Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 1, 1.13 vāgīśādyāḥ sumanasaḥ sarvārthānām u... /
MBh, 1, 1, 4.3 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ /
MBh, 1, 1, 11.1 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ /
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 15.7 śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam /
MBh, 1, 1, 17.2 sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca //
MBh, 1, 1, 17.2 sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca //
MBh, 1, 1, 18.1 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām /
MBh, 1, 1, 24.8 etena satyavākyena sarvārthān sādhayāmyaham //
MBh, 1, 1, 47.2 vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca //
MBh, 1, 1, 48.1 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca /
MBh, 1, 1, 57.4 etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ /
MBh, 1, 1, 63.8 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā /
MBh, 1, 1, 63.23 cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ /
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 1, 105.4 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 1, 114.8 draupadyarthaṃ bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 116.2 tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 119.1 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam /
MBh, 1, 1, 129.1 yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena /
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 1, 164.3 gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt //
MBh, 1, 1, 195.1 lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ /
MBh, 1, 1, 209.1 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute /
MBh, 1, 1, 214.11 ityuktvā sarvavedārthān bhārate tena darśitāḥ /
MBh, 1, 1, 214.13 dharme cārthe ca kāme ca mokṣe ca paramarṣabha /
MBh, 1, 1, 214.15 eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ /
MBh, 1, 1, 214.19 munināpi ca kāmārthau matvā lokamanoharau /
MBh, 1, 1, 214.23 lokacintāvatārārthaṃ varṇayitvā ca tena tau /
MBh, 1, 1, 214.24 itihāsair vicitrārthaiḥ punar atraiva ninditau /
MBh, 1, 1, 214.30 tulyārthāḥ saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham /
MBh, 1, 2, 29.3 kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām /
MBh, 1, 2, 30.1 vicitrārthapadākhyānam anekasamayānvitam /
MBh, 1, 2, 31.2 itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam //
MBh, 1, 2, 83.3 vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā /
MBh, 1, 2, 90.4 anupraviśya viprārthaṃ phālguno gṛhya cāyudham /
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 2, 94.3 vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu /
MBh, 1, 2, 105.6 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ /
MBh, 1, 2, 107.3 mahendralokagamanam astrārthe ca kirīṭinaḥ /
MBh, 1, 2, 112.2 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat //
MBh, 1, 2, 114.2 lopāmudrābhigamanam apatyārtham ṛṣer api //
MBh, 1, 2, 119.2 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ //
MBh, 1, 2, 121.1 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.6 lopāmudrābhigamanam apatyārtham ṛṣer api /
MBh, 1, 2, 126.16 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ /
MBh, 1, 2, 126.29 yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat /
MBh, 1, 2, 126.40 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 131.4 pāṇḍavānveṣaṇārthaṃ ca rājño duryodhanasya ca /
MBh, 1, 2, 140.1 saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavān prati /
MBh, 1, 2, 146.2 śamārthaṃ yācamānasya pakṣayor ubhayor hitam /
MBh, 1, 2, 154.1 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate /
MBh, 1, 2, 160.3 duryodhanasya prītyarthaṃ pratijajñe mahāstravit /
MBh, 1, 2, 163.4 anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā /
MBh, 1, 2, 173.1 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam /
MBh, 1, 2, 233.12 parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat /
MBh, 1, 2, 235.3 arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat /
MBh, 1, 2, 236.3 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 3, 15.6 yad enaṃ kaścid brāhmaṇaḥ kaṃcid artham abhiyācet taṃ tasmai dadyād ayam /
MBh, 1, 3, 95.2 so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti //
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 3, 98.2 vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti /
MBh, 1, 3, 99.3 tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum /
MBh, 1, 3, 99.5 kim upaharāmi gurvartham iti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 117.2 ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti //
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 5, 19.1 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī /
MBh, 1, 7, 4.1 yaśca kāryārthatattvajño jānamāno na bhāṣate /
MBh, 1, 8, 12.3 yācayāmāsa tāṃ kanyāṃ putrārthe varavarṇinīm //
MBh, 1, 9, 5.3 evaṃ lālapyatastasya bhāryārthe duḥkhitasya ca /
MBh, 1, 9, 16.2 āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatviti //
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 10, 4.1 ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān /
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 11, 6.2 sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā //
MBh, 1, 12, 1.3 sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 2.1 āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ /
MBh, 1, 13, 18.2 kimarthaṃ caiva naḥ śocyān anukampitum arhasi //
MBh, 1, 13, 20.4 ātmano 'rthe 'smadarthe ca dharma ityeva cābhibho //
MBh, 1, 13, 20.4 ātmano 'rthe 'smadarthe ca dharma ityeva cābhibho //
MBh, 1, 13, 23.3 bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham //
MBh, 1, 13, 34.3 pratigṛhṇīṣva bhāryārthe mayā dattāṃ sumadhyamām /
MBh, 1, 13, 34.4 tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama /
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 13, 36.1 tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ /
MBh, 1, 15, 10.2 amṛtārthe samāgamya taponiyamasaṃsthitāḥ //
MBh, 1, 16, 8.2 tam ūcur amṛtārthāya nirmathiṣyāmahe jalam //
MBh, 1, 16, 15.23 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ //
MBh, 1, 16, 32.5 prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā /
MBh, 1, 16, 36.17 prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ /
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 16, 38.2 amṛtārthe mahān nādo mamedam iti jalpatām //
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 20, 15.25 surārthāya samutpanno roṣo rāhostu māṃ prati /
MBh, 1, 21, 17.1 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca /
MBh, 1, 23, 8.3 kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān /
MBh, 1, 24, 9.5 ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye //
MBh, 1, 25, 7.13 mātur dāsyavimokṣārtham āhariṣye tam adya vai //
MBh, 1, 25, 9.3 kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān //
MBh, 1, 25, 10.7 pitror arthavibhāge vai samutpannāṃ purāṇḍaja /
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 25, 13.1 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ /
MBh, 1, 25, 15.1 tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ /
MBh, 1, 25, 18.2 gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau //
MBh, 1, 25, 18.2 gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau //
MBh, 1, 26, 4.2 dayārthaṃ vālakhilyānāṃ na ca sthānam avindata //
MBh, 1, 26, 13.1 prajāhitārtham ārambho garuḍasya tapodhanāḥ /
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 27, 16.9 tadvighātārtham ārambho vidhivat tasya kāśyapa //
MBh, 1, 27, 18.2 indrārthaṃ ca bhavanto 'pi yatnavantastapodhanāḥ //
MBh, 1, 27, 22.1 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate /
MBh, 1, 27, 22.2 apatyārthaṃ samārambho bhavataścāyam īpsitaḥ //
MBh, 1, 27, 33.2 vinatā cāpi siddhārthā babhūva muditā tadā //
MBh, 1, 28, 22.2 atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata //
MBh, 1, 29, 6.2 rakṣārtham evāmṛtasya dadarśa bhujagottamau //
MBh, 1, 33, 3.3 tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe //
MBh, 1, 33, 4.4 mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam //
MBh, 1, 33, 13.1 sa naḥ prakṣyati sarveṣu kāryeṣvarthaviniścayam /
MBh, 1, 33, 14.2 yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam //
MBh, 1, 36, 23.4 ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama //
MBh, 1, 38, 33.2 tatra me 'rthaśca dharmaśca bhaviteti vicintayan //
MBh, 1, 39, 12.2 kaṃ tvam artham abhiprepsur yāsi tatra tapodhana //
MBh, 1, 40, 8.2 suvarṇavarmāṇam upetya kāśipaṃ vapuṣṭamārthaṃ varayāṃpracakramuḥ //
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 3.4 dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ /
MBh, 1, 42, 4.2 mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate /
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 43, 2.4 tvadarthaṃ rakṣyate caiṣā mayā munivarottama /
MBh, 1, 43, 33.2 apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā /
MBh, 1, 44, 3.2 pannagānāṃ hitārthāya putraste syāt tato yadi //
MBh, 1, 44, 15.1 sāntvamānārthadānaiśca pūjayā cānurūpayā /
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 46, 18.2 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi /
MBh, 1, 46, 29.1 tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva /
MBh, 1, 47, 2.2 abravīd vākyasampannaḥ sampadarthakaraṃ vacaḥ //
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 48, 17.1 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ /
MBh, 1, 48, 24.1 ayaṃ sa kālaḥ samprāpto yadartham asi me svasaḥ /
MBh, 1, 48, 26.2 mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam //
MBh, 1, 49, 16.2 pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase //
MBh, 1, 51, 2.4 dvijātivaryaṃ sakalārthasiddhaye /
MBh, 1, 53, 30.1 yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham /
MBh, 1, 55, 3.5 janamejayena rājñā vai kimarthaṃ sūtanandana /
MBh, 1, 55, 3.24 brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niᄆīyutam /
MBh, 1, 55, 4.2 rājyārthe dyūtasambhūto vanavāsastathaiva ca //
MBh, 1, 55, 15.2 nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān //
MBh, 1, 55, 21.1 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam /
MBh, 1, 56, 2.1 kathāṃ tvanagha citrārthām imāṃ kathayati tvayi /
MBh, 1, 56, 16.1 asminn arthaśca dharmaśca nikhilenopadiśyate /
MBh, 1, 56, 17.2 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute //
MBh, 1, 56, 33.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 57, 18.1 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā /
MBh, 1, 57, 42.3 sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt //
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 57, 56.1 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale /
MBh, 1, 57, 57.22 praṇayagrahaṇārthāya vakṣye vāsavi tacchṛṇu /
MBh, 1, 57, 68.16 tasmād iṣṭaphalārthāya dharmam eva samācaret /
MBh, 1, 57, 68.40 yadi cecchasi putrārthaṃ kanyāṃ gṛhṇīṣva māciram /
MBh, 1, 57, 69.33 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi /
MBh, 1, 57, 69.34 prajāhitārthaṃ sambhūto viṣṇor bhāgo mahān ṛṣiḥ /
MBh, 1, 57, 83.1 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ /
MBh, 1, 57, 87.2 dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu //
MBh, 1, 57, 94.2 duryodhanasya mātā ca jajñāte 'rthavidāvubhau //
MBh, 1, 57, 95.3 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ /
MBh, 1, 58, 2.1 yadartham iha sambhūtā devakalpā mahārathāḥ /
MBh, 1, 58, 44.1 yadartham asi samprāptā matsakāśaṃ vasuṃdhare /
MBh, 1, 58, 44.2 tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ /
MBh, 1, 60, 41.1 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye /
MBh, 1, 61, 52.2 viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit //
MBh, 1, 61, 88.4 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā /
MBh, 1, 61, 88.38 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ /
MBh, 1, 61, 95.1 śriyastu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale /
MBh, 1, 62, 2.1 dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam /
MBh, 1, 62, 7.1 dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire /
MBh, 1, 64, 31.2 kratvarthāṃśca prakāśadbhir yajurbhir nirmalasvaraiḥ /
MBh, 1, 64, 35.2 nyāyatattvārthavijñānasampannair vedapāragaiḥ //
MBh, 1, 64, 37.1 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ /
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 15.5 tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi //
MBh, 1, 65, 30.1 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ /
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 66, 8.6 tasmāt svargaṃ gamiṣyāmi devakāryārtham āgatā //
MBh, 1, 67, 6.3 tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama //
MBh, 1, 67, 17.9 lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru /
MBh, 1, 67, 20.2 preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm /
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 1, 68, 2.10 svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat /
MBh, 1, 68, 9.64 prasādaṃ ca kariṣyanti āpadarthe ca bhāmini /
MBh, 1, 68, 13.13 tāṃ purīṃ puruhūtena ailasyārthe vinirmitām /
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 68, 34.1 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi /
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 1, 68, 41.8 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ /
MBh, 1, 68, 41.10 prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam /
MBh, 1, 68, 41.15 prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham /
MBh, 1, 68, 46.3 poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai //
MBh, 1, 68, 53.2 prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase //
MBh, 1, 68, 69.6 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ /
MBh, 1, 68, 69.16 vāgbhistvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ /
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 68, 75.9 yad ihecchasi bhogārthaṃ tāpasi pratigṛhyatām //
MBh, 1, 69, 5.2 nidarśanārthaṃ na dveṣāt tacchrutvā kṣantum arhasi /
MBh, 1, 69, 40.5 tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam /
MBh, 1, 70, 6.3 nāśārthaṃ yojayāmāsa digantajñānakarmasu //
MBh, 1, 70, 21.2 ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā //
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 71, 26.2 jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca /
MBh, 1, 72, 16.3 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ /
MBh, 1, 74, 5.2 yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam //
MBh, 1, 75, 11.9 devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ /
MBh, 1, 75, 15.4 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 75, 15.4 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 75, 15.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 75, 15.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 76, 1.3 vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī //
MBh, 1, 76, 14.2 kenāsyarthena nṛpate imaṃ deśam upāgataḥ /
MBh, 1, 76, 15.2 mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ /
MBh, 1, 77, 17.4 ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet /
MBh, 1, 77, 17.5 dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ //
MBh, 1, 77, 18.5 arthakṛcchram api prāpya na mithyā kartum utsahe //
MBh, 1, 77, 21.5 putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 1, 77, 21.5 putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 1, 78, 3.4 apatyārthe sa tu mayā vṛto vai cāruhāsini //
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 1, 80, 22.4 vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā //
MBh, 1, 81, 9.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak /
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 88, 12.38 svārtham eva vadantīha ṛṣayo dharmapāṭhakāḥ /
MBh, 1, 88, 21.3 guhyam arthaṃ māmakebhyo bravīmi mātāmaho 'haṃ bhavatāṃ prakāśaḥ //
MBh, 1, 89, 47.2 parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ //
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 90, 2.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati /
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 92, 24.4 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 92, 49.2 devakāryārthasiddhyartham uṣitāhaṃ tvayā saha //
MBh, 1, 92, 49.2 devakāryārthasiddhyartham uṣitāhaṃ tvayā saha //
MBh, 1, 93, 9.1 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām /
MBh, 1, 93, 41.2 mokṣārthaṃ mānuṣāllokād yathāvat kṛtavatyaham //
MBh, 1, 94, 3.1 evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ /
MBh, 1, 94, 4.2 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 94, 4.4 dharma eva paraḥ kāmād arthācceti vyavasthitaḥ //
MBh, 1, 94, 15.1 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ /
MBh, 1, 94, 17.3 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam //
MBh, 1, 94, 17.3 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam //
MBh, 1, 94, 35.2 sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān /
MBh, 1, 94, 36.1 maheṣvāsam imaṃ rājan rājadharmārthakovidam /
MBh, 1, 94, 38.2 sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā /
MBh, 1, 94, 38.4 rājyārtham abhayapradam /
MBh, 1, 94, 44.1 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm /
MBh, 1, 94, 77.2 śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata //
MBh, 1, 94, 80.2 cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha //
MBh, 1, 94, 83.1 yat tvayā satyavatyarthe satyadharmaparāyaṇa /
MBh, 1, 94, 91.1 tataḥ sa pitur arthāya tām uvāca yaśasvinīm /
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 97, 13.3 rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam /
MBh, 1, 97, 21.1 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ /
MBh, 1, 97, 26.2 āpaddharmārthakuśalair lokatantram avekṣya ca //
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 98, 23.1 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada /
MBh, 1, 98, 23.2 putrān dharmārthakuśalān utpādayitum arhasi //
MBh, 1, 99, 3.9 bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam /
MBh, 1, 99, 5.5 śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam /
MBh, 1, 99, 18.4 deśakālau tu jānāmi kriyatām arthasiddhaye /
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 99, 19.1 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam /
MBh, 1, 99, 19.1 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam /
MBh, 1, 99, 27.2 ācacakṣe krameṇāsmai tadartham abhicintitam /
MBh, 1, 99, 44.6 dharmyam arthasamāyuktam uvāca vacanaṃ hitam //
MBh, 1, 100, 21.13 kausalyārthe samāhūya putram anyam ayācata /
MBh, 1, 100, 21.17 bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit /
MBh, 1, 100, 28.2 māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ /
MBh, 1, 101, 22.1 sa gatvā sadanaṃ vipro dharmasya paramārthavit /
MBh, 1, 101, 28.1 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ /
MBh, 1, 102, 15.7 arthadharmapradhānāsu vidyāsu vividhāsu ca /
MBh, 1, 102, 15.13 sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā /
MBh, 1, 103, 7.2 saṃtānārthaṃ kulasyāsya yad vā vidura manyase //
MBh, 1, 104, 8.2 ravestasya parīkṣārthaṃ kuntī kanyāpi bhāskaram /
MBh, 1, 104, 9.38 kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me /
MBh, 1, 104, 18.1 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ /
MBh, 1, 105, 5.2 pāṇḍor arthe parikrītā dhanena mahatā tadā /
MBh, 1, 105, 7.13 vivāhasyāparasyārthe cakāra matimān matim /
MBh, 1, 105, 7.23 tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm /
MBh, 1, 107, 8.4 agacchat paramaṃ duḥkham apatyārtham ariṃdama /
MBh, 1, 107, 32.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 107, 32.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 107, 32.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 107, 32.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 109, 10.2 vidhiparyāgatān arthān prajñā na pratipadyate //
MBh, 1, 109, 19.4 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam //
MBh, 1, 109, 22.1 strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit /
MBh, 1, 110, 38.1 arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām /
MBh, 1, 110, 41.4 bhrātṛśokasamāviṣṭastam evārthaṃ vicintayan //
MBh, 1, 111, 34.2 apatyārthe prajālābhe anvagacchacchubhavratā /
MBh, 1, 113, 10.2 kopāt kamalapatrākṣi yadarthaṃ tan nibodha me /
MBh, 1, 113, 19.1 patyā niyuktā yā caiva patnyapatyārtham eva ca /
MBh, 1, 113, 20.3 tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat /
MBh, 1, 113, 29.2 prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ //
MBh, 1, 113, 40.7 daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ /
MBh, 1, 113, 40.20 sukhaduḥkhārthajijñāsākārakaśceti viśrutam /
MBh, 1, 113, 40.24 dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā /
MBh, 1, 113, 40.25 ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ /
MBh, 1, 113, 40.25 ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ /
MBh, 1, 113, 40.26 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ /
MBh, 1, 113, 40.31 ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ /
MBh, 1, 114, 1.3 āhvayāmāsa vai kuntī garbhārthaṃ dharmam acyutam //
MBh, 1, 114, 2.4 dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave /
MBh, 1, 114, 2.6 pāṇḍor arthe mahābhāgā kuntī dharmam upāgamat /
MBh, 1, 114, 8.9 āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini /
MBh, 1, 114, 13.6 dārasaṃrakṣaṇārthāya putrasaṃrakṣaṇāya ca /
MBh, 1, 114, 23.1 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam /
MBh, 1, 114, 24.2 kuntīṃ rājasutāṃ pāṇḍur apatyārthe 'bhyacodayat /
MBh, 1, 114, 66.2 apatyārthaṃ samutkramya pramādād iva bhāṣase /
MBh, 1, 115, 7.2 mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate /
MBh, 1, 115, 10.2 matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam /
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 115, 12.2 gurūn abhyupagacchanti yaśaso 'rthāya bhāmini //
MBh, 1, 115, 13.2 cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram /
MBh, 1, 115, 13.4 yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane //
MBh, 1, 115, 22.1 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat /
MBh, 1, 116, 30.20 adharmeṣvarthajāteṣu dhṛtarāṣṭraśca lobhavān /
MBh, 1, 118, 13.2 ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca //
MBh, 1, 119, 7.7 kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ /
MBh, 1, 119, 29.1 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 38.43 tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram /
MBh, 1, 119, 43.4 guruśikṣārtham anvicchan gautamaṃ tān nyavedayat /
MBh, 1, 119, 43.5 śarastambasamudbhūtaṃ vedaśāstrārthapāragam /
MBh, 1, 119, 43.15 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 43.18 udakakrīḍanārthāni kārayāmāsa bhārata /
MBh, 1, 122, 6.2 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam //
MBh, 1, 122, 9.3 tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit /
MBh, 1, 122, 24.2 astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā //
MBh, 1, 122, 35.10 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam /
MBh, 1, 122, 36.3 ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām /
MBh, 1, 122, 36.7 ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam //
MBh, 1, 122, 46.2 abhijagmustato droṇam astrārthe dvijasattamam /
MBh, 1, 124, 9.2 avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara //
MBh, 1, 126, 27.2 kuntibhojasutā mohaṃ vijñātārthā jagāma ha //
MBh, 1, 127, 3.2 putreti paripūrṇārtham abravīd rathasārathiḥ //
MBh, 1, 128, 1.4 gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ /
MBh, 1, 128, 1.6 tataḥ śiṣyān samānīya ācāryārtham acodayat /
MBh, 1, 128, 1.12 droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate //
MBh, 1, 128, 3.2 ācāryadhanadānārthaṃ droṇena sahitā yayuḥ //
MBh, 1, 128, 4.100 tatastasya vināśārthaṃ satvaraṃ vyasṛjaccharān /
MBh, 1, 129, 18.37 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān /
MBh, 1, 129, 18.53 kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare /
MBh, 1, 129, 18.55 na tvekaḥ sa samartho 'smān pāṇḍavārthe prabādhitum /
MBh, 1, 130, 1.9 arthaśāstraṃ mayādhītaṃ sāṅgā vedāśca putraka /
MBh, 1, 130, 1.19 tasya putrā guṇaiḥ khyātā arthe ca kṛtaniścayāḥ /
MBh, 1, 130, 8.2 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān //
MBh, 1, 130, 9.3 dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ //
MBh, 1, 130, 10.2 arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate //
MBh, 1, 130, 19.1 kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare /
MBh, 1, 130, 19.2 na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum //
MBh, 1, 131, 1.3 arthamānapradānābhyāṃ saṃjahāra sahānujaḥ /
MBh, 1, 132, 17.2 jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit //
MBh, 1, 133, 18.3 prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān /
MBh, 1, 133, 18.4 prājñaśca vipralāpajñaḥ samyag dharmārthatattvavit /
MBh, 1, 134, 18.13 dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate /
MBh, 1, 134, 22.2 kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ /
MBh, 1, 135, 10.1 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ /
MBh, 1, 136, 19.16 yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ /
MBh, 1, 136, 19.20 bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit /
MBh, 1, 137, 7.1 tato vyapohamānāste pāṇḍavārthe hutāśanam /
MBh, 1, 138, 13.2 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ /
MBh, 1, 138, 27.1 balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ /
MBh, 1, 138, 28.3 duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 142, 4.2 ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi //
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 143, 16.25 bhajatāṃ pāṇḍavaṃ vīram apatyārthaṃ yadīcchasi //
MBh, 1, 143, 19.26 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru /
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 143, 20.12 sā kadācid vihārārthaṃ hiḍimbā kāmacāriṇī /
MBh, 1, 143, 28.4 pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 145, 22.1 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate /
MBh, 1, 145, 23.2 arthaprāptau ca narakaḥ kṛtsna evopapadyate //
MBh, 1, 145, 24.1 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam /
MBh, 1, 145, 24.1 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam /
MBh, 1, 145, 24.2 jātasnehasya cārtheṣu viprayoge mahattaram /
MBh, 1, 145, 28.4 sudūram api kāryārthe vrajed garuḍahaṃsavat //
MBh, 1, 145, 33.2 tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm /
MBh, 1, 145, 35.1 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā /
MBh, 1, 145, 37.6 utpādayantyapatyāni dharmakāmārthahetave //
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 146, 3.1 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate /
MBh, 1, 146, 6.2 arthaśca tava dharmaśca bhūyān atra pradṛśyate //
MBh, 1, 146, 7.1 yadartham iṣyate bhāryā prāptaḥ so 'rthastvayā mayi /
MBh, 1, 146, 7.1 yadartham iṣyate bhāryā prāptaḥ so 'rthastvayā mayi /
MBh, 1, 146, 23.2 bāndhavāśca parityaktāstvadarthaṃ jīvitaṃ ca me //
MBh, 1, 146, 26.3 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api /
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 146, 36.9 na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ //
MBh, 1, 147, 15.1 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama /
MBh, 1, 147, 15.1 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama /
MBh, 1, 147, 15.1 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama /
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam /
MBh, 1, 149, 3.2 tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ //
MBh, 1, 149, 4.3 brāhmaṇasyātitheścaiva svārthe prāṇair viyojanam //
MBh, 1, 149, 5.2 yad brāhmaṇārthe visṛjed ātmānam api cātmajam //
MBh, 1, 150, 4.3 brāhmaṇārthe mahat kṛtyaṃ mokṣāya nagarasya ca /
MBh, 1, 150, 6.1 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi /
MBh, 1, 150, 13.5 brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare /
MBh, 1, 150, 20.1 arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ /
MBh, 1, 150, 21.1 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhicit /
MBh, 1, 150, 26.5 sarvathā brāhmaṇasyārthe yad anukrośavatyasi /
MBh, 1, 150, 26.7 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet /
MBh, 1, 150, 26.7 gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet /
MBh, 1, 150, 27.4 yudhiṣṭhireṇa saṃmantrya brāhmaṇārtham ariṃdama /
MBh, 1, 151, 6.1 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam /
MBh, 1, 151, 25.24 kārayāmāsa śulkārtham arjunasya didṛkṣayā /
MBh, 1, 151, 25.83 upaśrutir mahārāja pāṇḍavārthe mayā śrutā /
MBh, 1, 153, 3.2 pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha //
MBh, 1, 154, 20.2 tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ //
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 1, 155, 30.2 gurvartha iti cākāmam upayājam acodayat /
MBh, 1, 155, 30.5 pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama /
MBh, 1, 155, 35.3 sutārthenoparuddhāsmi tiṣṭha yāja mama priye /
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 157, 16.33 te tatra vividhaṃ dānaṃ vijayārthe nareśvarāḥ /
MBh, 1, 158, 3.2 prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ //
MBh, 1, 158, 3.2 prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ //
MBh, 1, 160, 1.3 tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam //
MBh, 1, 160, 12.1 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 161, 8.1 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ /
MBh, 1, 162, 15.2 ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā /
MBh, 1, 162, 15.4 vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ //
MBh, 1, 163, 1.3 tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso //
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 163, 5.2 dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 165, 17.2 devatātithipitrartham ājyārthaṃ ca payasvinī /
MBh, 1, 165, 17.2 devatātithipitrartham ājyārthaṃ ca payasvinī /
MBh, 1, 166, 3.5 akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān //
MBh, 1, 166, 6.5 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ /
MBh, 1, 167, 11.3 pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam //
MBh, 1, 169, 6.1 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ /
MBh, 1, 169, 22.2 brāhmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām //
MBh, 1, 170, 19.3 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara //
MBh, 1, 173, 14.1 akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān /
MBh, 1, 173, 25.4 tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat /
MBh, 1, 174, 10.1 sa hi vedārthatattvajñasteṣāṃ gurur udāradhīḥ /
MBh, 1, 175, 14.1 te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ /
MBh, 1, 176, 26.2 kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan //
MBh, 1, 176, 29.4 svarṇapātraṃ ca kauśeyaṃ dūrvāsiddhyarthasaṃyutam /
MBh, 1, 176, 29.5 nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ /
MBh, 1, 176, 29.21 kālāñjanaṃ nayanayor ācārārthaṃ samādadhuḥ /
MBh, 1, 177, 4.2 karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ /
MBh, 1, 177, 6.2 samavetau mahātmānau tvadarthe samalaṃkṛtau //
MBh, 1, 177, 21.2 tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi //
MBh, 1, 177, 22.1 ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam /
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 1, 179, 20.2 sahasainyaśca pārthasya sāhāyyārtham iyeṣa saḥ //
MBh, 1, 180, 9.1 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca /
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 181, 12.2 iti śūrārthavacanair ābhāṣetāṃ parasparam //
MBh, 1, 181, 17.1 ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ /
MBh, 1, 182, 15.4 anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam /
MBh, 1, 183, 1.3 tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ //
MBh, 1, 186, 1.2 janyārtham annaṃ drupadena rājñā vivāhahetor upasaṃskṛtaṃ ca /
MBh, 1, 188, 4.2 papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ //
MBh, 1, 188, 22.81 yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī /
MBh, 1, 188, 22.121 āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ /
MBh, 1, 189, 6.3 aviśeṣād udvijanto viśeṣārtham ihāgatāḥ //
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 189, 46.23 bhavataḥ pratyayārthaṃ ca niḥsaṃśayakaraṃ mahat /
MBh, 1, 189, 48.1 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe /
MBh, 1, 190, 6.1 tato rājā yajñasenaḥ saputro janyārthayuktaṃ bahu tat tadagryam /
MBh, 1, 192, 7.57 eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau /
MBh, 1, 192, 7.104 na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ /
MBh, 1, 192, 7.156 ayudhyata balair vīrair indriyārthair iveśvaraḥ /
MBh, 1, 192, 21.9 ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt /
MBh, 1, 192, 21.17 durbhāvagopanārthāya bāhū vistārya dūrataḥ /
MBh, 1, 194, 15.2 rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama //
MBh, 1, 194, 16.2 nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate //
MBh, 1, 196, 3.2 bahulaṃ ratnam ādāya teṣām arthāya bhārata //
MBh, 1, 196, 13.2 yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau /
MBh, 1, 196, 15.1 na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā /
MBh, 1, 196, 26.2 vidma te bhāvadoṣeṇa yadartham idam ucyate /
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 17.7 udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha /
MBh, 1, 197, 29.30 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana /
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 200, 9.32 viditārthaḥ svasamayacchettā nigamasaṃśayān /
MBh, 1, 200, 9.33 arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ /
MBh, 1, 200, 9.36 ekaśabdāṃśca nānārthān ekārthāṃśca pṛthak śrutīn /
MBh, 1, 200, 9.36 ekaśabdāṃśca nānārthān ekārthāṃśca pṛthak śrutīn /
MBh, 1, 200, 9.37 pṛthag arthābhidhānaṃ ca prayogāṇām avekṣitā /
MBh, 1, 200, 9.44 kāladharmeṇa nirdiṣṭaṃ yathārthaṃ ca vicārayan /
MBh, 1, 200, 9.50 boddhā ca paramārthāṃśca vividhāṃśca vyatikramān /
MBh, 1, 200, 9.53 nānārthakuśalastatra taddhiteṣu ca kṛtsnaśaḥ /
MBh, 1, 200, 9.54 paribhūṣayitā vācāṃ varṇataḥ svarato 'rthataḥ /
MBh, 1, 201, 3.3 tāvekaniścayau daityāvekakāryārthasaṃgatau /
MBh, 1, 201, 5.2 trailokyavijayārthāya samāsthāyaikaniścayam //
MBh, 1, 201, 10.2 tapovighātārtham atho devā vighnāni cakrire //
MBh, 1, 201, 22.1 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ /
MBh, 1, 203, 8.2 tam evārthaṃ puraskṛtya pitāmaham acodayan //
MBh, 1, 204, 8.2 gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire /
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 204, 25.2 tilottamārthe saṃkruddhāvanyonyam abhijaghnatuḥ //
MBh, 1, 205, 9.1 brāhmaṇasve hṛte corair dharmārthe ca vilopite /
MBh, 1, 206, 19.1 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām /
MBh, 1, 206, 26.5 kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati /
MBh, 1, 210, 2.32 subhadrāṃ cintayānastu tadarthe cāpi māṃ punaḥ /
MBh, 1, 210, 16.2 kuntīsutasya pūjārtham api niṣkuṭakeṣvapi //
MBh, 1, 212, 1.46 varṣarātranivāsārtham āgato naḥ puraṃ prati /
MBh, 1, 212, 1.86 purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ /
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 1, 212, 1.193 nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ /
MBh, 1, 212, 1.244 bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca /
MBh, 1, 212, 1.251 gāndharveṇa vivāhena rāgāt putrārthakāraṇāt /
MBh, 1, 212, 1.340 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha /
MBh, 1, 212, 1.346 krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt /
MBh, 1, 212, 1.440 avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham /
MBh, 1, 213, 1.3 tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam /
MBh, 1, 213, 3.1 arthalubdhān na vaḥ pārtho manyate sātvatān sadā /
MBh, 1, 213, 12.7 tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ /
MBh, 1, 213, 12.25 pratyānayārthaṃ pārthasya javanaisturagottamaiḥ /
MBh, 1, 213, 30.2 pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā //
MBh, 1, 213, 40.1 tato dadau vāsudevo janyārthe dhanam uttamam /
MBh, 1, 213, 41.4 haraṇārthaṃ dadau kṛṣṇasturagāṇāṃ janeśvara /
MBh, 1, 214, 3.1 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 215, 11.8 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 215, 11.38 ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ /
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 215, 11.138 samprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām /
MBh, 1, 215, 11.141 tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca /
MBh, 1, 215, 11.146 kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata /
MBh, 1, 215, 15.1 śaraiśca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ /
MBh, 1, 216, 4.2 cakreṇa vāsudevaśca tan madarthe pradīyatām /
MBh, 1, 216, 27.2 kiṃ punar vajriṇaikena pannagārthe yuyutsunā //
MBh, 1, 217, 1.6 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 217, 17.3 khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ //
MBh, 1, 218, 5.2 sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt //
MBh, 1, 218, 15.1 tadvighātārtham asṛjad arjuno 'pyastram uttamam /
MBh, 1, 220, 13.1 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ /
MBh, 1, 224, 2.1 sa tapyamānaḥ putrārthe lapitām idam abravīt /
MBh, 1, 224, 13.1 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase /
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 1, 225, 1.2 yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā /
MBh, 2, 1, 4.4 prāptopakārād arthaṃ hi nāharāmīti me vratam //
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 2, 5, 1.12 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ /
MBh, 2, 5, 6.2 dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram //
MBh, 2, 5, 7.2 kaccid arthāśca kalpante dharme ca ramate manaḥ /
MBh, 2, 5, 8.2 vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu //
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 5, 10.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
MBh, 2, 5, 18.2 kacciccāpararātreṣu cintayasyartham arthavit //
MBh, 2, 5, 18.2 kacciccāpararātreṣu cintayasyartham arthavit //
MBh, 2, 5, 20.1 kaccid arthān viniścitya laghumūlān mahodayān /
MBh, 2, 5, 24.2 paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param //
MBh, 2, 5, 39.9 saṃtānārthaṃ tu vaṃśasya doṣaṃ tasya mahīyasaḥ /
MBh, 2, 5, 40.2 kaccit prāṇāṃstavārtheṣu saṃtyajanti sadā yudhi //
MBh, 2, 5, 41.1 kaccinnaiko bahūn arthān sarvaśaḥ sāṃparāyikān /
MBh, 2, 5, 44.1 kaccid dārānmanuṣyāṇāṃ tavārthe mṛtyum eyuṣām /
MBh, 2, 5, 55.2 arthān samanutiṣṭhanti rakṣanti ca parasparam //
MBh, 2, 5, 63.1 kaccid artheṣu saṃprauḍhān hitakāmān anupriyān /
MBh, 2, 5, 71.1 kaccinnagaraguptyarthaṃ grāmā nagaravat kṛtāḥ /
MBh, 2, 5, 75.2 saṃcintayasi dharmārthau yāma utthāya paścime //
MBh, 2, 5, 77.2 abhitastvām upāsante rakṣaṇārtham ariṃdama //
MBh, 2, 5, 82.3 kaccid artheṣu saṃprauḍhān arthakarmavicakṣaṇān /
MBh, 2, 5, 82.3 kaccid artheṣu saṃprauḍhān arthakarmavicakṣaṇān /
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 2, 5, 85.2 kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ //
MBh, 2, 5, 91.2 āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī //
MBh, 2, 5, 95.2 arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ //
MBh, 2, 5, 97.1 ekacintanam arthānām anarthajñaiśca cintanam /
MBh, 2, 5, 100.4 ityevaṃ bhāṣito rājñā sarvaśāstrārthatattvavit /
MBh, 2, 5, 105.1 kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ /
MBh, 2, 5, 105.2 nityam arthavidāṃ tāta tathā dharmānudarśinām //
MBh, 2, 5, 106.3 dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī //
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 2, 7, 17.2 artho dharmaśca kāmaśca vidyutaścāpi pāṇḍava //
MBh, 2, 8, 1.3 vaivasvatasya yām arthe viśvakarmā cakāra ha //
MBh, 2, 9, 10.3 artho dharmaśca kāmaśca vasuḥ kapila eva ca /
MBh, 2, 11, 18.2 artho dharmaśca kāmaśca harṣo dveṣastapo damaḥ //
MBh, 2, 11, 38.3 sāntvamānārthasaṃbhogair yunakti manujādhipa //
MBh, 2, 12, 25.1 sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam /
MBh, 2, 12, 38.2 arthahetostathaivānye priyam eva vadantyuta //
MBh, 2, 14, 8.2 jayet samyaṅ nayo rājannītyārthān ātmano hitān //
MBh, 2, 14, 10.2 ādatte 'rthaparo bālo nānubandham avekṣate /
MBh, 2, 14, 10.3 tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam /
MBh, 2, 14, 12.1 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ /
MBh, 2, 15, 1.2 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 2, 15, 14.2 yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet //
MBh, 2, 16, 32.2 bhāvitvād api cārthasya satyavākyāt tathā muneḥ //
MBh, 2, 17, 2.1 sāhaṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa /
MBh, 2, 17, 20.1 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan /
MBh, 2, 18, 13.2 dharmakāmārtharahito rogārta iva durgataḥ //
MBh, 2, 18, 19.2 puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye //
MBh, 2, 18, 20.1 evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye /
MBh, 2, 18, 23.1 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām /
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 2, 19, 11.1 arthasiddhiṃ tvanapagāṃ jarāsaṃdho 'bhimanyate /
MBh, 2, 20, 12.2 jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ //
MBh, 2, 20, 27.1 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt /
MBh, 2, 22, 36.2 sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti //
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 28, 16.3 sahadevasya yajñārthaṃ ghaṭamānasya vai dvija //
MBh, 2, 28, 27.2 tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te //
MBh, 2, 28, 29.1 vedāstvadarthaṃ jātāśca jātavedāstato hyasi /
MBh, 2, 30, 40.1 āmantraṇārthaṃ dūtāṃstvaṃ preṣayasvāśugān drutam /
MBh, 2, 32, 5.1 rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat /
MBh, 2, 33, 1.3 antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ //
MBh, 2, 33, 5.1 kṛśān arthāṃstathā kecid akṛśāṃstatra kurvate /
MBh, 2, 33, 6.1 tatra medhāvinaḥ kecid artham anyaiḥ prapūritam /
MBh, 2, 33, 7.1 kecid dharmārthasaṃyuktāḥ kathāstatra mahāvratāḥ /
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 2, 38, 32.2 aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma //
MBh, 2, 39, 8.2 strīsadharmā ca vṛddhaśca sarvārthānāṃ pradarśakaḥ //
MBh, 2, 41, 19.2 bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ //
MBh, 2, 42, 9.2 pitur me yajñavighnārtham aharat pāpaniścayaḥ //
MBh, 2, 42, 11.1 eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm /
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 2, 44, 20.2 rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha //
MBh, 2, 45, 6.3 śrotavyaścenmayā so 'rtho brūhi me kurunandana //
MBh, 2, 45, 42.2 ubhayoḥ pakṣayor yuktaṃ vakṣyatyarthaviniścayam //
MBh, 2, 45, 48.1 duryodhanasya śāntyartham iti niścitya bhūmipaḥ /
MBh, 2, 47, 5.2 prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ /
MBh, 2, 47, 16.2 balyarthaṃ dadatastasmai hiraṇyaṃ rajataṃ bahu //
MBh, 2, 47, 20.2 balyarthaṃ dadatastasya nānārūpān anekaśaḥ //
MBh, 2, 48, 1.3 yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam //
MBh, 2, 48, 10.2 āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ //
MBh, 2, 48, 25.1 virāṭena tu matsyena balyarthaṃ hemamālinām /
MBh, 2, 48, 29.2 rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam //
MBh, 2, 48, 32.1 prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ /
MBh, 2, 49, 3.1 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ /
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 2, 49, 8.2 āvantyastvabhiṣekārtham āpo bahuvidhāstathā //
MBh, 2, 50, 2.1 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram /
MBh, 2, 50, 6.1 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam /
MBh, 2, 50, 7.1 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu /
MBh, 2, 50, 10.3 svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān //
MBh, 2, 50, 11.2 bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ //
MBh, 2, 50, 14.2 tasmād rājñā prayatnena svārthaścintyaḥ sadaiva hi //
MBh, 2, 50, 26.1 janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate /
MBh, 2, 51, 11.1 anartham arthaṃ manyase rājaputra saṃgranthanaṃ kalahasyātighoram /
MBh, 2, 53, 15.3 madarthe devitā cāyaṃ śakunir mātulo mama //
MBh, 2, 53, 24.3 matsaraśca na me 'rtheṣu jayāmyenaṃ durodaram //
MBh, 2, 55, 10.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 2, 55, 10.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 2, 55, 10.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 2, 55, 10.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 2, 55, 13.1 sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa /
MBh, 2, 61, 76.2 tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
MBh, 2, 66, 27.1 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām /
MBh, 2, 69, 8.2 hantārīṇāṃ bhīmaseno nakulastvarthasaṃgrahī //
MBh, 2, 69, 9.2 dharmārthakuśalā caiva draupadī dharmacāriṇī //
MBh, 2, 69, 19.1 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ /
MBh, 2, 70, 7.1 bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate /
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 2, 72, 10.1 anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ /
MBh, 2, 72, 10.1 anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ /
MBh, 2, 72, 11.2 kālasya balam etāvad viparītārthadarśanam //
MBh, 2, 72, 36.1 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ /
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 1, 14.2 arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ //
MBh, 3, 1, 29.1 ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ /
MBh, 3, 1, 34.1 te tvasmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ /
MBh, 3, 2, 18.1 arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca /
MBh, 3, 2, 40.1 artha eva hi keṣāṃcid anartho bhavitā nṛṇām /
MBh, 3, 2, 40.2 arthaśreyasi cāsakto na śreyo vindate naraḥ /
MBh, 3, 2, 40.3 tasmād arthāgamāḥ sarve manomohavivardhanāḥ //
MBh, 3, 2, 41.2 arthajāni viduḥ prājñā duḥkhāny etāni dehinām //
MBh, 3, 2, 42.1 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
MBh, 3, 2, 42.2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MBh, 3, 2, 43.1 arthā duḥkhaṃ parityaktuṃ pālitāś cāpi te 'sukhāḥ /
MBh, 3, 2, 47.1 ataś ca dharmibhiḥ puṃbhir anīhārthaḥ praśasyate /
MBh, 3, 2, 48.1 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi /
MBh, 3, 2, 49.2 nārthopabhogalipsārtham iyam arthepsutā mama /
MBh, 3, 2, 49.2 nārthopabhogalipsārtham iyam arthepsutā mama /
MBh, 3, 2, 49.2 nārthopabhogalipsārtham iyam arthepsutā mama /
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 3, 15.3 viprārtham ārādhitavān sūryam adbhutavikramam //
MBh, 3, 4, 9.2 yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ //
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 9, 12.2 bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate //
MBh, 3, 10, 5.2 anyaiḥ samṛddhair apy arthair na sutād vidyate param //
MBh, 3, 12, 29.1 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ /
MBh, 3, 13, 64.2 eteṣām apy avekṣārthaṃ trātavyāsmi janārdana //
MBh, 3, 14, 9.2 abhuktanāśaś cārthānāṃ vākpāruṣyaṃ ca kevalam //
MBh, 3, 20, 3.2 sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ //
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 27, 11.2 vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān //
MBh, 3, 29, 19.1 so 'vamānād arthahānim upālambham anādaram /
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 32, 18.1 pramāṇānyativṛtto hi vedaśāstrārthanindakaḥ /
MBh, 3, 32, 24.2 vighātenaiva yujyeyur na cārthaṃ kiṃcid āpnuyuḥ //
MBh, 3, 33, 14.1 akasmād api yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ /
MBh, 3, 33, 17.1 svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt /
MBh, 3, 33, 23.1 manasārthān viniścitya paścāt prāpnoti karmaṇā /
MBh, 3, 33, 31.3 dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ //
MBh, 3, 33, 35.1 yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ /
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 33, 52.2 sāmnaivārthaṃ tato lipset karma cāsmai prayojayet //
MBh, 3, 33, 57.2 so 'smā artham imaṃ prāha pitre me bharatarṣabha //
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 34, 5.2 artham utsṛjya kiṃ rājan durgeṣu paritapyase //
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 34, 21.1 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā /
MBh, 3, 34, 22.2 jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā //
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 34, 25.1 ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati /
MBh, 3, 34, 26.2 mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate //
MBh, 3, 34, 27.1 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam /
MBh, 3, 34, 28.1 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ /
MBh, 3, 34, 29.1 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ /
MBh, 3, 34, 29.1 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ /
MBh, 3, 34, 30.1 dravyārthasparśasaṃyoge yā prītir upajāyate /
MBh, 3, 34, 31.1 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati /
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 41.1 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara /
MBh, 3, 34, 46.1 eṣa nārthavihīnena śakyo rājan niṣevitum /
MBh, 3, 34, 47.2 dharmaś cārthena mahatā śakyo rājan niṣevitum //
MBh, 3, 34, 48.1 na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit /
MBh, 3, 34, 49.2 tejasaivārthalipsāyāṃ yatasva puruṣarṣabha //
MBh, 3, 34, 62.1 sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā /
MBh, 3, 34, 63.1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā /
MBh, 3, 34, 63.1 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā /
MBh, 3, 34, 64.1 arthena tu samo'nartho yatra labhyeta nodayaḥ /
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 34, 80.2 tvaramāṇo 'bhiniryātu ciram arthopapādakam //
MBh, 3, 35, 2.2 tan mā śaṭhaḥ kitavaḥ pratyadevīt suyodhanārthaṃ subalasya putraḥ //
MBh, 3, 35, 7.2 yan mābravīd dhṛtarāṣṭrasya putra ekaglahārthaṃ bharatānāṃ samakṣam //
MBh, 3, 37, 5.2 sidhyantyarthā mahābāho daivaṃ cātra pradakṣiṇam //
MBh, 3, 37, 25.2 abravīd upapannārtham idaṃ vākyaviśāradaḥ //
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 46, 40.2 phalgunena sahāyārthe vahner dāmodareṇa ca //
MBh, 3, 49, 39.2 tasya putro 'bhavan nāmnā nalo dharmārthadarśivān //
MBh, 3, 50, 6.1 sa prajārthe paraṃ yatnam akarot susamāhitaḥ /
MBh, 3, 52, 3.2 amarān vai nibodhāsmān damayantyartham āgatān //
MBh, 3, 52, 7.2 ekārthasamavetaṃ māṃ na preṣayitum arhatha //
MBh, 3, 52, 24.1 etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ /
MBh, 3, 56, 13.2 amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ //
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 58, 30.3 tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate //
MBh, 3, 60, 22.2 grāheṇānena vipine kimarthaṃ nābhidhāvasi //
MBh, 3, 61, 27.1 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā /
MBh, 3, 61, 85.1 ko nu me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 3, 62, 6.3 pānīyārthaṃ girinadīṃ madaprasravaṇāvilām //
MBh, 3, 62, 16.2 pratyākhyātā mayā tatra nalasyārthāya devatāḥ /
MBh, 3, 62, 39.2 bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham //
MBh, 3, 64, 3.1 arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca /
MBh, 3, 64, 13.1 sa vai kenacid arthena tayā mando vyayujyata /
MBh, 3, 66, 4.1 te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām /
MBh, 3, 66, 6.2 cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ //
MBh, 3, 67, 19.2 yadi vāpyarthakāmaḥ syājjñeyam asya cikīrṣitam //
MBh, 3, 68, 14.1 ayam artho na saṃvedyo bhīme mātaḥ kathaṃcana /
MBh, 3, 69, 4.2 asmadarthe bhavedvāyam upāyaścintito mahān //
MBh, 3, 69, 7.3 ṛtuparṇasya vai kāmam ātmārthaṃ ca karomyaham //
MBh, 3, 71, 21.2 nābhijajñe sa nṛpatir duhitrarthe samāgatam //
MBh, 3, 73, 10.1 ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ /
MBh, 3, 73, 11.1 tasya prakṣālanārthāya kumbhas tatropakalpitaḥ /
MBh, 3, 74, 20.2 tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam //
MBh, 3, 75, 2.1 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ /
MBh, 3, 75, 13.1 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā /
MBh, 3, 75, 25.2 sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam //
MBh, 3, 78, 11.1 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā /
MBh, 3, 78, 12.3 arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati //
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 36.2 nārthanyūnopakaraṇair ekātmabhir asaṃhataiḥ //
MBh, 3, 80, 126.2 teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām //
MBh, 3, 81, 77.1 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam /
MBh, 3, 81, 81.2 putraśokābhitaptena dehatyāgārthaniścayaḥ //
MBh, 3, 81, 101.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 81, 103.2 harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava //
MBh, 3, 81, 132.3 viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā //
MBh, 3, 82, 16.2 yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā //
MBh, 3, 83, 47.2 bhṛguṃ niyojayāmāsa yājanārthe mahādyutim //
MBh, 3, 83, 93.1 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā /
MBh, 3, 83, 97.1 bhīṣmaśca kuruśārdūla śāstratattvārthadarśivān /
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 83, 114.1 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan /
MBh, 3, 85, 7.1 yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ /
MBh, 3, 87, 14.1 apyatra saṃstavārthāya prajāpatir atho jagau /
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 89, 15.1 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt /
MBh, 3, 90, 21.2 asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati //
MBh, 3, 94, 16.2 ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam //
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 97, 10.1 ime ca nātidhanino dhanārthaś ca mahān mama /
MBh, 3, 98, 22.1 prahṛṣṭarūpāś ca jayāya devās tvaṣṭāram āgamya tam artham ūcuḥ /
MBh, 3, 99, 18.1 tadā sma mantraṃ sahitāḥ pracakrus trailokyanāśārtham abhismayantaḥ /
MBh, 3, 100, 19.2 vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā //
MBh, 3, 100, 24.1 tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe /
MBh, 3, 101, 9.2 utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha //
MBh, 3, 101, 14.3 bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ //
MBh, 3, 102, 7.2 agastyam atyadbhutavīryadīptaṃ taṃ cārtham ūcuḥ sahitāḥ surās te //
MBh, 3, 103, 2.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam /
MBh, 3, 103, 16.3 pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ //
MBh, 3, 103, 19.2 pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ /
MBh, 3, 104, 12.2 praṇipatya mahābāhuḥ putrārthaṃ samayācata //
MBh, 3, 106, 27.3 pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram //
MBh, 3, 107, 19.2 teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi //
MBh, 3, 108, 1.2 bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām /
MBh, 3, 108, 13.2 tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate //
MBh, 3, 108, 14.3 pāvanārthaṃ naraśreṣṭha puṇyena salilena ha //
MBh, 3, 108, 18.2 pūraṇārthaṃ samudrasya pṛthivīm avatāritā //
MBh, 3, 108, 19.1 samudraśca yathā pītaḥ kāraṇārthe mahātmanā /
MBh, 3, 110, 29.2 śāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ //
MBh, 3, 111, 1.2 sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye /
MBh, 3, 115, 15.4 sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām //
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 120, 7.2 yadartham abhyudyatam uttamaṃ tat karoti karmāgryam apāraṇīyam //
MBh, 3, 122, 21.1 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ /
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 124, 15.1 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam /
MBh, 3, 126, 18.2 sutārthaṃ sthāpitā hyāpas tapasā caiva saṃbhṛtāḥ //
MBh, 3, 126, 19.2 putrārthaṃ tava rājarṣe mahābalaparākrama //
MBh, 3, 126, 39.2 vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ //
MBh, 3, 131, 7.1 śakyate dustyaje 'pyarthe cirarātrāya jīvitum /
MBh, 3, 131, 15.1 āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama /
MBh, 3, 131, 16.2 tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase //
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 14.2 uvāca tāṃ tatra tataḥ sujātām aṣṭāvakre gūhitavyo 'yam arthaḥ //
MBh, 3, 133, 21.3 yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ //
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 134, 29.2 nānena jīvatā kaścid artho me bandinā nṛpa /
MBh, 3, 134, 32.2 ityartham icchanti sutāñjanā janaka karmaṇā /
MBh, 3, 135, 3.2 aditir yatra putrārthaṃ tadannam apacat purā //
MBh, 3, 135, 20.1 svādhyāyārthe samārambho mamāyaṃ pākaśāsana /
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 29.3 prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān //
MBh, 3, 135, 37.3 aśakyād vinivartasva śakyam arthaṃ samārabha //
MBh, 3, 135, 38.2 yathaiva bhavatā cedaṃ tapo vedārtham udyatam /
MBh, 3, 136, 13.1 na diṣṭam artham atyetum īśo martyaḥ kathaṃcana /
MBh, 3, 138, 10.1 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ /
MBh, 3, 139, 2.2 vṛtau sahāyau sattrārthe bṛhaddyumnena dhīmatā //
MBh, 3, 139, 9.1 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam /
MBh, 3, 139, 10.3 brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ //
MBh, 3, 144, 17.1 paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ /
MBh, 3, 147, 34.1 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 147, 41.2 yadartham āgataścāsi tat saro 'bhyarṇa eva hi //
MBh, 3, 148, 9.3 dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau //
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 153, 15.1 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ /
MBh, 3, 154, 5.1 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame /
MBh, 3, 154, 38.2 na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam //
MBh, 3, 158, 12.1 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ /
MBh, 3, 158, 13.2 arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 158, 13.3 virarāma mahātejās tam evārthaṃ vicintayan //
MBh, 3, 158, 45.3 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi //
MBh, 3, 159, 17.1 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit /
MBh, 3, 164, 16.1 surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram /
MBh, 3, 164, 16.1 surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram /
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 164, 28.2 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya /
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 165, 7.1 tava gurvarthakālo 'yam upapannaḥ paraṃtapa /
MBh, 3, 165, 11.2 tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati //
MBh, 3, 168, 17.2 amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha //
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 169, 34.1 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam /
MBh, 3, 173, 15.1 tvadarthasiddhyartham abhipravṛttau suparṇaketuś ca śineś ca naptā /
MBh, 3, 173, 15.1 tvadarthasiddhyartham abhipravṛttau suparṇaketuś ca śineś ca naptā /
MBh, 3, 173, 16.1 tavārthasiddhyartham abhipravṛttau yathaiva kṛṣṇaḥ saha yādavais taiḥ /
MBh, 3, 173, 16.1 tavārthasiddhyartham abhipravṛttau yathaiva kṛṣṇaḥ saha yādavais taiḥ /
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 173, 17.2 pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthavid uttamaujaḥ //
MBh, 3, 176, 27.2 daivam eva paraṃ manye puruṣārtho nirarthakaḥ //
MBh, 3, 176, 50.1 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ /
MBh, 3, 178, 10.2 ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargam aśnute //
MBh, 3, 178, 15.2 phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ //
MBh, 3, 180, 16.1 dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan /
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 181, 1.3 kathāsaṃjananārthāya codayāmāsa pāṇḍavaḥ //
MBh, 3, 181, 9.3 viditaṃ veditavyaṃ te sthityartham anupṛcchasi //
MBh, 3, 183, 1.4 tam atrir gantum ārebhe vittārtham iti naḥ śrutam //
MBh, 3, 183, 6.3 vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ //
MBh, 3, 183, 8.1 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām /
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 184, 17.3 tvatsaṃyogād aham etad abruvaṃ bhāve sthitā tathyam arthaṃ yathāvat //
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 186, 39.2 bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ //
MBh, 3, 186, 41.2 arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ //
MBh, 3, 188, 36.1 rājānaś cāpyasaṃtuṣṭāḥ parārthān mūḍhacetasaḥ /
MBh, 3, 188, 73.2 arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ /
MBh, 3, 189, 16.2 dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama //
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 191, 3.2 na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam //
MBh, 3, 191, 15.2 astyasmākam abhipretaṃ bhavantaṃ kaṃcid artham abhipraṣṭum /
MBh, 3, 192, 27.1 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ /
MBh, 3, 198, 41.2 na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 200, 35.2 tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute //
MBh, 3, 200, 40.2 sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ //
MBh, 3, 201, 2.2 vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate /
MBh, 3, 201, 3.1 tatas tadarthaṃ yatate karma cārabhate mahat /
MBh, 3, 201, 6.1 vyājena carate dharmam arthaṃ vyājena rocate /
MBh, 3, 201, 20.1 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ /
MBh, 3, 204, 16.3 dharmavyādhas tu taṃ vipram arthavad vākyam abravīt //
MBh, 3, 204, 22.1 etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ /
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 7.3 vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam //
MBh, 3, 206, 22.2 tejasā tasya hīnasya puruṣārtho na vidyate //
MBh, 3, 210, 2.1 acaranta tapas tīvraṃ putrārthe bahuvārṣikam /
MBh, 3, 211, 23.2 agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān //
MBh, 3, 213, 4.2 svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā //
MBh, 3, 213, 6.1 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam /
MBh, 3, 213, 17.2 āgacchāveha ratyartham anujñāpya prajāpatim //
MBh, 3, 213, 38.1 bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare /
MBh, 3, 218, 22.2 dānavānāṃ vināśāya devānām arthasiddhaye /
MBh, 3, 218, 22.3 gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām //
MBh, 3, 219, 41.2 āryā mātā kumārasya pṛthakkāmārtham ijyate //
MBh, 3, 220, 9.2 hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ //
MBh, 3, 220, 14.2 vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret //
MBh, 3, 222, 29.1 yadā pravasate bhartā kuṭumbārthena kenacit /
MBh, 3, 225, 26.2 prāpyārthakālaṃ ca bhaved anarthaḥ kathaṃ nu tat syād iti tat kutaḥ syāt //
MBh, 3, 226, 14.2 asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa //
MBh, 3, 229, 20.2 vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ //
MBh, 3, 229, 24.2 vijihīrṣur ihāyāti tadartham apasarpata //
MBh, 3, 231, 15.1 anyathā vartamānānām artho jāto 'yam anyathā /
MBh, 3, 232, 6.1 śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ /
MBh, 3, 232, 10.1 ya eva kaścid rājanyaḥ śaraṇārtham ihāgatam /
MBh, 3, 238, 41.2 taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham //
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 3, 240, 10.2 sāhyārthaṃ ca hi te vīrāḥ sambhūtā bhuvi dānavāḥ //
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 241, 18.1 sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ /
MBh, 3, 242, 6.1 nimantraṇārthaṃ dūtāṃśca preṣayāmāsa śīghragān /
MBh, 3, 242, 9.1 svavīryārjitam arthaugham avāpya kurunandanaḥ /
MBh, 3, 243, 18.2 cintayantas tam evārthaṃ nālabhanta sukhaṃ kvacit //
MBh, 3, 245, 11.2 maharṣir anukampārtham abravīd bāṣpagadgadam //
MBh, 3, 245, 27.3 arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate //
MBh, 3, 245, 28.1 parityajya priyān prāṇān dhanārthaṃ hi mahāhavam /
MBh, 3, 248, 4.2 mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ //
MBh, 3, 248, 13.1 vivāhārtho na me kaścid imāṃ dṛṣṭvātisundarīm /
MBh, 3, 254, 6.2 etaṃ svadharmārthaviniścayajñaṃ sadā janāḥ kṛtyavanto 'nuyānti //
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 258, 7.1 abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ /
MBh, 3, 259, 2.2 kuberas tatprasādārthaṃ yatate sma sadā nṛpa //
MBh, 3, 260, 5.1 tadartham avatīrṇo 'sau manniyogāccaturbhujaḥ /
MBh, 3, 260, 9.2 śaśāsa varado devo devakāryārthasiddhaye //
MBh, 3, 261, 25.1 ābhiṣecanikaṃ yat te rāmārtham upakalpitam /
MBh, 3, 261, 42.1 rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ /
MBh, 3, 262, 17.2 codayāmāsa tasyārthe sā rāmaṃ vidhicoditā //
MBh, 3, 262, 18.2 rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā //
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 264, 22.2 lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye //
MBh, 3, 264, 55.2 sa rāmasya hitānveṣī tvadarthe hi sa māvadat //
MBh, 3, 264, 57.2 kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ //
MBh, 3, 266, 5.2 pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam //
MBh, 3, 266, 7.1 yadarthaṃ nihato vālī mayā raghukulodvaha /
MBh, 3, 266, 11.1 athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ /
MBh, 3, 266, 67.1 pratyayārthaṃ kathāṃ cemāṃ kathayāmāsa jānakī /
MBh, 3, 267, 19.2 yayau sumahatī senā rāghavasyārthasiddhaye //
MBh, 3, 273, 10.2 antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa //
MBh, 3, 275, 32.1 vadhārtham ātmanas tena hṛtā sītā durātmanā /
MBh, 3, 275, 39.2 trijaṭāṃ cārthamānābhyāṃ yojayāmāsa rākṣasīm //
MBh, 3, 276, 5.1 sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ /
MBh, 3, 277, 8.1 apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ /
MBh, 3, 277, 14.2 apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā /
MBh, 3, 277, 16.3 jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ //
MBh, 3, 279, 1.2 atha kanyāpradāne sa tam evārthaṃ vicintayan /
MBh, 3, 279, 8.3 tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me //
MBh, 3, 280, 12.1 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ /
MBh, 3, 280, 25.1 gurvagnihotrārthakṛte prasthitaśca sutastava /
MBh, 3, 281, 14.3 yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame //
MBh, 3, 281, 22.1 prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ /
MBh, 3, 281, 48.2 santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām //
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 3, 281, 84.1 kā tvavasthā tayor adya madartham iti cintaye /
MBh, 3, 281, 102.2 yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham //
MBh, 3, 282, 7.2 āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ //
MBh, 3, 282, 20.3 tāṃs tān vigaṇayann arthān avasthita ivābhavat //
MBh, 3, 282, 41.2 bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam //
MBh, 3, 284, 6.2 kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat //
MBh, 3, 284, 9.2 hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ //
MBh, 3, 284, 14.2 āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum //
MBh, 3, 284, 16.1 kuṇḍalārthe bruvaṃstāta kāraṇair bahubhistvayā /
MBh, 3, 284, 26.2 hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum //
MBh, 3, 284, 29.2 yadi māṃ balavṛtraghno bhikṣārtham upayāsyati //
MBh, 3, 284, 30.1 hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum /
MBh, 3, 285, 12.2 pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ //
MBh, 3, 285, 14.1 upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ /
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 286, 13.2 abhyarthayethā deveśam amoghārthaṃ puraṃdaram //
MBh, 3, 288, 11.3 maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini //
MBh, 3, 288, 11.3 maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini //
MBh, 3, 288, 11.3 maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini //
MBh, 3, 293, 2.3 apatyārthe paraṃ yatnam akarocca viśeṣataḥ //
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 3, 295, 6.1 brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ /
MBh, 3, 295, 12.2 brāhmaṇārthe yatantas te śīghram anvagaman mṛgam //
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 3, 297, 39.2 indriyārthān anubhavan buddhimāṃllokapūjitaḥ /
MBh, 3, 297, 72.2 ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam /
MBh, 3, 297, 75.2 yasya te 'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam /
MBh, 3, 298, 13.3 mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho //
MBh, 3, 298, 20.2 jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā //
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 3, 299, 10.2 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ //
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 4, 1, 2.34 tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ /
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 4, 1, 22.12 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ /
MBh, 4, 1, 24.11 jaghnivān asi kaunteya brāhmaṇārtham ariṃdama /
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 4, 2, 20.6 saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha /
MBh, 4, 4, 19.1 anukūlo bhaveccāsya sarvārtheṣu kathāsu ca /
MBh, 4, 5, 4.4 gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 4, 5, 14.4 atrāyudhānāṃ kṛtasaṃniveśe kṛtārthakāmā jayamaṅgalaṃ ca /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 5, 18.2 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ /
MBh, 4, 5, 24.36 eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ /
MBh, 4, 14, 4.1 svam artham abhisaṃdhāya tasyārtham anucintya ca /
MBh, 4, 14, 4.1 svam artham abhisaṃdhāya tasyārtham anucintya ca /
MBh, 4, 14, 20.1 antarhitaṃ tatastasyā rakṣo rakṣārtham ādiśat /
MBh, 4, 15, 3.1 asti me śayanaṃ śubhraṃ tvadartham upakalpitam /
MBh, 4, 15, 27.3 arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama //
MBh, 4, 15, 35.2 atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī /
MBh, 4, 16, 12.2 kenāsyarthena samprāptā tvariteva mamāntikam //
MBh, 4, 17, 27.1 atadarhaṃ mahāprājñaṃ jīvitārthe 'bhisaṃśritam /
MBh, 4, 19, 3.1 anityā kila martyānām arthasiddhir jayājayau /
MBh, 4, 19, 8.1 daivena kila yasyārthaḥ sunīto 'pi vipadyate /
MBh, 4, 21, 15.1 samāgamārthaṃ rambhoru tvayā madanamohitaḥ /
MBh, 4, 21, 18.2 tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha /
MBh, 4, 24, 15.1 mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ /
MBh, 4, 26, 1.2 athābravīnmahāvīryo droṇastattvārthadarśivān /
MBh, 4, 26, 3.1 nītidharmārthatattvajñaṃ pitṛvacca samāhitam /
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 26, 8.1 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām /
MBh, 4, 27, 2.2 hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati //
MBh, 4, 27, 4.1 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit /
MBh, 4, 27, 24.2 śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ /
MBh, 4, 28, 2.1 dharmārthasahitaṃ ślakṣṇaṃ tattvataśca sahetumat /
MBh, 4, 29, 17.2 saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ //
MBh, 4, 29, 18.1 kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ /
MBh, 4, 35, 5.1 tasmai prayatamānāya sārathyarthaṃ bṛhannaḍe /
MBh, 4, 35, 23.1 pāñcālikārthaṃ sūkṣmāṇi citrāṇi vividhāni ca /
MBh, 4, 36, 20.2 katthamāno 'bhiniryāya kimarthaṃ na yuyutsase //
MBh, 4, 42, 2.1 ukto 'yam artha ācāryo mayā karṇena cāsakṛt /
MBh, 4, 42, 7.1 arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ /
MBh, 4, 42, 7.2 anyathā cintito hyarthaḥ punar bhavati cānyathā //
MBh, 4, 44, 1.3 nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase //
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 4, 47, 11.3 tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān //
MBh, 4, 55, 10.2 tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi //
MBh, 4, 60, 17.2 tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra //
MBh, 4, 61, 5.2 sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ //
MBh, 4, 63, 11.2 uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ //
MBh, 4, 66, 4.2 saugandhikāni divyāni kṛṣṇārthe samupāharat //
MBh, 4, 67, 1.2 kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama /
MBh, 4, 67, 7.2 snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām //
MBh, 4, 67, 31.1 tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanaṃjayaḥ /
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 1, 25.1 niśamya vākyaṃ tu janārdanasya dharmārthayuktaṃ madhuraṃ samaṃ ca /
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 2, 7.2 bravītu vākyaṃ praṇipātayuktaṃ kuntīsutasyārthakaraṃ yathā syāt //
MBh, 5, 2, 8.1 sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ /
MBh, 5, 2, 12.2 tathā hi śakyo dhṛtarāṣṭraputraḥ svārthe niyoktuṃ puruṣeṇa tena //
MBh, 5, 4, 6.2 jitam arthaṃ vijānīyād abudho mārdave sati //
MBh, 5, 5, 1.3 arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ //
MBh, 5, 5, 4.1 te vivāhārtham ānītā vayaṃ sarve yathā bhavān /
MBh, 5, 5, 7.1 sa bhavān preṣayatvadya pāṇḍavārthakaraṃ vacaḥ /
MBh, 5, 6, 17.2 kauraveyān prayātvāśu kaunteyasyārthasiddhaye //
MBh, 5, 7, 24.1 nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana /
MBh, 5, 8, 7.1 kārayāmāsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ /
MBh, 5, 8, 11.3 pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti //
MBh, 5, 9, 31.2 paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram /
MBh, 5, 9, 42.1 tasmācchakravadhārthāya vṛtram utpādayāmyaham /
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 12, 18.2 asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam //
MBh, 5, 13, 8.2 mantrayāmāsur ekāgrāḥ śakrārthaṃ rājasattama //
MBh, 5, 13, 10.3 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
MBh, 5, 13, 16.2 vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa //
MBh, 5, 14, 12.1 kimartham asi samprāptā vijñātaśca kathaṃ tvaham /
MBh, 5, 21, 10.1 duryodhanārthe śakunir dyūte nirjitavān purā /
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 22, 5.2 dhṛtyā caiva prajñayā cābhibhūya dharmārthayogān prayatanti pārthāḥ //
MBh, 5, 22, 6.2 yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe //
MBh, 5, 22, 18.1 sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ /
MBh, 5, 22, 18.2 saha putraiḥ pāṇḍavārthe ca śaśvad yudhiṣṭhiraṃ bhakta iti śrutaṃ me //
MBh, 5, 22, 20.1 sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ /
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 22, 23.2 yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ //
MBh, 5, 22, 29.1 parākramaṃ me yad avedayanta teṣām arthe saṃjaya keśavasya /
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 13.1 kathaṃ hi nīcā iva dauṣkuleyā nirdharmārthaṃ karma kuryuśca pārthāḥ /
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 5, 26, 13.1 mānaghnasya ātmakāmasya cerṣyoḥ saṃrambhiṇaścārthadharmātigasya /
MBh, 5, 26, 17.1 tadarthalubdhasya nibodha me 'dya ye mantriṇo dhārtarāṣṭrasya sūta /
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 5, 26, 23.1 tenārthabaddhaṃ manyate dhārtarāṣṭraḥ śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam /
MBh, 5, 26, 24.2 kruddhasya ced bhīmasenasya vegāt suyodhano manyate siddham artham //
MBh, 5, 27, 5.1 nibandhanī hyarthatṛṣṇeha pārtha tām eṣato bādhyate dharma eva /
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 27, 13.2 na kartavyaṃ vidyate tatra kiṃcid anyatra vai indriyaprīṇanārthāt //
MBh, 5, 28, 7.1 tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare 'nye /
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 30, 17.1 vṛndārakaṃ kavim artheṣvamūḍhaṃ mahāprajñaṃ sarvadharmopapannam /
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 31, 23.2 dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca //
MBh, 5, 32, 10.3 nirṇiktadharmārthakaro manasvī bahuśruto dṛṣṭimāñśīlavāṃśca //
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 32, 16.1 sa tvam arthaṃ saṃśayitaṃ vinā tair āśaṃsase putravaśānugo 'dya /
MBh, 5, 32, 18.2 dharmārthayor grathitayor bibharti nānyatra diṣṭasya vaśād upaiti //
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 32, 20.2 teṣām ayaṃ balavānniścayaśca kurukṣayārthe nirayo vyapādi //
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 33, 17.2 yam arthānnāpakarṣanti sa vai paṇḍita ucyate //
MBh, 5, 33, 20.1 yasya saṃsāriṇī prajñā dharmārthāvanuvartate /
MBh, 5, 33, 20.2 kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate //
MBh, 5, 33, 22.1 kṣipraṃ vijānāti ciraṃ śṛṇoti vijñāya cārthaṃ bhajate na kāmāt /
MBh, 5, 33, 22.2 nāsaṃpṛṣṭo vyupayuṅkte parārthe tat prajñānaṃ prathamaṃ paṇḍitasya //
MBh, 5, 33, 30.2 arthāṃścākarmaṇā prepsur mūḍha ityucyate budhaiḥ //
MBh, 5, 33, 31.1 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati /
MBh, 5, 33, 31.1 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati /
MBh, 5, 33, 31.2 mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate //
MBh, 5, 33, 34.2 ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha //
MBh, 5, 33, 37.1 ātmano balam ajñāya dharmārthaparivarjitam /
MBh, 5, 33, 39.1 arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā /
MBh, 5, 33, 45.1 ekaḥ svādu na bhuñjīta ekaścārthānna cintayet /
MBh, 5, 33, 74.2 mahacca daṇḍapāruṣyam arthadūṣaṇam eva ca //
MBh, 5, 33, 84.2 putrārtham asurendreṇa gītaṃ caiva sudhanvanā //
MBh, 5, 33, 90.1 na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva /
MBh, 5, 33, 90.2 na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ //
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 34, 1.3 tad brūhi tvaṃ hi nastāta dharmārthakuśalaḥ śuciḥ //
MBh, 5, 34, 11.2 yukto dharmārthayor jñāne sa rājyam adhigacchati //
MBh, 5, 34, 17.2 tadvad arthānmanuṣyebhya ādadyād avihiṃsayā //
MBh, 5, 34, 20.1 anārabhyā bhavantyarthāḥ kecinnityaṃ tathāgatāḥ /
MBh, 5, 34, 21.1 kāṃścid arthānnaraḥ prājño laghumūlān mahāphalān /
MBh, 5, 34, 46.2 na tasya jīvitenārtho na dhanena na bandhubhiḥ //
MBh, 5, 34, 52.1 indriyair indriyārtheṣu vartamānair anigrahaiḥ /
MBh, 5, 34, 59.1 anartham arthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MBh, 5, 34, 59.1 anartham arthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MBh, 5, 34, 60.1 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ /
MBh, 5, 34, 61.1 arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ /
MBh, 5, 34, 64.1 samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati /
MBh, 5, 34, 82.2 tejasā prajñayā caiva yukto dharmārthatattvavit //
MBh, 5, 35, 1.2 brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ /
MBh, 5, 35, 5.2 virocanasya saṃvādaṃ keśinyarthe sudhanvanā //
MBh, 5, 35, 26.1 hanti jātān ajātāṃśca hiraṇyārthe 'nṛtaṃ vadan /
MBh, 5, 35, 31.2 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi /
MBh, 5, 35, 33.2 tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 35, 55.2 prājño hyavāpya dharmārthau śaknoti sukham edhitum //
MBh, 5, 36, 22.2 mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca /
MBh, 5, 36, 38.2 arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā //
MBh, 5, 37, 16.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 37, 16.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 37, 16.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 37, 16.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 37, 17.1 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
MBh, 5, 37, 34.1 sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ /
MBh, 5, 37, 34.1 sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ /
MBh, 5, 37, 36.2 tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye //
MBh, 5, 37, 44.1 arthasiddhiṃ parām icchan dharmam evāditaścaret /
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 37, 46.1 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate /
MBh, 5, 37, 46.2 dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati //
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 38, 18.3 amātye hyarthalipsā ca mantrarakṣaṇam eva ca //
MBh, 5, 38, 24.2 bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet //
MBh, 5, 38, 39.1 ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca /
MBh, 5, 39, 10.2 arthādāne mahān doṣaḥ pradāne ca mahad bhayam //
MBh, 5, 39, 19.1 dīyantāṃ grāmakāḥ kecit teṣāṃ vṛttyartham īśvara /
MBh, 5, 39, 40.1 apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate /
MBh, 5, 39, 41.2 atīte kāryaśeṣajño naro 'rthair na prahīyate //
MBh, 5, 39, 46.2 arthānarthau samau yasya tasya nityaṃ kṣamā hitā //
MBh, 5, 39, 47.1 yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate /
MBh, 5, 39, 52.1 adharmopārjitair arthair yaḥ karotyaurdhvadehikam /
MBh, 5, 39, 52.2 na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt //
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 2.1 mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva /
MBh, 5, 40, 10.2 devabrāhmaṇapūjārtham atithīnāṃ ca bhārata //
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 43, 15.2 anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā //
MBh, 5, 43, 36.1 sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate /
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 46, 3.1 śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam /
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 47, 8.2 mā tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam //
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 94.1 tathā hi no manyate 'jātaśatruḥ saṃsiddhārtho dviṣatāṃ nigrahāya /
MBh, 5, 48, 25.2 arthācca tāta dharmācca tava buddhir upaplutā //
MBh, 5, 48, 41.2 vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ //
MBh, 5, 48, 43.2 na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi //
MBh, 5, 49, 1.3 śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ //
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 49, 23.1 kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ /
MBh, 5, 49, 44.3 tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ //
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 54, 24.2 ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ //
MBh, 5, 54, 25.2 madarthe pārthivāḥ sarve tad viddhi kurusattama //
MBh, 5, 54, 52.2 te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ /
MBh, 5, 56, 1.2 kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān /
MBh, 5, 56, 1.3 ye yotsyante pāṇḍavārthe putrasya mama vāhinīm //
MBh, 5, 56, 10.2 ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm //
MBh, 5, 56, 39.1 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān /
MBh, 5, 58, 17.2 aśrauṣam aham iṣṭārthāṃ paścāddhṛdayaśoṣiṇīm //
MBh, 5, 58, 20.1 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
MBh, 5, 60, 23.2 āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa //
MBh, 5, 62, 6.2 śakunīnām ihārthāya pāśaṃ bhūmāvayojayat /
MBh, 5, 62, 15.1 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham /
MBh, 5, 62, 18.1 ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate /
MBh, 5, 63, 11.1 tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām /
MBh, 5, 63, 12.1 māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam /
MBh, 5, 64, 8.1 ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham /
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 68, 1.3 nāmakarmārthavit tāta prāpnuyāṃ puruṣottamam //
MBh, 5, 68, 14.3 āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ //
MBh, 5, 70, 24.2 te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam //
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 5, 70, 76.2 katham arthācca dharmācca na hīyemahi mādhava //
MBh, 5, 70, 77.1 īdṛśe hyarthakṛcchre 'smin kam anyaṃ madhusūdana /
MBh, 5, 70, 79.3 ubhayor eva vām arthe yāsyāmi kurusaṃsadam //
MBh, 5, 70, 80.1 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan /
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 71, 9.1 nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt /
MBh, 5, 71, 27.1 bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 71, 32.1 yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan /
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 75, 6.1 sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu /
MBh, 5, 75, 13.1 tatreyam arthamātrā me bhīmasena vivakṣitā /
MBh, 5, 75, 14.2 viṣādam arched glāniṃ vā etadarthaṃ bravīmi te //
MBh, 5, 75, 15.2 yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan //
MBh, 5, 76, 16.1 na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi /
MBh, 5, 78, 6.1 anyathā cintito hyarthaḥ punar bhavati so 'nyathā /
MBh, 5, 78, 15.2 iṣṭam arthaṃ mahābāho dharmarājasya kevalam //
MBh, 5, 78, 18.1 śrotā cārthasya vidurastvaṃ ca vaktā janārdana /
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 80, 1.2 rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam /
MBh, 5, 80, 12.1 na hi sāmnā na dānena śakyo 'rthasteṣu kaścana /
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 25.1 maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ /
MBh, 5, 81, 32.2 saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham //
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 64.2 kenārthenopasaṃprāptā bhagavanto mahītalam //
MBh, 5, 81, 69.1 dharmārthasahitā vācaḥ śrotum icchāma mādhava /
MBh, 5, 82, 23.2 yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām //
MBh, 5, 83, 5.1 upayāsyati dāśārhaḥ pāṇḍavārthe parākramī /
MBh, 5, 83, 9.1 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa /
MBh, 5, 83, 16.1 viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale /
MBh, 5, 85, 10.1 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi /
MBh, 5, 85, 15.2 yenaiva rājann arthena tad evāsmā upākuru //
MBh, 5, 86, 19.3 vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ //
MBh, 5, 87, 6.1 kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam /
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 88, 71.2 arthataste mama mṛtāsteṣāṃ cāhaṃ janārdana //
MBh, 5, 88, 74.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 5, 88, 78.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 89, 13.2 tvadartham upanītāni nāgrahīstvaṃ janārdana //
MBh, 5, 89, 15.1 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ /
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 90, 2.1 arthadharmātigo mūḍhaḥ saṃrambhī ca janārdana /
MBh, 5, 90, 22.2 tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham //
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
MBh, 5, 91, 2.1 dharmārthayuktaṃ tathyaṃ ca yathā tvayyupapadyate /
MBh, 5, 91, 12.1 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 91, 17.1 ubhayoḥ sādhayann artham aham āgata ityuta /
MBh, 5, 91, 18.1 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam /
MBh, 5, 91, 19.1 ahāpayan pāṇḍavārthaṃ yathāvacchamaṃ kurūṇāṃ yadi cācareyam /
MBh, 5, 91, 19.2 puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 92, 2.1 dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ /
MBh, 5, 92, 2.1 dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ /
MBh, 5, 92, 37.2 kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt //
MBh, 5, 93, 9.2 dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat //
MBh, 5, 93, 17.1 dharmārthayostiṣṭha rājan pāṇḍavair abhirakṣitaḥ /
MBh, 5, 93, 26.2 anyān vijeṣyase śatrūn eṣa svārthastavākhilaḥ //
MBh, 5, 93, 39.2 mā te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 44.1 tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nastrātum arhasi /
MBh, 5, 93, 51.3 dharmārthau sampradhāryaiva yadi satyaṃ bravīmyaham //
MBh, 5, 93, 59.2 dharmād arthāt sukhāccaiva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 93, 60.1 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ /
MBh, 5, 93, 60.1 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ /
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 5, 96, 4.2 salileśadidṛkṣārtham aham apyudyato divaḥ //
MBh, 5, 102, 9.1 pautrasyārthe bhavāṃstasmād guṇakeśīṃ pratīcchatu /
MBh, 5, 102, 20.2 kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama //
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 104, 22.3 kim āharāmi gurvarthaṃ bravītu bhagavān iti //
MBh, 5, 105, 3.1 kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ /
MBh, 5, 105, 18.2 pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me //
MBh, 5, 106, 15.2 śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ //
MBh, 5, 110, 18.2 na cārthenāpi mahatā śakyam etad vyapohitum //
MBh, 5, 111, 20.1 yastvayā svayam evārthaḥ pratijñāto mama dvija /
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 112, 5.2 arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam /
MBh, 5, 113, 21.1 iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām /
MBh, 5, 114, 13.1 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama /
MBh, 5, 114, 19.2 kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam //
MBh, 5, 115, 3.3 gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat //
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 115, 17.2 yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate //
MBh, 5, 116, 4.1 asyāṃ bhavān avāptārtho bhavitā pretya ceha ca /
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 117, 4.2 bhāryārthe 'varayat kanyām ṛcīkastena bhāṣitaḥ //
MBh, 5, 117, 11.2 aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai /
MBh, 5, 117, 18.2 saṃyojyārthaistathā dharmair aśvaistaiḥ samayojayat //
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 122, 5.2 abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit //
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 122, 21.2 sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate //
MBh, 5, 122, 23.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 5, 122, 32.2 dharmārthāvanurudhyante trivargāsaṃbhave narāḥ //
MBh, 5, 122, 33.2 madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate //
MBh, 5, 122, 34.2 kāmārthāvanupāyena lipsamāno vinaśyati //
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 5, 122, 45.1 na caite tava paryāptā jñāne dharmārthayostathā /
MBh, 5, 123, 4.1 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ /
MBh, 5, 123, 4.2 tam artham abhipadyasva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 123, 10.1 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ /
MBh, 5, 123, 11.1 prājñau medhāvinau dāntāvarthakāmau bahuśrutau /
MBh, 5, 123, 27.2 tvadartham abhijalpantaṃ na tavāstyaparābhavaḥ //
MBh, 5, 126, 19.1 śame hi sumahān arthastava pārthasya cobhayoḥ /
MBh, 5, 126, 29.1 dharmārthāvabhisaṃtyajya saṃrambhaṃ yo 'numanyate /
MBh, 5, 126, 39.1 kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ /
MBh, 5, 126, 48.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 126, 48.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 126, 48.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 126, 48.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 127, 10.2 na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā //
MBh, 5, 127, 23.1 kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
MBh, 5, 127, 25.1 indriyāṇi mahat prepsur niyacched arthadharmayoḥ /
MBh, 5, 127, 33.2 īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam //
MBh, 5, 127, 38.1 suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane /
MBh, 5, 127, 39.1 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham /
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 127, 53.1 na lobhād arthasaṃpattir narāṇām iha dṛśyate /
MBh, 5, 128, 10.1 tadartham abhiniṣkramya hārdikyena sahāsthitaḥ /
MBh, 5, 128, 14.1 dharmād apetam arthācca karma sādhuvigarhitam /
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
MBh, 5, 128, 45.2 govardhano dhāritaśca gavārthe bharatarṣabha //
MBh, 5, 131, 21.2 vidyāyām arthalābhe vā mātur uccāra eva saḥ //
MBh, 5, 132, 10.1 yasya hyarthābhinirvṛttau bhavantyāpyāyitāḥ pare /
MBh, 5, 132, 10.2 tasyārthasiddhir niyatā nayeṣvarthānusāriṇaḥ //
MBh, 5, 132, 10.2 tasyārthasiddhir niyatā nayeṣvarthānusāriṇaḥ //
MBh, 5, 132, 16.2 na tadā jīvitenārtho bhavitā tava saṃjaya //
MBh, 5, 132, 32.1 uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā /
MBh, 5, 133, 4.2 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt /
MBh, 5, 133, 8.2 dharmārthaguṇayuktena netareṇa kathaṃcana /
MBh, 5, 133, 22.3 abhūtvā hi bhavantyarthā bhūtvā naśyanti cāpare //
MBh, 5, 133, 23.1 amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ /
MBh, 5, 133, 26.1 yasya prāg eva viditā sarvārthānām anityatā /
MBh, 5, 133, 29.3 puruṣārtham abhipretaṃ samāhartum ihārhasi //
MBh, 5, 133, 36.1 skhalitārthaṃ punastāta saṃtyajantyapi bāndhavāḥ /
MBh, 5, 134, 11.3 tamo na vyapahanyeta sucitrārthapadākṣaram //
MBh, 5, 134, 21.2 tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam //
MBh, 5, 135, 9.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ /
MBh, 5, 135, 14.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 138, 6.3 tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā //
MBh, 5, 138, 13.1 rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ /
MBh, 5, 139, 19.1 asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana /
MBh, 5, 139, 45.2 priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā //
MBh, 5, 142, 10.1 śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam /
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 142, 14.2 karṇaśca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama //
MBh, 5, 142, 26.2 kāryārtham abhiniryāya yayau bhāgīrathīṃ prati //
MBh, 5, 142, 28.2 japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī //
MBh, 5, 144, 18.1 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ /
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 5, 145, 2.2 svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha //
MBh, 5, 145, 15.1 duryodhana nibodhedaṃ kulārthe yad bravīmi te /
MBh, 5, 145, 19.1 pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca /
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 5, 145, 33.1 viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya /
MBh, 5, 145, 35.2 apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃśca saḥ /
