Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.1 āyuḥ kāmayamānena dharmārthasukhasādhanam /
AHS, Sū., 1, 19.1 kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ /
AHS, Sū., 1, 28.1 dakṣas tīrthāttaśāstrārtho dṛṣṭakarmā śucir bhiṣak /
AHS, Sū., 2, 1.3 brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ /
AHS, Sū., 2, 6.1 yojayet saptarātre 'smāt srāvaṇārthaṃ rasāñjanam /
AHS, Sū., 2, 20.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
AHS, Sū., 2, 45.2 anukuryāt tam evāto laukike 'rthe parīkṣakaḥ //
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 8, 20.1 doṣaśeṣasya pākārtham agneḥ saṃdhukṣaṇāya ca /
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 8, 49.1 surā kṛśānāṃ puṣṭyarthaṃ sthūlānāṃ tu madhūdakam /
AHS, Sū., 9, 10.2 na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ //
AHS, Sū., 12, 13.2 buddhimedhābhimānādyair abhipretārthasādhanāt //
AHS, Sū., 12, 35.1 arthair asātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣkṛtam /
AHS, Sū., 12, 36.1 hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva vā /
AHS, Sū., 12, 38.1 evam atyuccapūtyādīn indriyārthān yathāyatham /
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 21, 11.1 utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭhage /
AHS, Sū., 25, 34.2 pāyāvāsannadūrārthe dve daśadvādaśāṅgule //
AHS, Sū., 26, 9.1 bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā /
AHS, Sū., 26, 30.2 chedabhedanalekhyārthaṃ śastraṃ vṛntaphalāntare //
AHS, Sū., 26, 32.2 mūleṣvāharaṇārthāni kriyāsaukaryato 'param //
AHS, Sū., 26, 47.1 lālādikothanāśārthaṃ saviṣāḥ syus tadanvayāt /
AHS, Sū., 27, 53.1 prasannavarṇendriyam indriyārthān icchantam avyāhatapaktṛvegam /
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Sū., 30, 53.2 atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ //
AHS, Śār., 1, 29.1 santo hyāhurapatyārthaṃ dampatyoḥ saṃgatiṃ rahaḥ /
AHS, Śār., 1, 41.1 putrārthaṃ dakṣiṇe siñced vāme duhitṛvāñchayā /
AHS, Śār., 2, 10.1 garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca /
AHS, Śār., 2, 13.1 doṣadhātuparikledaśoṣārthaṃ vidhirityayam /
AHS, Śār., 2, 42.2 tadvacca doṣasyandārthaṃ vedanopaśamāya ca //
AHS, Śār., 3, 33.2 ity avedhyavibhāgārthaṃ pratyaṅgaṃ varṇitāḥ sirāḥ //
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 5, 2.4 ayaśo dehasaṃdehaṃ svārthahāniṃ ca yacchati /
AHS, Nidānasthāna, 1, 6.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
AHS, Nidānasthāna, 1, 12.1 iti prokto nidānārthas taṃ vyāsenopadekṣyati /
AHS, Nidānasthāna, 5, 30.1 chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī /
AHS, Nidānasthāna, 5, 37.1 tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā /
AHS, Nidānasthāna, 6, 8.1 dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam /
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
AHS, Cikitsitasthāna, 1, 2.2 balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ //
AHS, Cikitsitasthāna, 1, 169.1 iṣṭairarthair manojñaiśca yathādoṣaśamena ca /
AHS, Cikitsitasthāna, 3, 34.2 śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 3, 76.2 śṛtaṃ payo madhuyutaṃ saṃdhānārthaṃ pibet kṣatī //
AHS, Cikitsitasthāna, 3, 166.2 etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām //
AHS, Cikitsitasthāna, 4, 8.2 tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam //
AHS, Cikitsitasthāna, 5, 76.1 yathārham anupānārthaṃ piben māṃsāni bhakṣayan /
AHS, Cikitsitasthāna, 5, 76.2 srotovibandhamokṣārthaṃ balaujaḥpuṣṭaye ca tat //
AHS, Cikitsitasthāna, 6, 10.2 pittajāyāṃ virekārthaṃ drākṣekṣusvarasais trivṛt //
AHS, Cikitsitasthāna, 6, 22.1 anukūlopacāreṇa yāti dviṣṭārthajā śamam /
AHS, Cikitsitasthāna, 7, 55.1 astraṃ makaraketor yā puruṣārtho balasya yā /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 8, 99.1 doṣāṇāṃ pācanārthaṃ ca vahnisaṃdhukṣaṇāya ca /
AHS, Cikitsitasthāna, 9, 31.2 surāṃ vā yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet //
AHS, Cikitsitasthāna, 9, 99.2 śatāvarīghṛtaṃ tasya lehārtham upakalpayet //
AHS, Cikitsitasthāna, 10, 14.1 pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param /
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 11, 41.1 rekārthaṃ tailvakaṃ sarpir vastikarma ca śīlayet /
AHS, Cikitsitasthāna, 12, 4.2 tato 'nubandharakṣārthaṃ śamanāni prayojayet //
AHS, Cikitsitasthāna, 13, 49.1 agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā /
AHS, Cikitsitasthāna, 14, 26.2 prasannayā vā kṣīrārthaḥ surayā dāḍimena vā //
AHS, Cikitsitasthāna, 15, 28.1 snehān eva virekārthe durbalebhyo viśeṣataḥ /
AHS, Cikitsitasthāna, 15, 55.1 kṛte saṃsarjane kṣīraṃ balārtham avacārayet /
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 21, 53.2 kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet //
AHS, Cikitsitasthāna, 22, 11.2 bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ //
AHS, Cikitsitasthāna, 22, 26.2 sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate //
AHS, Cikitsitasthāna, 22, 34.2 kuryācchūlanivṛttyarthaṃ śatāhvāṃ vānile 'dhike //
AHS, Kalpasiddhisthāna, 6, 27.1 śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū /
AHS, Utt., 1, 8.2 hareṇumātraṃ medhāyurbalārtham abhimantritam //
AHS, Utt., 3, 1.3 purā guhasya rakṣārthaṃ nirmitāḥ śūlapāṇinā /
AHS, Utt., 6, 47.2 āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ //
AHS, Utt., 6, 60.1 prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā /
AHS, Utt., 7, 18.1 apasmāravimokṣārthaṃ yogān saṃśamanāñchṛṇu /
AHS, Utt., 16, 57.2 dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā //
AHS, Utt., 25, 33.1 vimlāpanārthaṃ mṛdnīyāt talenāṅguṣṭhakena vā /
AHS, Utt., 26, 7.1 kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca /
AHS, Utt., 26, 8.1 sadyovraṇeṣvāyateṣu saṃdhānārthaṃ viśeṣataḥ /
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
AHS, Utt., 27, 28.1 yantraṇārthaṃ tathā kīlāḥ pañca kāryā nibandhanāḥ /
AHS, Utt., 34, 35.2 śītāḥ pittajitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca //
AHS, Utt., 35, 1.3 mathyamāne jalanidhāvamṛtārthaṃ surāsuraiḥ /
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
AHS, Utt., 36, 8.2 āhārārthaṃ bhayāt pādasparśād ativiṣāt krudhaḥ //
AHS, Utt., 36, 92.2 viṣāṇi viṣaśāntyarthaṃ vīryavanti ca dhārayet //
AHS, Utt., 39, 174.2 viśuddhakoṣṭho 'sanasārasiddhadugdhānupas tatkṛtabhojanārthaḥ //
AHS, Utt., 39, 181.2 buddhir askhalitārtheṣu paripūrṇaṃ rasāyanam //
AHS, Utt., 40, 5.2 śarīrakṣayarakṣārthaṃ vājīkaraṇam ucyate //
AHS, Utt., 40, 38.1 iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param /
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
AHS, Utt., 40, 59.1 ityātreyād āgamayyārthasūtraṃ tatsūktānāṃ peśalānām atṛptaḥ /
AHS, Utt., 40, 79.2 mahāsāgaragambhīrasaṃgrahārthopalakṣaṇam //
AHS, Utt., 40, 80.2 tasmād analpaphalam alpasamudyamānāṃ prītyartham etad uditaṃ pṛthag eva tantram //
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /