Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Amarakośa
Suśrutasaṃhitā
Bhāratamañjarī
Rasaratnasamuccayaṭīkā

Aitareyabrāhmaṇa
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 12, 7, 8.1 yatra vo akṣā haritā arjunā āghāṭāḥ karkaryaḥ saṃvadanti /
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 3.1 babhror arjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā /
AVŚ, 2, 32, 2.1 viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 4, 37, 5.1 yatra vaḥ preṅkhā haritā arjunā uta yatrāghātāḥ karkaryaḥ saṃvadanti /
AVŚ, 5, 23, 9.1 triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 13, 3, 26.1 kṛṣṇāyāḥ putro arjuno rātryā vatso 'jāyata /
Ṛgveda
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 3, 44, 5.1 indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam /
ṚV, 6, 9, 1.1 ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ /
ṚV, 7, 55, 2.1 yad arjuna sārameya dataḥ piśaṅga yacchase /
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 10, 21, 3.2 kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase //
Mahābhārata
MBh, 1, 57, 68.62 kṛtvārjunāni vastrāṇi paridhāpya mahāmunim /
Amarakośa
AKośa, 1, 171.2 avadātaḥ sito gauro 'valakṣo dhavalo 'rjunaḥ //
Suśrutasaṃhitā
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Bhāratamañjarī
BhāMañj, 1, 1297.2 arjunenārjunenaiva vairaṃ kasya jayaśriye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 3.2 syādarjunastu kumude vidvadbhiḥ parikīrtitaḥ //