Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 7, 21.2 tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati //
MBh, 1, 16, 15.2 sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt /
MBh, 1, 16, 22.1 teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ /
MBh, 1, 26, 28.2 sadhūmā cāpatat sārcir divolkā nabhasaścyutā //
MBh, 1, 28, 23.1 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram /
MBh, 1, 114, 56.1 parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ /
MBh, 1, 138, 29.12 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 217, 14.1 vahneścāpi prahṛṣṭasya kham utpetur mahārciṣaḥ /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 1, 217, 22.1 arcirdhārābhisaṃbaddhaṃ dhūmavidyutsamākulam /
MBh, 3, 42, 7.1 atha jāmbūnadavapur vimānena mahārciṣā /
MBh, 3, 84, 9.1 so 'śvavegānilabalaḥ śarārcis talanisvanaḥ /
MBh, 3, 195, 9.2 uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ //
MBh, 3, 209, 13.1 vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan /
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 5, 47, 19.2 śastrārciṣā bhīmasenena dagdhaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 51, 17.2 mahārcir aniloddhūtastadvad dhakṣyati māmakān //
MBh, 5, 81, 6.3 maitre muhūrte samprāpte mṛdvarciṣi divākare //
MBh, 5, 149, 7.2 yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam //
MBh, 6, 3, 38.2 vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ /
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 102, 77.2 bhīṣmaṃ na śekuḥ prativīkṣituṃ te śarārciṣaṃ sūryam ivātapantam //
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 94.1 yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ /
MBh, 6, 114, 5.1 sa dīptaśaracāpārcir astraprasṛtamārutaḥ /
MBh, 7, 30, 19.2 śarasphuliṅgaścāpārcir dahan kakṣam ivānalaḥ //
MBh, 7, 30, 21.1 nīla kiṃ bahubhir dagdhaistava yodhaiḥ śarārciṣā /
MBh, 7, 68, 54.2 śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ //
MBh, 7, 114, 21.2 āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ //
MBh, 7, 148, 44.2 na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā //
MBh, 7, 150, 86.2 maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ //
MBh, 8, 11, 26.2 savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam //
MBh, 8, 14, 42.2 bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ //
MBh, 8, 52, 32.1 śarārciṣā gāṇḍivenāham ekaḥ sarvān kurūn bāhlikāṃś cābhipatya /
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 9, 56, 28.2 sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā //
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 11, 1, 34.2 tān keśavārcirnirdagdhānna tvaṃ śocitum arhasi //
MBh, 12, 47, 37.1 yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ /
MBh, 12, 74, 26.1 puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ /
MBh, 12, 195, 11.1 yathārciṣo 'gneḥ pavanasya vegā marīcayo 'rkasya nadīṣu cāpaḥ /
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 224, 75.1 divi sūryāstathā sapta dahanti śikhino 'rciṣā /
MBh, 12, 224, 75.2 sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat //
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 12, 225, 6.2 sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ //
MBh, 12, 286, 35.2 dīpopamāni bhūtāni yāvad arcir na naśyati //
MBh, 12, 308, 122.2 avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ //
MBh, 12, 323, 25.1 te sahasrārciṣaṃ devaṃ praviśanti sanātanam /
MBh, 12, 326, 117.2 sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ //
MBh, 12, 327, 6.2 te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ //
MBh, 12, 330, 20.1 ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam /
MBh, 13, 14, 136.1 vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam /
MBh, 13, 15, 42.2 tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ /
MBh, 13, 127, 34.1 tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ /
MBh, 14, 20, 19.2 mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ //
MBh, 14, 22, 16.1 agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ /
MBh, 14, 40, 5.1 mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ /