Occurrences

Mahābhārata
Suśrutasaṃhitā
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 2, 42.3 īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam //
MBh, 5, 160, 26.1 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ /
MBh, 6, BhaGī 18, 76.2 keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ //
MBh, 6, 48, 67.2 gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate //
MBh, 7, 49, 10.1 aham eva subhadrāyāḥ keśavārjunayor api /
MBh, 7, 50, 57.1 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe /
MBh, 7, 117, 46.2 keśavārjunayo rājan samare prekṣamāṇayoḥ //
MBh, 8, 12, 14.3 keśavārjunayor mūrdhni prāha vāk cāśarīriṇī //
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 12, 2, 2.2 na karṇārjunayoḥ kiṃcid aviṣahyaṃ bhaved raṇe //
MBh, 14, 16, 1.3 keśavārjunayoḥ kā nu kathā samabhavad dvija //
Suśrutasaṃhitā
Su, Cik., 2, 65.1 śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 22.1 dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ /
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //