Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Bhāratamañjarī
Paramānandīyanāmamālā
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 10, 5, 2, 5.1 tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
Mahābhārata
MBh, 3, 195, 9.2 uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ //
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 12, 195, 11.1 yathārciṣo 'gneḥ pavanasya vegā marīcayo 'rkasya nadīṣu cāpaḥ /
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 12, 308, 122.2 avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ //
MBh, 12, 330, 20.1 ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam /
Rāmāyaṇa
Rām, Bā, 72, 14.2 mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ //
Rām, Yu, 80, 18.2 dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 34.2 tadeva vāpi sindhūnāmaho sthemā mahārciṣaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.67 na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ /
Bhāratamañjarī
BhāMañj, 13, 1089.2 dīpasyevārciṣo yātā yasya so 'yaṃ kutaḥ katham //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.2 bāṣpe ūṣmāpyatho vahnijihvā kīlā śikhārciṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 81.1 yathāgner arciṣaḥ pītāḥ piṅgalāruṇadhūsarāḥ /