Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 3, 12.1 maho arṇaḥ sarasvatī pra cetayati ketunā /
ṚV, 1, 122, 14.1 hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ /
ṚV, 1, 167, 9.2 te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ //
ṚV, 2, 19, 3.1 sa māhina indro arṇo apām prairayad ahihācchā samudram /
ṚV, 3, 32, 11.1 ahann ahim pariśayānam arṇa ojāyamānaṃ tuvijāta tavyān /
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //
ṚV, 6, 47, 5.1 ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke /
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 9, 97, 21.1 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu /