Occurrences

Ṛgveda
Ṛgvedakhilāni
Amarakośa
Bhāratamañjarī
Rājanighaṇṭu

Ṛgveda
ṚV, 1, 3, 12.1 maho arṇaḥ sarasvatī pra cetayati ketunā /
ṚV, 1, 52, 2.2 indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā //
ṚV, 1, 61, 12.2 gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai //
ṚV, 1, 62, 6.2 upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ //
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 1, 117, 14.2 yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ //
ṚV, 1, 122, 14.1 hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ /
ṚV, 1, 158, 3.1 yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ /
ṚV, 1, 167, 9.2 te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ //
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 182, 7.1 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat /
ṚV, 2, 19, 3.1 sa māhina indro arṇo apām prairayad ahihācchā samudram /
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 4, 16, 7.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo //
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 5, 45, 2.2 dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ //
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //
ṚV, 6, 47, 5.1 ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke /
ṚV, 6, 62, 6.2 areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt //
ṚV, 6, 72, 3.2 prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi //
ṚV, 7, 18, 5.1 arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā /
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 69, 7.1 yuvam bhujyum avaviddhaṃ samudra ud ūhathur arṇaso asridhānaiḥ /
ṚV, 7, 87, 1.1 radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām /
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
ṚV, 9, 21, 6.2 śukrāḥ pavadhvam arṇasā //
ṚV, 9, 86, 34.1 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā /
ṚV, 9, 97, 21.1 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu /
ṚV, 9, 107, 12.1 pra soma devavītaye sindhur na pipye arṇasā /
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
Ṛgvedakhilāni
ṚVKh, 4, 7, 6.2 sarat patatyarṇasi sā māṃ rautsīd arundhatī //
Amarakośa
AKośa, 1, 263.1 ambho'rṇas toyapānīyanīrakṣīro 'mbuśambaram /
Bhāratamañjarī
BhāMañj, 1, 102.2 yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 1.2 āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca //