1 akṛtā te matistāta punar bālyena muhyase /
MBh, 14, 19, 51.2 nareṇākṛtasaṃjñena vidagdhenākṛtātmanā //
MBh, 14, 36, 14.1 akṛte kṛtamānitvam ajñāne jñānamānitā /
Manusmṛti
ManuS, 5, 67.1 nṝṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā /
ManuS, 8, 117.2 tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet //
ManuS, 8, 168.2 sarvān balakṛtān arthān akṛtān manur abravīt //
ManuS, 8, 199.2 akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ //
ManuS, 9, 135.1 akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 11, 47.2 na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //
ManuS, 12, 65.2 śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ //
Nyāyasūtra
NyāSū, 3, 2, 38.0 yathoktahetutvāt pāratantryāt akṛtābhyāgamācca na manasaḥ //
NyāSū, 3, 2, 72.0 nākṛtābhyāgamaprasaṅgāt //
Rāmāyaṇa
Rām, Bā, 19, 7.1 bālo hy akṛtavidyaś ca na ca vetti balābalam /
Rām, Ār, 17, 3.2 śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān //
Rām, Ār, 36, 6.1 ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ /
Rām, Ār, 36, 18.2 akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā //
Rām, Ār, 37, 10.2 jighāṃsur akṛtaprajñas taṃ prahāram anusmaran //
Rām, Su, 1, 85.2 kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet //
Rām, Su, 55, 13.2 na hyasyākṛtakāryasya nāda evaṃvidho bhavet //
Rām, Su, 61, 15.1 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 62, 28.1 yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Utt, 42, 14.2 akṛtaṃ pūrvakaiḥ kaiścid devair api sadānavaiḥ //
Saundarānanda
SaundĀ, 13, 25.2 prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 13.2 mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām //
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Nidānasthāna, 8, 11.2 kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ //
AHS, Cikitsitasthāna, 1, 9.1 kṛte 'kṛte vā vamane jvarī kuryād viśoṣaṇam /
AHS, Cikitsitasthāna, 1, 77.2 sitāmadhubhyāṃ prāyeṇa saṃyutā vā kṛtākṛtāḥ //
Bodhicaryāvatāra
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 68.2 akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate //
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 15, 44.1 mamāpy akṛtavīvāhā yuvāno ramyadarśanāḥ /
BKŚS, 22, 131.2 kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture //
BKŚS, 26, 14.2 akṛtapratikarmaiva kṣipram ānīyatām iti //
Divyāvadāna
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Kirātārjunīya
Kir, 14, 3.2 pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī //
Kāmasūtra
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 283.1 kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
KātySmṛ, 1, 709.1 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
KātySmṛ, 1, 710.2 katam apy akṛtaṃ prāhur anye dharmavido janāḥ //
KātySmṛ, 1, 726.2 rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te //
KātySmṛ, 1, 727.2 saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet //
Liṅgapurāṇa
LiPur, 1, 10, 27.2 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha //
LiPur, 1, 103, 56.2 dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ //
LiPur, 2, 18, 6.2 kṛtaṃ cāpyakṛtaṃ devaṃ paramapyaparaṃ dhruvam /
Matsyapurāṇa
MPur, 18, 3.2 naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam //
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 145, 53.1 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha /
MPur, 154, 44.1 hantākṛtopakaraṇairmitrāṇi gurulāghavaiḥ /
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 72, 2.1 kasmāt akṛtābhyāgamaprasaṅgāt //
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
NyāBh zu NyāSū, 3, 2, 72, 6.1 athavā nākṛtābhyāgamaprasaṅgāt //
NyāBh zu NyāSū, 3, 2, 72, 7.1 aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ //
NyāBh zu NyāSū, 3, 2, 72, 8.1 akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta //
Nāradasmṛti
NāSmṛ, 2, 1, 25.1 tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate /
NāSmṛ, 2, 1, 26.2 tad apy akṛtam evāhur dāsaḥ putraś ca tau samau //
NāSmṛ, 2, 1, 35.2 akṛtaṃ tad iti prāhuḥ śāstre śāstravido janāḥ //
NāSmṛ, 2, 1, 36.2 tad apy akṛtam evāhur asvatantraḥ sa hetutaḥ //
NāSmṛ, 2, 1, 129.2 kṛtaḥ pañcavidhas teṣāṃ ṣaḍvidho 'kṛta ucyate //
NāSmṛ, 2, 1, 131.1 akṛtaḥ ṣaḍvidhaś cāpi sūribhiḥ parikīrtitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 286.1 akṛte vaiśvadeve tu bhikṣuke gṛhamāgate /
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 4, 7.1, 1.0 atra kṛtagrahaṇādakṛtānāṃ bījakāṇḍaphalādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 7.1, 3.0 atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā //
PABh zu PāśupSūtra, 4, 7.1, 3.0 atra kṛtagrahaṇādakṛtapratiṣedhaḥ akṛtapratiṣedhāc ca kṛtsnā hiṃsā tantre pratiṣiddhā draṣṭavyā //
Suśrutasaṃhitā
Su, Sū., 9, 3.3 subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati //
Su, Sū., 46, 379.1 asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā /
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Utt., 61, 17.2 animittāgamādvyādher gamanād akṛte 'pi ca //
Viṣṇupurāṇa
ViPur, 1, 1, 3.1 tvatprasādān muniśreṣṭha mām anye nākṛtaśramam /
ViPur, 2, 7, 20.1 kṛtakākṛtayormadhye maharloka iti smṛtaḥ /
ViPur, 3, 16, 7.1 akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara /
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
Viṣṇusmṛti
ViSmṛ, 6, 4.1 akṛtām api vatsarātikrameṇa yathāvihitam //
ViSmṛ, 8, 40.2 tattatkāryaṃ nivarteta kṛtaṃ cāpyakṛtaṃ bhavet //
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 22, 29.1 dantajāte tvakṛtacūḍe tvahorātreṇa //
ViSmṛ, 22, 62.1 akṛte 'sthisaṃcaye sacailasnānena //
ViSmṛ, 43, 23.1 eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante //
ViSmṛ, 44, 34.1 akṛtānnaṃ śalyakaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 2.1 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā /
Aṣṭāvakragīta, 11, 6.2 kaivalyam iva samprāpto na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 29.2 nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 98.2 samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 17, 13.1 ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 14, 40.1 prāṇināṃ hanyamānānāṃ dīnānām akṛtāgasām /
BhāgPur, 4, 10, 3.1 uttamastvakṛtodvāho mṛgayāyāṃ balīyasā /
BhāgPur, 4, 17, 19.1 sa tvaṃ jighāṃsase kasmāddīnāmakṛtakilbiṣām /
BhāgPur, 11, 5, 17.2 sīdanty akṛtakṛtyā vai kāladhvastamanorathāḥ //
BhāgPur, 11, 11, 28.2 kṛpālur akṛtadrohas titikṣuḥ sarvadehinām /
Bhāratamañjarī
BhāMañj, 6, 74.1 akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām /
Garuḍapurāṇa
GarPur, 1, 84, 44.1 ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
GarPur, 1, 100, 12.1 kṛtākṛtāṃstaṇḍulāṃśca palalaudanameva ca /
GarPur, 1, 157, 11.1 kṛte 'pyakṛtasaṅgaśca sarvātmā sarvalakṣaṇaḥ /
Kathāsaritsāgara
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 4, 269.2 mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate //
KSS, 6, 1, 146.2 yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 178.2 akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ //
Narmamālā
KṣNarm, 2, 83.1 grahanakṣatratārāṇāṃ saṃkhyāne 'pyakṛtaśramaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.3 kṛtānnaṃ cākṛtānnena tilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 72.1 akṛtasīmantāyāḥ prasave satyavrata āha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 72.2 strī yadyakṛtasīmantā prasūyeta kathañcana /
Rasahṛdayatantra
RHT, 19, 8.1 akṛtakṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
Rasendracintāmaṇi
RCint, 1, 4.1 aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
RCint, 3, 187.1 akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
Skandapurāṇa
SkPur, 11, 11.2 vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
Tantrasāra
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
Tantrāloka
TĀ, 8, 237.1 akṛtādi tato buddhau yogāṣṭakamudāhṛtam /
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 276.1 akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni /
TĀ, 8, 446.1 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti /
TĀ, 16, 223.2 akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 35.2 tena cākṛtapāpāni na santi dharaṇītale //
Haribhaktivilāsa
HBhVil, 1, 36.2 vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy akṛtakarṇadharā jaladhau //
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 19, 8.2, 1.0 saṃśodhanasyākaraṇe doṣamāha akṛtetyādi //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 96.2 kṛtākṛtaiśca jāyante tannibodhasva sundari //
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //
SkPur (Rkh), Revākhaṇḍa, 180, 62.2 dattvā viprāya kapilāṃ na śocati kṛtākṛte //