Occurrences

Bhāgavatapurāṇa
Rasārṇava
Tantrāloka
Ānandakanda
Haribhaktivilāsa

Bhāgavatapurāṇa
BhāgPur, 4, 6, 16.1 svarṇārṇaśatapatraiś ca varareṇukajātibhiḥ /
Rasārṇava
RArṇ, 2, 66.2 dvātriṃśārṇena manunā pūjayet sakalaṃ śivam //
Tantrāloka
TĀ, 1, 78.2 kalātattvapurārṇāṇupadādirbhedavistaraḥ //
TĀ, 6, 219.1 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
TĀ, 6, 221.1 ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ /
TĀ, 6, 221.2 gale hṛdi ca bindvarṇavisargau paritaḥsthitau //
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 6, 223.2 binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ //
TĀ, 6, 240.2 atha sthūlodayo 'rṇānāṃ bhaṇyate guruṇoditaḥ //
TĀ, 6, 245.2 sthūlo vargodayaḥ so 'yamathārṇodaya ucyate //
TĀ, 7, 7.1 pañcārṇe 'bdhisahasrāṇi triśatī viṃśatistathā /
TĀ, 7, 9.1 caturviṃśatiśatyā tu navārṇeṣūdayo bhavet /
TĀ, 7, 11.1 trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa /
TĀ, 7, 12.2 trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate //
TĀ, 7, 13.1 śatadvādaśikā saptadaśārṇe saikasaptatiḥ /
TĀ, 7, 13.2 aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ //
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 16, 48.2 agnisaṃpuṭaphullārṇatryaśrakālātmako mahān //
TĀ, 16, 141.2 mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ //
TĀ, 16, 232.1 niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive /
TĀ, 17, 10.2 āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane //
TĀ, 17, 10.2 āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane //
Ānandakanda
ĀK, 1, 2, 71.1 raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ /
ĀK, 1, 3, 33.2 ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam //
ĀK, 1, 3, 76.1 rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param /
ĀK, 1, 20, 58.1 ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam /
ĀK, 1, 20, 59.1 hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
ĀK, 1, 21, 41.2 daśārṇaśāradāmantro vāgvilāsapradāyakaḥ //
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
ĀK, 1, 21, 56.1 ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ /
Haribhaktivilāsa
HBhVil, 1, 233.2 svatantroktavidhānena mantrī mantrārṇasaṅkhyayā //
HBhVil, 2, 59.1 kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ /
HBhVil, 2, 60.2 kakārādyaiṣ ṭhakārāntair arṇair varṇair yutā dvādaśāpi kalāḥ /
HBhVil, 5, 92.3 jaṭharānanayor nyasen mātṛkārṇān yathākramam //
HBhVil, 5, 140.2 ṛṣyādikaṃ smared asyāṣṭādaśārṇamanos tataḥ //
HBhVil, 5, 224.2 vyutkrāntair mātṛkārṇais taṃ śiro'ntaiḥ kena pūrayet //
HBhVil, 5, 237.2 mantrārṇaiḥ svarahaṃsādyair bhūṣaṇeṣu prabhoḥ kramāt //