Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 16, 22.1 teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ /
MBh, 1, 28, 23.1 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram /
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 12, 224, 75.2 sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat //
MBh, 12, 225, 6.2 sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ //
Rāmāyaṇa
Rām, Su, 5, 38.1 arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca /
Rām, Su, 7, 29.2 arcirbhir bhūṣaṇānāṃ ca pradīptetyabhyamanyata //
Kūrmapurāṇa
KūPur, 2, 43, 24.2 sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ //
Liṅgapurāṇa
LiPur, 1, 32, 11.1 tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ /
Viṣṇupurāṇa
ViPur, 6, 4, 20.1 arcirbhiḥ saṃvṛte tasmiṃstiryag ūrdhvam adhas tathā /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 2.2 puṣpākṣataphalaistokmairlājairarcirbhirarcitam //