Occurrences

Mahābhārata
Agnipurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 57, 100.1 abhimanyuḥ subhadrāyām arjunād abhyajāyata /
MBh, 1, 57, 102.2 arjunācchrutakīrtistu śatānīkastu nākuliḥ //
MBh, 1, 115, 28.64 arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ /
MBh, 1, 213, 65.2 arjunād veda vedajñāt sakalaṃ divyamānuṣam //
MBh, 1, 213, 72.2 arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim //
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 3, 13, 65.2 arjunācchrutakīrtis tu śatānīkas tu nākuliḥ //
MBh, 4, 43, 8.2 ahaṃ cāpi kuruśreṣṭhā arjunānnāvaraḥ kvacit //
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 22, 23.1 astraṃ droṇād arjunād vāsudevāt kṛpād bhīṣmād yena kṛtaṃ śṛṇomi /
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 50, 19.2 pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt //
MBh, 5, 52, 4.1 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān /
MBh, 5, 144, 20.3 yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte //
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 7, 35, 12.1 sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ /
MBh, 7, 56, 23.2 kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt //
MBh, 7, 126, 23.2 āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ //
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 8, 22, 53.2 śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham //
MBh, 8, 26, 63.2 prasabham iha vilokya ko haret puruṣavarāvarajām ṛte 'rjunāt //
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 63, 36.3 viṣavanto mahāroṣā nāgāś cārjunato 'bhavan //
MBh, 8, 63, 37.2 ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ //
MBh, 8, 63, 40.1 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan /
MBh, 12, 29, 5.2 bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt //
Agnipurāṇa
AgniPur, 13, 25.1 subhadrā kṛṣṇabhaginī arjunātsamajījanat /
AgniPur, 14, 27.2 śrutvārjunān mauṣaleyaṃ yādavānāṃ ca saṃkṣayam /
Viṣṇupurāṇa
ViPur, 4, 20, 42.1 yudhiṣṭhirāt prativindhyaḥ bhīmasenācchrutasenaḥ śrutakīrtir arjunācchrutānīko nakulācchrutakarmā sahadevāt //
Bhāratamañjarī
BhāMañj, 1, 1312.2 arjunācchrutakarmā ca karmaṇā bhuvi viśrutaḥ //
BhāMañj, 8, 38.1 arjunādadhikaḥ kṛṣṇaḥ sārathirvihitaḥ paraiḥ /
Garuḍapurāṇa
GarPur, 1, 139, 24.2 kṛtavīryādarjuno 'bhūdarjunācchūrasenakaḥ //
GarPur, 1, 140, 38.1 prativindhyaḥ śrutasomaḥ śrutakīrtistathārjunāt /