Occurrences

Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Tantrāloka
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyopaniṣad
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 3.1 yathāśvattha nirabhano 'ntar mahaty arṇave /
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 7, 81, 1.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto 'rṇavam /
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
AVŚ, 12, 1, 60.1 yām anvaicchaddhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām /
AVŚ, 13, 1, 26.1 rohito divam āruhan mahataḥ pary arṇavāt /
AVŚ, 13, 1, 36.2 tiraḥ samudram ati rocase 'rṇavam //
AVŚ, 13, 1, 40.1 devo devān marcayasy antaś carasy arṇave /
AVŚ, 13, 2, 2.1 diśāṃ prajñānāṃ svarayantam arciṣā supakṣam āśuṃ patayantam arṇave /
AVŚ, 14, 1, 23.1 pūrvāparaṃ carato māyaitau śiśū krīḍantau pariyāto 'rṇavam /
AVŚ, 18, 1, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 4.1 svasti no mimītāmaśvinā bhagaḥ svasti devyaditir anarṇavaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.2 tato rātrir ajāyata tataḥ samudro arṇavaḥ /
BhārGS, 3, 9, 2.3 samudrād arṇavād adhi saṃvatsaro ajāyata /
Chāndogyopaniṣad
ChU, 8, 5, 3.4 tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 8.1 antaś caraty arṇave asya prāṇād apānataḥ /
MS, 2, 7, 18, 7.0 arṇave tvā sadane sādayāmi //
MS, 2, 9, 9, 9.1 ye asmin mahaty arṇave antarikṣe bhavā adhi /
Taittirīyāraṇyaka
TĀ, 2, 3, 7.1 yena trito arṇavān nirbabhūva yena sūryaṃ tamaso nirmumoca /
Ṛgveda
ṚV, 1, 19, 7.1 ya īṅkhayanti parvatān tiraḥ samudram arṇavam /
ṚV, 1, 51, 1.1 abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam /
ṚV, 1, 55, 2.1 so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ /
ṚV, 3, 51, 2.1 śatakratum arṇavaṃ śākinaṃ naraṃ giro ma indram upa yanti viśvataḥ /
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo vā madatho gṛhe /
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 9, 86, 45.2 harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ //
ṚV, 10, 10, 1.1 o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cid arṇavaṃ jaganvān /
ṚV, 10, 58, 5.1 yat te samudram arṇavam mano jagāma dūrakam /
ṚV, 10, 65, 3.2 ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ //
ṚV, 10, 67, 12.1 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya /
ṚV, 10, 111, 4.1 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ /
ṚV, 10, 190, 1.2 tato rātry ajāyata tataḥ samudro arṇavaḥ //
ṚV, 10, 190, 2.1 samudrād arṇavād adhi saṃvatsaro ajāyata /
Ṛgvedakhilāni
ṚVKh, 3, 22, 6.1 ubhāv antau pariyāta armyā divo na raśmīṃs tanuto vy arṇave /
Buddhacarita
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
BCar, 9, 24.2 tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave nauḥ //
BCar, 11, 12.1 samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 12, 9.2 jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara //
BCar, 12, 113.2 kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ //
Carakasaṃhitā
Ca, Indr., 12, 84.1 arṇavānāṃ prataraṇaṃ vṛddhiḥ saṃbādhaniḥsṛtiḥ /
Mahābhārata
MBh, 1, 19, 6.2 bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam //
MBh, 2, 21, 6.2 udatiṣṭhajjarāsaṃdho velātiga ivārṇavaḥ //
MBh, 4, 18, 15.2 samare nātivartante velām iva mahārṇavaḥ //
MBh, 5, 33, 67.1 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 5, 53, 11.2 apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ //
MBh, 5, 81, 39.2 mahato mṛtyusaṃbādhād uttarannaur ivārṇavāt //
MBh, 5, 110, 10.1 mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte /
MBh, 5, 124, 8.1 yāvanna praviśantyete nakrā iva mahārṇavam /
MBh, 5, 137, 21.2 suhṛdā majjamāneṣu suhṛtsu vyasanārṇave //
MBh, 5, 150, 27.2 adṛśyata tadā rājaṃścandrodaya ivārṇavaḥ //
MBh, 5, 176, 27.3 śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho //
MBh, 5, 192, 11.2 sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam //
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 6, 55, 46.2 codayāśvān yato bhīṣmo vigāhyaitad balārṇavam //
MBh, 6, 73, 15.2 jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam //
MBh, 6, 73, 21.1 praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam /
MBh, 6, 73, 70.2 vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ //
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 77, 44.2 saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ //
MBh, 6, 90, 9.2 saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave //
MBh, 6, 96, 26.2 prācalat sarvato rājan pūryamāṇa ivārṇavaḥ //
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 15, 17.1 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam /
MBh, 7, 15, 30.2 vārayāmāsa saṃkruddhaṃ vātoddhūtam ivārṇavam //
MBh, 7, 19, 15.2 vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate //
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 7, 31, 67.2 nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt //
MBh, 7, 36, 13.1 samudram iva paryastaṃ tvadīyaṃ tad balārṇavam /
MBh, 7, 44, 6.2 jagrāsa timir āsādya kṣudramatsyān ivārṇave //
MBh, 7, 44, 8.2 samakampata sā senā vibhraṣṭā naur ivārṇave //
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 59, 12.1 sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt /
MBh, 7, 65, 12.1 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam /
MBh, 7, 76, 23.2 adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā //
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 87, 15.2 iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam //
MBh, 7, 89, 15.1 gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe /
MBh, 7, 90, 8.1 yathodvṛttaṃ dhārayate velā vai salilārṇavam /
MBh, 7, 91, 9.2 atītya sa mahārāja droṇānīkamahārṇavam //
MBh, 7, 91, 28.2 sātyakir vārayāmāsa velevodvṛttam arṇavam //
MBh, 7, 95, 4.1 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam /
MBh, 7, 96, 8.2 jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm //
MBh, 7, 96, 16.1 etad balārṇavaṃ tāta vārayiṣye mahāraṇe /
MBh, 7, 100, 15.1 te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam /
MBh, 7, 102, 77.2 tam avārayad ācāryo velevodvṛttam arṇavam //
MBh, 7, 107, 2.4 abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ //
MBh, 7, 119, 1.3 tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire //
MBh, 7, 124, 31.1 sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau /
MBh, 7, 140, 23.2 vārayāmāsa saṃkruddho velevodvṛttam arṇavam //
MBh, 7, 145, 5.1 balārṇavau tatastau tu sameyātāṃ niśāmukhe /
MBh, 7, 152, 2.2 aplavāḥ plavam āsādya tartukāmā ivārṇavam //
MBh, 7, 159, 49.2 tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ //
MBh, 7, 170, 29.1 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram /
MBh, 8, 1, 43.2 plavamānān hate droṇe sannanaukān ivārṇave //
MBh, 8, 3, 3.2 śokārṇave mahāghore nimagnā bharatastriyaḥ //
MBh, 8, 5, 23.2 śokārṇave nimagno 'ham aplavaḥ sāgare yathā //
MBh, 8, 12, 3.1 pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham /
MBh, 8, 12, 3.2 vyakṣobhayad amitraghno mahāvāta ivārṇavam //
MBh, 8, 12, 43.1 dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam /
MBh, 8, 18, 54.1 vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt /
MBh, 8, 20, 31.2 pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave //
MBh, 8, 24, 120.3 tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave //
MBh, 8, 28, 47.1 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave /
MBh, 8, 28, 51.2 kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave //
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 32, 26.2 pratyudyayur mahārāja haṃsā iva mahārṇavam //
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 35, 5.2 bhīmasenabhayāgādhe majjantaṃ vyasanārṇave //
MBh, 8, 38, 2.2 samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave //
MBh, 8, 45, 66.1 codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam /
MBh, 8, 49, 116.1 tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam /
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 60, 22.1 nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 68, 48.2 diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ //
MBh, 9, 1, 4.3 bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat //
MBh, 9, 3, 29.1 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave /
MBh, 9, 5, 16.2 pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam /
MBh, 9, 6, 36.1 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam /
MBh, 9, 7, 12.2 samuddhūtārṇavākāram uddhūtarathakuñjaram //
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 12, 42.2 loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam /
MBh, 9, 18, 2.1 vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave /
MBh, 9, 23, 15.1 codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam /
MBh, 9, 25, 30.1 tān āpatata evāśu hataśeṣād balārṇavāt /
MBh, 9, 62, 19.2 kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ //
MBh, 10, 4, 29.2 śokaṃ me vardhayatyeṣa vārivega ivārṇavam /
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 10, 24.1 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti /
MBh, 11, 24, 6.2 na śṛṇoṣi mahārāja sārasīnām ivārṇave //
MBh, 12, 29, 2.2 eṣa śokārṇave magnastam āśvāsaya mādhava //
MBh, 12, 37, 33.1 yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran /
MBh, 12, 57, 44.1 ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave /
MBh, 12, 160, 39.2 tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ //
MBh, 12, 176, 12.2 bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān //
MBh, 12, 176, 13.1 sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ /
MBh, 12, 179, 5.2 mahārṇavavimuktatvād anyat salilabhājanam //
MBh, 12, 199, 30.2 paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyur ivārṇavastham //
MBh, 12, 212, 42.1 yathārṇavagatā nadyo vyaktīr jahati nāma ca /
MBh, 12, 217, 48.1 gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā /
MBh, 12, 287, 26.2 tathā martyārṇave jantoḥ karmavijñānato gatiḥ //
MBh, 12, 287, 30.2 durlabho dṛśyate hyasya vinipāto mahārṇave //
MBh, 12, 289, 34.2 mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam //
MBh, 12, 289, 55.2 netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa //
MBh, 12, 290, 82.2 vinaśyanti na saṃdehaḥ phenā iva mahārṇave //
MBh, 12, 290, 109.1 sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam /
MBh, 12, 329, 3.3 jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke /
MBh, 12, 335, 32.1 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet /
MBh, 13, 17, 120.2 ratnaprabhūto raktāṅgo mahārṇavanipānavit //
MBh, 13, 23, 11.2 yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati /
MBh, 13, 34, 24.1 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati /
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 130, 48.2 tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute //
MBh, 13, 141, 25.2 timer āsyam anuprāptā yathā matsyā mahārṇave //
MBh, 13, 143, 8.2 yenācchinnaṃ tat tamaḥ pārtha ghoraṃ yat tat tiṣṭhatyarṇavaṃ tarjayānam //
MBh, 14, 42, 54.1 etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam /
MBh, 14, 49, 26.1 yathā mahārṇavaṃ ghoram aplavaḥ sampragāhate /
MBh, 14, 84, 10.2 arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam //
MBh, 15, 20, 13.1 grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ /
MBh, 15, 39, 21.1 tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ /
MBh, 16, 5, 12.2 śvetaṃ yayau sa tataḥ prekṣyamāṇo mahārṇavo yena mahānubhāvaḥ //
MBh, 17, 1, 31.2 krameṇa te yayur vīrā lauhityaṃ salilārṇavam //
MBh, 17, 2, 2.1 taṃ cāpyatikramantaste dadṛśur vālukārṇavam /
Rāmāyaṇa
Rām, Bā, 16, 15.1 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam /
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 13, 28.2 avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam //
Rām, Ay, 16, 18.2 bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave /
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 60, 1.1 tam agnim iva saṃśāntam ambuhīnam ivārṇavam /
Rām, Ay, 98, 25.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave /
Rām, Ay, 110, 35.2 cintārṇavagataḥ pāraṃ nāsasādāplavo yathā //
Rām, Ār, 13, 16.1 teṣām iyaṃ vasumatī purāsīt savanārṇavā /
Rām, Ār, 53, 4.2 vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave //
Rām, Ār, 58, 11.2 babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ //
Rām, Ki, 10, 22.2 tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā //
Rām, Ki, 11, 9.2 mama yuddhaṃ prayaccheti tam uvāca mahārṇavam //
Rām, Ki, 22, 26.1 tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā /
Rām, Ki, 27, 17.2 kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya //
Rām, Ki, 40, 21.2 jātarūpamayaḥ śrīmān avagāḍho mahārṇavam //
Rām, Ki, 51, 10.2 nādhigacchāmahe pāraṃ magnāś cintāmahārṇave //
Rām, Ki, 65, 34.1 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam /
Rām, Ki, 66, 15.2 hariṣye coruvegena plavamāno mahārṇavam //
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Rām, Su, 1, 10.1 niṣpramāṇaśarīraḥ saṃl lilaṅghayiṣur arṇavam /
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 1, 120.1 athordhvaṃ dūram utpatya hitvā śailamahārṇavau /
Rām, Su, 17, 4.2 dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave //
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 33, 56.1 bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 56, 16.2 mārutena tadā vatsa prakṣipto 'smi mahārṇave //
Rām, Yu, 1, 3.1 na hi taṃ paripaśyāmi yastareta mahārṇavam /
Rām, Yu, 4, 35.2 niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ //
Rām, Yu, 4, 69.2 na cāyam anupāyena śakyastaritum arṇavaḥ //
Rām, Yu, 4, 76.1 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī /
Rām, Yu, 4, 76.2 vāyuvegasamādhūtaṃ paśyamānā mahārṇavam //
Rām, Yu, 5, 9.1 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā /
Rām, Yu, 16, 6.1 sa ca setur yathā baddhaḥ sāgare salilārṇave /
Rām, Yu, 21, 11.1 eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam /
Rām, Yu, 27, 13.1 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Rām, Yu, 53, 39.2 nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam //
Rām, Yu, 54, 15.1 mamajjur arṇave kecid guhāḥ kecit samāśritāḥ /
Rām, Yu, 57, 60.2 narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa //
Rām, Yu, 58, 54.1 tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balam arṇavābham /
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Rām, Yu, 60, 3.1 tatastu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam /
Rām, Yu, 61, 35.2 āpūryata baloddharṣaistoyavegair ivārṇavaḥ //
Rām, Yu, 61, 41.2 pṛthivīṃ kṣobhayāmāsa sārṇavāṃ mārutātmajaḥ //
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 111, 10.1 eṣa setur mayā baddhaḥ sāgare salilārṇave /
Rām, Yu, 116, 51.2 gavayaḥ paścimāt toyam ājahāra mahārṇavāt //
Rām, Utt, 4, 23.2 vidyutkeśād garbham āpa ghanarājir ivārṇavāt //
Rām, Utt, 7, 3.2 yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam //
Rām, Utt, 8, 1.2 mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ //
Rām, Utt, 11, 15.1 daityānāṃ kila dharmajña pureyaṃ savanārṇavā /
Rām, Utt, 19, 12.2 mahārṇavaṃ samāsādya yathā pañcāpagājalam //
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Rām, Utt, 34, 10.2 puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam //
Rām, Utt, 34, 15.2 kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān //
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //
Rām, Utt, 36, 27.2 balenātmani saṃsthena so 'pūryata yathārṇavaḥ //
Rām, Utt, 55, 10.1 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave /
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //
Saundarānanda
SaundĀ, 9, 10.1 yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam /
SaundĀ, 11, 45.2 svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave //
SaundĀ, 17, 60.2 dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra //
SaundĀ, 17, 68.2 mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam //
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
Abhidharmakośa
AbhidhKo, 1, 3.2 kleśaiśca bhramati bhavārṇave'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā //
Agnipurāṇa
AgniPur, 3, 7.2 mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat //
Amarakośa
AKośa, 1, 260.1 udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ /
Bhallaṭaśataka
BhallŚ, 1, 5.2 prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 72.1 tatas tan makarākīrṇaṃ poteneva mahārṇavam /
BKŚS, 4, 16.1 yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim /
BKŚS, 18, 252.2 mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ //
BKŚS, 18, 667.1 vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule /
BKŚS, 19, 11.2 savāḍavam upāsarpan nimnageva mahārṇavam //
BKŚS, 19, 103.2 pakṣacchedabhayālīnān nagān iva mahārṇavāt //
BKŚS, 19, 108.2 bakulādisahāyo 'sāv agāhata mahārṇavam //
BKŚS, 20, 23.2 jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam //
BKŚS, 20, 236.2 mandramanthadhvanikṣiptamandarāsphālitārṇavam //
Daśakumāracarita
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 6, 26.1 tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
Divyāvadāna
Divyāv, 3, 9.1 ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni /
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Harivaṃśa
HV, 9, 68.2 samudraṃ khānayāmāsa vālukārṇavam avyayam //
HV, 30, 14.2 pātālastho 'rṇavagataṃ papau toyamayaṃ haviḥ //
Kirātārjunīya
Kir, 14, 1.1 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ /
Kir, 14, 40.2 samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kir, 17, 35.1 tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya /
Kir, 18, 25.2 tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 50.1 kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam /
Kūrmapurāṇa
KūPur, 1, 11, 20.2 saṃsārārṇavamagnānāṃ jantūnāmekamocanam //
KūPur, 1, 11, 65.1 anantānantamahimā saṃsārārṇavatāriṇī /
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 44, 30.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam //
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
KūPur, 1, 44, 37.2 aśītiyojanāyāmāv arṇavāntarvyavasthitau //
KūPur, 1, 44, 39.2 pūrvapaścāyatāvetau arṇavāntarvyavasthitau //
KūPur, 1, 48, 22.3 arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ //
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
KūPur, 2, 43, 44.3 punaḥ patati tad bhūmau pūryante tena cārṇavāḥ //
Liṅgapurāṇa
LiPur, 1, 45, 2.3 satyalokaś ca pātālaṃ narakārṇavakoṭayaḥ //
LiPur, 1, 46, 4.2 dadhyarṇavaś ca kṣīrodaḥ svādūdaścāpyanukramāt //
LiPur, 1, 49, 22.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 24.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 51, 31.2 nadīnadataṭākānāṃ tīreṣvarṇavasaṃdhiṣu //
LiPur, 1, 52, 10.2 niyogāddevadevasya praviṣṭā sā mahārṇavam //
LiPur, 1, 54, 55.2 tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ //
LiPur, 1, 65, 146.1 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit /
LiPur, 1, 81, 7.2 saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam //
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 89, 110.1 dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate /
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 97, 18.1 pādena nirmitaṃ daitya jalandhara mahārṇave /
LiPur, 1, 107, 51.1 kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca /
LiPur, 1, 107, 51.2 dadhyāderarṇavaṃ caiva ghṛtodārṇavameva ca //
LiPur, 1, 107, 51.2 dadhyāderarṇavaṃ caiva ghṛtodārṇavameva ca //
LiPur, 1, 107, 52.1 phalārṇavaṃ ca bālasya bhakṣyabhojyārṇavaṃ tathā /
LiPur, 1, 107, 52.1 phalārṇavaṃ ca bālasya bhakṣyabhojyārṇavaṃ tathā /
LiPur, 1, 107, 55.2 madhunaścārṇavaścaiva dadhnaścārṇava eva ca //
LiPur, 1, 107, 55.2 madhunaścārṇavaścaiva dadhnaścārṇava eva ca //
LiPur, 1, 107, 56.1 ājyodanārṇavaścaiva phalalehyārṇavas tathā /
LiPur, 1, 107, 56.1 ājyodanārṇavaścaiva phalalehyārṇavas tathā /
LiPur, 1, 107, 56.2 apūpagirayaścaiva bhakṣyabhojyārṇavaḥ punaḥ //
LiPur, 1, 108, 18.2 bhavyaṃ pāśupataṃ nityaṃ saṃsārārṇavatārakam //
LiPur, 2, 16, 3.2 ucyate kaiścidācāryairāgamārṇavapāragaiḥ //
LiPur, 2, 18, 61.1 teṣāṃ viruddhaṃ yattyājyaṃ sa yāti narakārṇavam /
LiPur, 2, 28, 95.1 dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yathākramam /
Matsyapurāṇa
MPur, 138, 37.2 nivārito rudrarathaṃ jighṛkṣuryathārṇavaḥ sarpati cātivelaḥ //
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
Nāṭyaśāstra
NāṭŚ, 6, 7.1 ekasyāpi na vai śakyastvanto jñānārṇavasya hi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
Suśrutasaṃhitā
Su, Cik., 13, 20.2 vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu //
Sūryasiddhānta
SūrSiddh, 1, 29.1 yuge sūryajñaśukrāṇām khacatuṣkaradārṇavāḥ /
SūrSiddh, 1, 33.1 candroccasyāgniśūnyāśvivasusarpārṇavā yuge /
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
SūrSiddh, 2, 26.2 vasvarṇavārthayamalās turaṅgartunagāśvinaḥ //
SūrSiddh, 2, 35.1 yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 45.3 ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave //
ViPur, 1, 14, 44.3 daśa varṣasahasrāṇi tapaś cerur mahārṇave //
ViPur, 1, 15, 145.1 mahārṇavāntaḥsalile sthitasya calato mahī /
ViPur, 1, 17, 70.1 tad etad atiduḥkhānām āspade 'tra bhavārṇave /
ViPur, 1, 19, 52.2 he vipracitte he rāho he balaiṣa mahārṇave /
ViPur, 1, 19, 55.3 bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave //
ViPur, 2, 2, 40.2 aśītiyojanāyāmāvarṇavāntarvyavasthitau //
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
ViPur, 5, 36, 7.2 punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram //
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
ViPur, 5, 37, 50.2 prayayāvarṇavaṃ siddhaiḥ pūjyamānastathoragaiḥ //
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
Viṣṇusmṛti
ViSmṛ, 1, 52.2 kṣetrakṣetrajñadeveśa salilārṇavaśāyaka //
Śatakatraya
ŚTr, 1, 97.1 vane raṇe śatrujalāgnimadhye mahārṇave parvatamastake vā /
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Acintyastava
Acintyastava, 1, 58.2 sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
BhāgPur, 3, 14, 18.2 vyasanārṇavam atyeti jalayānair yathārṇavam //
BhāgPur, 3, 14, 18.2 vyasanārṇavam atyeti jalayānair yathārṇavam //
BhāgPur, 4, 8, 46.2 praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam //
BhāgPur, 4, 10, 14.2 hato 'yaṃ mānavaḥ sūryo magnaḥ puṇyajanārṇave //
BhāgPur, 4, 22, 40.1 kṛcchro mahāniha bhavārṇavam aplaveśāṃ ṣaḍvarganakramasukhena titīrṣanti /
BhāgPur, 4, 24, 14.1 pitrādiṣṭāḥ prajāsarge tapase 'rṇavamāviśan /
BhāgPur, 4, 24, 75.2 sukhaṃ tarati duṣpāraṃ jñānanaurvyasanārṇavam //
BhāgPur, 4, 26, 16.1 kva vartate sā lalanā majjantaṃ vyasanārṇave /
BhāgPur, 8, 6, 8.2 ajātajanmasthitisaṃyamāya guṇāya nirvāṇasukhārṇavāya /
BhāgPur, 8, 7, 6.1 mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat /
BhāgPur, 10, 2, 31.1 svayaṃ samuttīrya sudustaraṃ dyuman bhavārṇavaṃ bhīmamadabhrasauhṛdāḥ /
Bhāratamañjarī
BhāMañj, 1, 1042.1 ayamaṅgapatiḥ śrīmānarthisārthasudhārṇavaḥ /
BhāMañj, 6, 224.1 bhīṣmeṇālolite vyūhe vātoddhūta ivārṇave /
BhāMañj, 7, 237.1 sutakṣayaprakopāgnipītaśokārṇavo 'vadat /
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 16, 26.1 dṛṣṭvārṇavaṃ praviṣṭaṃ taṃ varuṇenārcitaṃ punaḥ /
BhāMañj, 17, 10.1 himācalamatikramya prāptāste vālukārṇavam /
Garuḍapurāṇa
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 131, 8.2 kṣīrodārṇavasambhūta atrinetrasamudbhava //
GarPur, 1, 131, 17.2 trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho //
GarPur, 1, 155, 33.1 agādhe grāhabahule salilaugha ivārṇave /
Kathāsaritsāgara
KSS, 2, 2, 200.1 itthaṃ narapate dīrghaviyogavyasanārṇavam /
KSS, 2, 3, 80.2 prāṅmanthād arṇavasyeva kamalā kukṣikoṭare //
KSS, 3, 4, 295.1 arcite 'pyarṇave ratnairyadā na vicacāla tat /
KSS, 3, 5, 29.1 tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 90.1 saṃsārārṇavam agrānāṃ narāṇāṃ pāpakarmaṇām /
KAM, 1, 186.2 bhavapaṅkārṇave ghore majjato mama sarvadā //
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RMañj, 6, 125.3 sannipātārṇave magnaṃ yo'bhyuddharati dehinam //
Rasaratnākara
RRĀ, Ras.kh., 2, 27.1 tatpiṇḍaṃ karṣam ekaikaṃ bhakṣayed amṛtārṇavaḥ /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Tantrāloka
TĀ, 1, 226.1 dvāvapyetau samāveśau nirvikalpārṇavaṃ prati /
TĀ, 8, 102.2 tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ //
TĀ, 8, 106.2 svādvarṇavāntaṃ mervardhād yojananām iyaṃ pramā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 6.0 saṃplutedaṃpadadvīpe sampūrṇe saṃvidarṇave //
Śukasaptati
Śusa, 7, 5.5 kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt /
Śyainikaśāstra
Śyainikaśāstra, 2, 19.1 guṇāḍhyavyāsavālmīkisūktimuktārṇaveṣu ca /
Abhinavacintāmaṇi
ACint, 1, 3.1 mādyantaṃ suvicārya mādhavakaraṃ samyakcikitsārṇavam /
ACint, 1, 4.1 sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam /
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
Haribhaktivilāsa
HBhVil, 1, 132.1 sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ /
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 3, 29.2 nārāyaṇasya narakārṇavatāraṇasya pārāyaṇapravaṇavipraparāyaṇasya //
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
HBhVil, 5, 1.9 vidhyanukramo vā sa evārṇavas tam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.2, 1.0 agnijāro bahir arṇavojjhito viśiṣṭanakrajarāyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 20.2 śrānto 'haṃ vibhramaṃs tatra taranbāhubhir arṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.2 tato 'rṇavātsamuttīrya trikūṭaśikhare sthitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.1 kā sā padmapalāśākṣī tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.2 yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 6.1 kathaṃ saṃharate viśvaṃ kathaṃ cāste mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.2 koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 50.2 mahārṇavāya deveśaḥ sarvabhūtapatiḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.1 tato 'haṃ bhramamāstu tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.1 tasminmahārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.1 tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.2 saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.1 devāsuragaṇe naṣṭe saritsaramahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.2 yasmān mahārṇave ghore dṛśyate mahatī ca sā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.1 saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.1 bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.2 vipāśeti ca sā proktā saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 7, 2.1 brahmaiko vicaraṃstatra tamībhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 7, 4.1 prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 1.3 mahārṇavasya madhyastho bāhubhyāmataraṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 8, 2.2 dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam //
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 8.2 kāruṇyaṃ mama saṃjātaṃ dṛṣṭvā magnaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 8, 9.2 kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 8, 11.2 kāle yugasāhasrānte aśrānto 'rṇavamadhyagaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 14.1 daśa kanyāstato dikṣu āgatāśca mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 9, 5.2 śete yugasahasrāntaṃ kālamāviśya sārṇavam //
SkPur (Rkh), Revākhaṇḍa, 9, 49.1 sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 18, 1.3 saptabhiścārṇavaiḥ śuṣkairdvīpaiḥ saptabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 19, 2.1 śṛṇomyarṇavamadhyastho niḥśabdastimite tadā /
SkPur (Rkh), Revākhaṇḍa, 19, 4.2 pralambaghoṇāṃ nardantīṃ khurair arṇavagāhinīm //
SkPur (Rkh), Revākhaṇḍa, 19, 7.1 rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 19, 21.1 mahārṇave tatas tasmin bhramangoḥ pucchamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //
SkPur (Rkh), Revākhaṇḍa, 19, 41.2 naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā //
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 19, 47.1 śīrṇāṃśca śailānsa cakāra bhūyo dvīpānsamastāṃśca tathārṇavāṃśca /
SkPur (Rkh), Revākhaṇḍa, 28, 91.1 jaya duravabodha saṃsāratāra kalikaluṣamahārṇavaghoratāra /
SkPur (Rkh), Revākhaṇḍa, 29, 25.2 pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt //
SkPur (Rkh), Revākhaṇḍa, 132, 2.2 sthito lokahitārthāya saṃsārārṇavatārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 157, 5.1 saṃsārārṇavamagnānāṃ narāṇāṃ pāpakarmiṇām /
SkPur (Rkh), Revākhaṇḍa, 193, 40.1 saṃsārārṇavapotāya namas tubhyamadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 226, 16.2 revārṇavasamāyoge snātvā sampūjya śaṅkaram /
Sātvatatantra
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //
SātT, 3, 48.2 sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam //
SātT, 5, 5.1 teṣāṃ tu bhagavaddhyānaṃ saṃsārārṇavatārakam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.1 hayagrīvo mahātejā mahārṇavavinodakṛt /
SātT, 7, 26.1 tasmān nāmaikamātreṇa taraty eva bhavārṇavam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 1.1 subhūḥ svayambhūḥ prathamam antar mahaty arṇave /