Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 9, 4.1 amuñcaṃ tvā vaiśvānarād arṇavān mahatas pari /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 4.1 muñcāmi tvā vaiśvānarād arṇavān mahatas pari /
AVŚ, 13, 2, 11.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto 'rṇavam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 53.6 arṇave tvā sadane sādayāmi /
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 4.3 arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
Ṛgveda
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 1, 85, 9.2 dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam //
ṚV, 1, 168, 6.2 yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam //
ṚV, 2, 23, 18.2 indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam //
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 59, 1.2 ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ //
ṚV, 10, 66, 11.1 samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ /
Buddhacarita
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
Mahābhārata
MBh, 1, 1, 195.4 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 214.6 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 214.32 yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt /
MBh, 1, 2, 102.1 yatra dyūtārṇave magnān draupadī naur ivārṇavāt /
MBh, 1, 2, 102.1 yatra dyūtārṇave magnān draupadī naur ivārṇavāt /
MBh, 1, 29, 1.3 praviveśa balāt pakṣī vārivega ivārṇavam //
MBh, 1, 62, 13.2 akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ //
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 125, 3.1 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān /
MBh, 1, 125, 5.2 yugāntānilasaṃkṣubdhau mahāvegāvivārṇavau //
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 128, 4.50 pāñcālānāṃ tataḥ senām uddhūtārṇavaniḥsvanām /
MBh, 1, 148, 16.1 so 'haṃ duḥkhārṇave magno mahatyasutare bhṛśam /
MBh, 3, 21, 28.2 vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave //
MBh, 3, 100, 5.1 evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā /
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 103, 6.2 divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra //
MBh, 3, 103, 7.1 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ /
MBh, 3, 104, 2.1 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ /
MBh, 3, 147, 34.2 śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ //
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 186, 9.1 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 77.1 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 186, 79.1 ekārṇave jale ghore vicaran pārthivottama /
MBh, 3, 187, 42.1 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 192, 12.3 bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ //
MBh, 3, 194, 8.3 ekārṇave tadā ghore naṣṭe sthāvarajaṅgame /
MBh, 3, 195, 19.1 arṇavaṃ khānayāmāsa kuvalāśvo mahīpatiḥ /
MBh, 3, 195, 19.2 kuvalāśvasya putrais tu tasmin vai vālukārṇave //
MBh, 3, 212, 7.1 āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt /
MBh, 3, 212, 16.2 dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam //
MBh, 3, 212, 18.2 miṣatāṃ sarvabhūtānām unmamātha mahārṇavam //
MBh, 3, 254, 19.1 viśīryantīṃ nāvam ivārṇavānte ratnābhipūrṇāṃ makarasya pṛṣṭhe /
MBh, 3, 266, 57.2 tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam /
MBh, 3, 270, 23.1 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha /
MBh, 3, 270, 24.2 tāṃ mokṣayiṣurāyāto baddhvā setuṃ mahārṇave //
MBh, 5, 197, 18.1 yudhiṣṭhiro yatra sainye svayam eva balārṇave /
MBh, 7, 63, 31.2 droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam //
MBh, 7, 96, 25.2 śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ //
MBh, 8, 28, 40.3 nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave //
MBh, 9, 7, 12.1 tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam /
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 316, 30.2 saraḥpaṅkārṇave magnā jīrṇā vanagajā iva //
Saṅghabhedavastu
SBhedaV, 1, 22.2 tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavatyekārṇavā //
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 84.1 vṛkṣās tubarakā nāma paścimārṇavatīrajāḥ /
Bodhicaryāvatāra
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
BoCA, 7, 33.2 ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ //
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā //
Divyāvadāna
Divyāv, 2, 654.0 prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkhārṇavapāramasmi //
Kirātārjunīya
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kāvyādarśa
KāvĀ, 1, 16.1 nagarārṇavaśailartucandrārkodayavarṇanaiḥ /
Kāvyālaṃkāra
KāvyAl, 6, 3.1 nāpārayitvā durgādhamamuṃ vyākaraṇārṇavam /
KāvyAl, 6, 62.2 śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau //
Kūrmapurāṇa
KūPur, 1, 25, 81.1 pralayārṇavasaṃsthāya pralayodbhūtihetave /
Liṅgapurāṇa
LiPur, 1, 4, 58.2 rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame //
LiPur, 1, 17, 32.2 pralayārṇavamadhye tu rajasā baddhavairayoḥ //
LiPur, 1, 20, 33.2 vartamāne tu saṃgharṣe madhye tasyārṇavasya tu //
LiPur, 1, 20, 63.1 padbhyāṃ talanipātena yasya vikramato'rṇave /
LiPur, 1, 21, 83.2 agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase //
Matsyapurāṇa
MPur, 2, 10.1 etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam /
MPur, 2, 14.2 evamekārṇave jāte cākṣuṣāntarasaṃkṣaye //
MPur, 2, 21.2 tad evaikārṇave tasminmanuḥ papraccha keśavam //
MPur, 43, 32.1 eko bāhusahasreṇa vagāhe sa mahārṇavam /
MPur, 47, 150.2 vibhrāntāya mahāntāya arṇave durgamāya ca //
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 133, 56.2 jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ //
MPur, 133, 66.2 anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam //
MPur, 133, 70.1 makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ /
MPur, 135, 18.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 38.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 40.1 vāritā dāritā bāṇairyodhāstasminbalārṇave /
MPur, 138, 15.3 nipatantyarṇavajale bhīmanakratimiṅgile //
MPur, 138, 16.2 saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ //
MPur, 140, 26.2 sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā //
MPur, 140, 39.2 iṣubhirgāḍhaviddhāśca patanti pramathārṇave //
MPur, 140, 65.2 nipatantyarṇavajale siñjamānavibhūṣaṇāḥ //
MPur, 140, 70.2 dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe //
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 150, 210.1 jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ /
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //
MPur, 164, 4.3 jalārṇavagatasyeha nābhau jātaṃ janārdana //
MPur, 166, 2.1 tataḥ pītvārṇavān sarvānnadīḥ kūpāṃśca sarvaśaḥ /
MPur, 166, 19.2 ekārṇavajalavyāpī yogī yogamupāśritaḥ //
MPur, 166, 20.1 anekāni sahasrāṇi yugānyekārṇavāmbhasi /
MPur, 167, 2.1 mahato rajaso madhye mahārṇavasaraḥsu vai /
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
MPur, 168, 3.1 tasya cintayamānasya nirvāte saṃsthite'rṇave /
MPur, 168, 4.1 īṣatsaṃkṣobhayāmāsa so'rṇavaṃ salilāśrayaḥ /
MPur, 168, 6.1 vivardhatā balavatā vegādvikṣobhito'rṇavaḥ /
MPur, 168, 6.2 tasyārṇavasya kṣubdhasya tasminnambhasi manthite /
MPur, 169, 13.1 teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam /
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
MPur, 170, 6.1 tau pādayostu vinyāsād utkṣipantāvivārṇavam /
MPur, 170, 11.2 āvābhyāṃ paramīśābhyāmaśaktastvamihārṇave //
MPur, 172, 37.1 taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam /
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /
MPur, 173, 5.2 gadāparighasampūrṇaṃ mūrtimantamivārṇavam //
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 227.1 deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.1 duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
Viṣṇupurāṇa
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 22.2 kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam //
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
BhāgPur, 11, 1, 23.1 matsyo gṛhīto matsyaghnair jālenānyaiḥ sahārṇave /
BhāgPur, 11, 6, 38.2 vṛjināni tariṣyāmo dānair naubhir ivārṇavam //
BhāgPur, 11, 8, 5.2 anantapāro hy akṣobhyaḥ stimitoda ivārṇavaḥ //
BhāgPur, 11, 17, 44.2 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt //
Bhāratamañjarī
BhāMañj, 6, 31.1 gāṅgeyaśaṅkhanādena samudbhūte balārṇave /
BhāMañj, 6, 253.1 mahārathairvārite 'pi kīrṇe tasminbalārṇave /
BhāMañj, 7, 299.1 kāmboje nihate vīre bhajyamāne balārṇave /
BhāMañj, 7, 764.1 tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
BhāMañj, 8, 112.1 vṛṣasenamukhairvīrairbhidyamāne balārṇave /
Hitopadeśa
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
Skandapurāṇa
SkPur, 7, 15.3 kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 21.0 prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ //
Tantrāloka
TĀ, 11, 98.1 nagarārṇavaśailādyās tadicchānuvidhāyinaḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 1.2 devadeva mahādeva saṃsārārṇavatāraka /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 56.2 antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.1 agādhe bhramate so 'pi tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.1 athāhaṃ bhayādudvignastaranbāhubhir arṇavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.2 surāsuragaṇe naṣṭe bhramase līlayārṇave //
SkPur (Rkh), Revākhaṇḍa, 8, 17.2 praviveśa mahāghoraṃ parvato hyarṇavaṃ svarāṭ //
SkPur (Rkh), Revākhaṇḍa, 9, 24.2 te 'pi sarve mahādeva praviṣṭāḥ sammukhārṇavam //
SkPur (Rkh), Revākhaṇḍa, 9, 33.2 tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, 10, 17.1 trailokyasaṃkṣobhakarī saptārṇavaviśoṣaṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 15, 25.2 nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām //
SkPur (Rkh), Revākhaṇḍa, 17, 10.1 tathā tataṃ viśvamidaṃ samastamanekajīvārṇavadurvigāhyam /
SkPur (Rkh), Revākhaṇḍa, 85, 26.3 duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama //
SkPur (Rkh), Revākhaṇḍa, 224, 3.2 vinodamatulaṃ dṛṣṭvā revārṇavasamāgame //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 21.2 sarvapātā sarvasukhaḥ sarvaśrutigaṇārṇavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 194.1 svayaśaḥśravaṇānandajanarāgī guṇārṇavaḥ /