Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 4.1 kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
BoCA, 1, 20.2 hīnādhimuktisattvārthaṃ svayameva tathāgataḥ //
BoCA, 1, 24.1 teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ /
BoCA, 1, 27.2 kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt //
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 2, 44.1 aṅgacchedārthamapyadya nīyamāno viśuṣyati /
BoCA, 2, 48.2 jagadrakṣārtham udyuktān sarvatrāsaharāñjinān //
BoCA, 3, 10.2 nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye //
BoCA, 3, 15.2 teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye //
BoCA, 3, 24.2 punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet //
BoCA, 3, 32.1 sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
BoCA, 4, 8.2 yasmādāpadyamāno'sau sarvasattvārthahānikṛt //
BoCA, 4, 9.2 tasya durgatiparyanto nāsti sattvārthaghātinaḥ //
BoCA, 4, 40.2 śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham //
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 5, 33.2 smṛtiryadā manodvāre rakṣārthamavatiṣṭhate //
BoCA, 5, 36.2 ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet //
BoCA, 5, 37.1 mārgādau bhayabodhārthaṃ muhuḥ paśyec caturdiśam /
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
BoCA, 5, 70.2 yathākāmaṃgamaṃ kāyaṃ kuru sattvārthasiddhaye //
BoCA, 5, 77.1 sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā /
BoCA, 5, 79.1 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
BoCA, 5, 83.2 netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ //
BoCA, 5, 84.2 niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ //
BoCA, 5, 86.1 saddharmasevakaṃ kāyamitarārthe na pīḍayet /
BoCA, 5, 101.1 pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret /
BoCA, 5, 101.2 sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet //
BoCA, 5, 102.1 sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet /
BoCA, 5, 102.2 bodhisattvavratadharaṃ mahāyānārthakovidam //
BoCA, 6, 4.1 pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
BoCA, 6, 13.2 vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ //
BoCA, 6, 60.2 puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu //
BoCA, 6, 61.1 yadarthameva jīvāmi tadeva yadi naśyati /
BoCA, 6, 74.1 kopārthamevamevāhaṃ narakeṣu sahasraśaḥ /
BoCA, 6, 74.2 kārito'smi na cātmārthaḥ parārtho vā kṛto mayā //
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 90.2 na balārthaṃ na cārogye na ca kāyasukhāya me //
BoCA, 6, 92.1 yaśo'rthaṃ hārayantyarthamātmānaṃ mārayantyapi /
BoCA, 6, 92.1 yaśo'rthaṃ hārayantyarthamātmānaṃ mārayantyapi /
BoCA, 6, 99.2 apāyapātarakṣārthaṃ pravṛttā nanu te mama //
BoCA, 6, 117.2 dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam //
BoCA, 6, 121.1 svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ /
BoCA, 7, 31.1 chandasthāmaratimuktibalaṃ sattvārthasiddhaye /
BoCA, 7, 50.1 kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane /
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 8, 16.1 dharmārthamātramādāya bhṛṅgavat kusumānmadhu /
BoCA, 8, 25.1 svārthadvāreṇa yā prītirātmārthaṃ prītireva sā /
BoCA, 8, 41.1 yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā /
BoCA, 8, 41.2 na ca pāpamakīrtir vā yadarthaṃ gaṇitā purā //
BoCA, 8, 71.2 tadarthamarjanāyāso narakādiṣu ca vyathā //
BoCA, 8, 77.2 mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ //
BoCA, 8, 79.1 arjanarakṣaṇanāśaviṣādair artham anartham anantam avaihi /
BoCA, 8, 81.1 tasyāsvādalavasyārthe yaḥ paśorapy adurlabhaḥ /
BoCA, 8, 82.2 kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ //
BoCA, 8, 125.1 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
BoCA, 8, 126.1 ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate /
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 130.2 svārthārthinaśca bālasya muneścānyārthakāriṇaḥ //
BoCA, 8, 130.2 svārthārthinaśca bālasya muneścānyārthakāriṇaḥ //
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 8, 136.1 tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca /
BoCA, 8, 137.2 sarvasattvārthamutsṛjya nānyac cintyaṃ tvayādhunā //
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
BoCA, 8, 138.2 na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ //
BoCA, 8, 155.1 aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatas tava /
BoCA, 8, 159.2 tattadevāpahṛtyarthaṃ parebhyo hitamācara //
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
BoCA, 8, 165.2 tattadātmani sattvārthe vyasanaṃ vinipātaya //
BoCA, 8, 170.1 adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam /
BoCA, 8, 172.2 nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran //
BoCA, 9, 1.1 imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau /
BoCA, 9, 4.2 dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ //
BoCA, 9, 7.1 lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ /
BoCA, 9, 53.2 mohena duḥkhināmarthe śūnyatāyā idaṃ phalam //
BoCA, 9, 76.2 kāryārthamabhyupetena yo mohena prakalpitaḥ //
BoCA, 9, 77.2 duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate //
BoCA, 9, 94.1 sāntarāv indriyārthau cetsaṃsargaḥ kuta etayoḥ /
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
BoCA, 9, 112.2 yadi jñānavaśādartho jñānāstitve tu kā gatiḥ //
BoCA, 10, 9.2 tacchastrayuddhaṃ ca paraspareṇa krīḍārthamadyāstu ca puṣpayuddham //
BoCA, 10, 49.1 sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ /
BoCA, 10, 54.1 daśadigvyomaparyantasarvasattvārthasādhane /