Occurrences

Ṛgveda
Mahābhārata
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa

Ṛgveda
ṚV, 10, 66, 11.1 samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ /
Mahābhārata
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 3, 104, 2.1 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ /
MBh, 3, 192, 12.3 bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ //
MBh, 7, 96, 25.2 śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ //
Matsyapurāṇa
MPur, 133, 70.1 makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ /
MPur, 135, 18.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 38.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
MPur, 168, 6.1 vivardhatā balavatā vegādvikṣobhito'rṇavaḥ /
MPur, 169, 13.1 teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam /
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 227.1 deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 5.2 anantapāro hy akṣobhyaḥ stimitoda ivārṇavaḥ //