Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Śār., 2, 7.2 dhātakīpuṣpakhadiradāḍimārjunasādhitam //
Su, Cik., 1, 98.2 adhastādarjunasyaitanmāsaṃ bhūmau nidhāpayet //
Su, Cik., 2, 65.1 śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā /
Su, Cik., 18, 10.1 madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta /
Su, Cik., 19, 31.2 padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ //
Su, Cik., 25, 28.2 nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca /
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 8, 114.2 tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca //
Su, Utt., 12, 11.1 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ /
Su, Utt., 39, 228.2 siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān //
Su, Utt., 39, 257.1 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ /
Su, Utt., 40, 96.2 badaryarjunajambvāmraśallakīvetasatvacaḥ //
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 34.2 gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām //
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /