Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Acintyastava
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Abhinavacintāmaṇi
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 7, 15, 17.1 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam /
MBh, 7, 19, 15.2 vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate //
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 8, 12, 3.1 pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham /
MBh, 9, 7, 12.2 samuddhūtārṇavākāram uddhūtarathakuñjaram //
MBh, 12, 176, 12.2 bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān //
MBh, 12, 176, 13.1 sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ /
MBh, 12, 179, 5.2 mahārṇavavimuktatvād anyat salilabhājanam //
MBh, 12, 199, 30.2 paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyur ivārṇavastham //
MBh, 12, 212, 42.1 yathārṇavagatā nadyo vyaktīr jahati nāma ca /
MBh, 12, 289, 34.2 mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam //
MBh, 13, 17, 120.2 ratnaprabhūto raktāṅgo mahārṇavanipānavit //
Rāmāyaṇa
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 110, 35.2 cintārṇavagataḥ pāraṃ nāsasādāplavo yathā //
Rām, Ār, 58, 11.2 babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ //
Rām, Ki, 22, 26.1 tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā /
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Rām, Yu, 58, 54.1 tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balam arṇavābham /
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Saundarānanda
SaundĀ, 18, 27.2 udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 16.1 yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim /
BKŚS, 18, 252.2 mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ //
BKŚS, 18, 667.1 vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule /
Daśakumāracarita
DKCar, 2, 6, 26.1 tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā //
Divyāvadāna
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Harivaṃśa
HV, 30, 14.2 pātālastho 'rṇavagataṃ papau toyamayaṃ haviḥ //
Kirātārjunīya
Kir, 14, 1.1 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ /
Kir, 18, 25.2 tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat //
Kūrmapurāṇa
KūPur, 1, 11, 20.2 saṃsārārṇavamagnānāṃ jantūnāmekamocanam //
KūPur, 1, 11, 65.1 anantānantamahimā saṃsārārṇavatāriṇī /
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 44, 37.2 aśītiyojanāyāmāv arṇavāntarvyavasthitau //
KūPur, 1, 44, 39.2 pūrvapaścāyatāvetau arṇavāntarvyavasthitau //
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
Liṅgapurāṇa
LiPur, 1, 45, 2.3 satyalokaś ca pātālaṃ narakārṇavakoṭayaḥ //
LiPur, 1, 49, 22.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 24.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 51, 31.2 nadīnadataṭākānāṃ tīreṣvarṇavasaṃdhiṣu //
LiPur, 1, 65, 146.1 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit /
LiPur, 1, 81, 7.2 saṃsārārṇavamagnānāṃ jantūnāmapi mokṣadam //
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 89, 110.1 dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate /
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 108, 18.2 bhavyaṃ pāśupataṃ nityaṃ saṃsārārṇavatārakam //
LiPur, 2, 16, 3.2 ucyate kaiścidācāryairāgamārṇavapāragaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
Suśrutasaṃhitā
Su, Cik., 13, 20.2 vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu //
Sūryasiddhānta
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
SūrSiddh, 2, 26.2 vasvarṇavārthayamalās turaṅgartunagāśvinaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 145.1 mahārṇavāntaḥsalile sthitasya calato mahī /
ViPur, 2, 2, 40.2 aśītiyojanāyāmāvarṇavāntarvyavasthitau //
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
ViPur, 5, 36, 7.2 punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram //
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
ViPur, 6, 3, 22.2 sādrinadyarṇavābhogaṃ niḥsneham abhijāyate //
Viṣṇusmṛti
ViSmṛ, 1, 52.2 kṣetrakṣetrajñadeveśa salilārṇavaśāyaka //
Śatakatraya
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Acintyastava
Acintyastava, 1, 58.2 sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ //
Garuḍapurāṇa
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 131, 8.2 kṣīrodārṇavasambhūta atrinetrasamudbhava //
Kathāsaritsāgara
KSS, 3, 5, 29.1 tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
Tantrāloka
TĀ, 8, 106.2 svādvarṇavāntaṃ mervardhād yojananām iyaṃ pramā //
Abhinavacintāmaṇi
ACint, 1, 4.1 sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam /
Haribhaktivilāsa
HBhVil, 1, 132.1 sarvavedāntasārārthaṃ saṃsārārṇavatāraṇaḥ /
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 3, 29.2 nārāyaṇasya narakārṇavatāraṇasya pārāyaṇapravaṇavipraparāyaṇasya //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.2, 1.0 agnijāro bahir arṇavojjhito viśiṣṭanakrajarāyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.1 tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.2 saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.1 saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.2 vipāśeti ca sā proktā saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 2.2 dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam //
SkPur (Rkh), Revākhaṇḍa, 8, 11.2 kāle yugasāhasrānte aśrānto 'rṇavamadhyagaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 9, 49.1 sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 19, 2.1 śṛṇomyarṇavamadhyastho niḥśabdastimite tadā /
SkPur (Rkh), Revākhaṇḍa, 19, 4.2 pralambaghoṇāṃ nardantīṃ khurair arṇavagāhinīm //
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //
SkPur (Rkh), Revākhaṇḍa, 19, 41.2 naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā //
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 28, 91.1 jaya duravabodha saṃsāratāra kalikaluṣamahārṇavaghoratāra /
SkPur (Rkh), Revākhaṇḍa, 132, 2.2 sthito lokahitārthāya saṃsārārṇavatārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 5.1 saṃsārārṇavamagnānāṃ narāṇāṃ pāpakarmiṇām /
SkPur (Rkh), Revākhaṇḍa, 193, 40.1 saṃsārārṇavapotāya namas tubhyamadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 226, 16.2 revārṇavasamāyoge snātvā sampūjya śaṅkaram /
Sātvatatantra
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //
SātT, 3, 48.2 sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam //
SātT, 5, 5.1 teṣāṃ tu bhagavaddhyānaṃ saṃsārārṇavatārakam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.1 hayagrīvo mahātejā mahārṇavavinodakṛt /