MBh, 5, 146, 2.1 prātīpaḥ śaṃtanustāta kulasyārthe yathotthitaḥ /
MBh, 5, 146, 2.2 tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat //
MBh, 5, 146, 13.1 bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana /
MBh, 5, 146, 20.3 atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ //
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 147, 21.2 saṃbhārān abhiṣekārthaṃ kārayāmāsa śāstrataḥ /
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 149, 41.1 mayāpi hi mahābāho tvatpriyārtham ariṃdama /
MBh, 5, 149, 74.2 guptyartham api cādiśya balaṃ tatra nyaveśayat //
MBh, 5, 151, 6.1 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ /
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 151, 20.1 yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā /
MBh, 5, 153, 17.2 yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 5, 154, 6.2 āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ /
MBh, 5, 154, 29.1 tacca me nākarod vākyaṃ tvadarthe madhusūdanaḥ /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 157, 7.1 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam /
MBh, 5, 157, 11.2 dvāvarthau yudhyamānasya tasmāt kuruta pauruṣam //
MBh, 5, 159, 6.2 śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat //
MBh, 5, 162, 24.2 arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ //
MBh, 5, 163, 1.3 tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ //
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 163, 5.2 yotsyate satataṃ rājaṃstavārthe kurusattama //
MBh, 5, 164, 26.2 tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe //
MBh, 5, 164, 32.2 kartā vimarde sumahat tvadarthe puruṣottamaḥ //
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 169, 8.2 sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ //
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 170, 22.1 ato 'haṃ tāśca kanyā vai bhrātur arthāya bhārata /
MBh, 5, 173, 4.2 pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā /
MBh, 5, 175, 20.1 satyavatyai nivedyātha vivāhārtham anantaram /
MBh, 5, 176, 31.2 uvāca tāṃ varārohāṃ niścityārthaviniścayam //
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 178, 17.3 sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate //
MBh, 5, 178, 29.1 arthe vā yadi vā dharme samartho deśakālavit /
MBh, 5, 178, 30.1 yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase /
MBh, 5, 179, 28.2 madarthaṃ tam ṛṣiṃ devī kṣamayāmāsa bhārgavam /
MBh, 5, 185, 16.1 tatastatpratighātārthaṃ brāhmam evāstram uttamam /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 188, 3.1 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ /
MBh, 5, 188, 3.1 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ /
MBh, 5, 188, 5.2 eṣa me hṛdi saṃkalpo yadartham idam udyatam //
MBh, 5, 188, 6.1 strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā /
MBh, 5, 189, 3.2 apatyārthaṃ mahārāja toṣayāmāsa śaṃkaram //
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 5, 189, 7.1 kṛto yatno mayā devi putrārthe tapasā mahān /
MBh, 5, 190, 2.2 codayāmāsa bhāryārthaṃ kanyāyāḥ putravat tadā //
MBh, 5, 190, 22.2 yanme kanyāṃ svakanyārthe mohād yācitavān asi //
MBh, 5, 191, 20.1 jānatāpi narendreṇa khyāpanārthaṃ parasya vai /
MBh, 5, 192, 4.1 tvayā ca prāg abhihitaṃ devavākyārthadarśanāt /
MBh, 5, 193, 14.2 yad vai kanyāṃ svakanyārthe vṛtavān asi durmate /
MBh, 5, 193, 18.1 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ /
MBh, 5, 193, 44.2 sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ //
MBh, 5, 193, 56.1 śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava /
MBh, 6, 4, 11.3 svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi //
MBh, 6, 4, 22.2 paścāt saṃsādhayatyarthaṃ purastāt pratiṣedhate //
MBh, 6, 7, 37.2 āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ //
MBh, 6, 8, 29.2 rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram //
MBh, 6, 10, 70.1 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ /
MBh, 6, 12, 35.2 sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ /
MBh, 6, 15, 2.2 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, 15, 29.2 duryodhanahitārthāya ke tadāsya puro 'bhavan //
MBh, 6, 15, 43.2 ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ //
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 17, 6.2 yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 6, 19, 25.2 virāṭam anvayāt paścāt pāṇḍavārthe parākramī //
MBh, 6, 21, 9.1 etam evārtham āśritya yuddhe devāsure 'bravīt /
MBh, 6, BhaGī 1, 7.2 nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te //
MBh, 6, BhaGī 1, 9.1 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ /
MBh, 6, BhaGī 1, 33.1 yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca /
MBh, 6, BhaGī 2, 5.2 hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān //
MBh, 6, BhaGī 2, 27.2 tasmādaparihārye 'rthe na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 46.1 yāvānartha udapāne sarvataḥ saṃplutodake /
MBh, 6, BhaGī 2, 58.2 indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā //
MBh, 6, BhaGī 2, 68.2 indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā //
MBh, 6, BhaGī 3, 6.2 indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate //
MBh, 6, BhaGī 3, 9.1 yajñārthātkarmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ /
MBh, 6, BhaGī 3, 9.2 tadarthaṃ karma kaunteya muktasaṅgaḥ samācara //
MBh, 6, BhaGī 3, 18.1 naiva tasya kṛtenārtho nākṛteneha kaścana /
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 3, 34.1 indriyasyendriyasyārthe rāgadveṣau vyavasthitau /
MBh, 6, BhaGī 4, 8.2 dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //
MBh, 6, BhaGī 5, 9.2 indriyāṇīndriyārtheṣu vartanta iti dhārayan //
MBh, 6, BhaGī 6, 4.1 yadā hi nendriyārtheṣu na karmasvanuṣajjate /
MBh, 6, BhaGī 7, 16.2 ārto jijñāsurarthārthī jñānī ca bharatarṣabha //
MBh, 6, BhaGī 10, 11.1 teṣāmevānukampārthamahamajñānajaṃ tamaḥ /
MBh, 6, BhaGī 11, 42.1 yaccāvahāsārthamasatkṛto 'si vihāraśayyāsanabhojaneṣu /
MBh, 6, BhaGī 12, 10.2 madarthamapi karmāṇi kurvansiddhimavāpsyasi //
MBh, 6, BhaGī 13, 8.1 indriyārtheṣu vairāgyamanahaṃkāra eva ca /
MBh, 6, BhaGī 13, 11.1 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 6, BhaGī 17, 12.1 abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat /
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 6, BhaGī 17, 19.2 parasyotsādanārthaṃ vā tattāmasamudāhṛtam //
MBh, 6, BhaGī 17, 21.1 yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ /
MBh, 6, BhaGī 18, 32.2 sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, 41, 22.2 yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ //
MBh, 6, 41, 36.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 36.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 36.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 41, 38.3 yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ //
MBh, 6, 41, 39.3 kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam //
MBh, 6, 41, 51.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 51.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 51.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 52.2 yotsyāmi kauravasyārthe tavāśāsyo jayo mayā //
MBh, 6, 41, 53.3 yudhyasva kauravasyārthe vara eṣa vṛto mayā //
MBh, 6, 41, 66.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 66.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 66.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 67.1 teṣām arthe mahārāja yoddhavyam iti me matiḥ /
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 41, 77.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 77.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 77.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 41, 84.2 tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ //
MBh, 6, 41, 91.2 yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha //
MBh, 6, 43, 57.2 abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī //
MBh, 6, 45, 29.2 rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ //
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 6, 55, 69.1 so 'haṃ bhīṣmaṃ nihanmyadya pāṇḍavārthāya daṃśitaḥ /
MBh, 6, 60, 15.2 putrasya te mahārāja vadhārthaṃ bharatarṣabha //
MBh, 6, 61, 24.1 duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ /
MBh, 6, 61, 46.2 viśveśvara mahābāho jaya lokārthatatpara //
MBh, 6, 61, 50.2 bhūtārthatattva lokeśa jaya bhūtavibhāvana //
MBh, 6, 61, 63.1 dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca /
MBh, 6, 61, 63.2 jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho //
MBh, 6, 62, 7.2 jagato 'nugrahārthāya yācito me jagatpatiḥ //
MBh, 6, 62, 8.2 asurāṇāṃ vadhārthāya saṃbhavasva mahītale //
MBh, 6, 62, 10.1 teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī /
MBh, 6, 62, 23.1 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ /
MBh, 6, 62, 28.1 etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam /
MBh, 6, 64, 13.2 yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau //
MBh, 6, 72, 23.1 athavā pāṇḍavārthāya devāstatra samāgatāḥ /
MBh, 6, 73, 63.2 duryodhanahitārthāya bhartṛpiṇḍam anusmaran //
MBh, 6, 76, 8.2 icchāmi dātuṃ vijayaṃ sukhaṃ ca na cātmānaṃ chādaye 'haṃ tvadarthe //
MBh, 6, 76, 11.1 raṇe tavārthāya mahānubhāva na jīvitaṃ rakṣyatamaṃ mamādya /
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 77, 6.2 nānādeśasamutpannās tvadarthe yoddhum udyatāḥ //
MBh, 6, 77, 7.1 ete cānye ca bahavastvadarthe tyaktajīvitāḥ /
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 80, 11.2 lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā //
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 86, 8.1 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām /
MBh, 6, 89, 9.2 teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ //
MBh, 6, 91, 14.2 tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam //
MBh, 6, 92, 5.1 arthahetor naraśreṣṭha kriyate karma kutsitam /
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 93, 25.1 āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ /
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 99, 15.1 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ /
MBh, 6, 100, 10.2 trigartādhipater arthe jīvitasya viśāṃ pate //
MBh, 6, 100, 12.2 prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ //
MBh, 6, 103, 32.2 madarthā bhavadarthā ye ye madīyāstavaiva te //
MBh, 6, 103, 32.2 madarthā bhavadarthā ye ye madīyāstavaiva te //
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 6, 103, 43.1 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt /
MBh, 6, 103, 44.2 mantrayiṣye tavārthāya na tu yotsye kathaṃcana /
MBh, 6, 103, 44.3 duryodhanārthe yotsyāmi satyam etad iti prabho //
MBh, 6, 103, 45.2 tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ /
MBh, 6, 109, 45.2 arjunasya vadhārthāya bhīmasenasya cobhayoḥ //
MBh, 6, 111, 43.2 anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire //
MBh, 6, 112, 8.1 bhīṣmasya nidhanārthāya pārthasya vijayāya ca /
MBh, 6, 115, 1.3 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, 115, 43.2 atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit //
MBh, 6, 116, 18.1 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna /
MBh, 6, 117, 15.2 tasyārthe kururājasya rājāno mṛditā yudhi //
MBh, 6, 117, 23.2 sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa /
MBh, 6, 117, 24.1 avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum /
MBh, 7, 5, 22.2 vīryād dākṣyād adhṛṣyatvād arthajñānānnayājjayāt //
MBh, 7, 5, 34.2 vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm /
MBh, 7, 8, 13.2 yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ //
MBh, 7, 9, 48.2 astrārtham avasan bhīṣme bibhrato vratam uttamam //
MBh, 7, 9, 70.1 ete cānye ca bahavo yeṣām arthāya saṃjaya /
MBh, 7, 9, 73.2 tānyahaṃ kīrtayiṣyāmi bhaktyā sthairyārtham ātmanaḥ //
MBh, 7, 10, 32.2 api vā hyeṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya //
MBh, 7, 10, 33.1 sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ /
MBh, 7, 10, 34.2 vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyācchastram uttamam //
MBh, 7, 10, 50.1 anyathā cintitā hyarthā naraistāta manasvibhiḥ /
MBh, 7, 10, 51.1 tasmād aparihārye 'rthe samprāpte kṛcchra uttame /
MBh, 7, 11, 8.2 na vadhārthaṃ sudurdharṣa varam adya prayācasi //
MBh, 7, 11, 19.1 tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit /
MBh, 7, 11, 30.2 tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ //
MBh, 7, 15, 25.1 taṃ śūram āryavratinam astrārthakṛtaniśramam /
MBh, 7, 16, 21.2 samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam //
MBh, 7, 16, 47.2 kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva //
MBh, 7, 23, 2.2 tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ //
MBh, 7, 23, 14.1 yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ /
MBh, 7, 24, 13.1 yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham /
MBh, 7, 24, 28.2 pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam //
MBh, 7, 24, 28.2 pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam //
MBh, 7, 24, 30.2 siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam //
MBh, 7, 28, 23.1 caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ /
MBh, 7, 28, 27.2 prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛṇu //
MBh, 7, 28, 30.2 narakasyābhirakṣārthaṃ nainaṃ kaścid vadhiṣyati //
MBh, 7, 28, 35.2 yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā //
MBh, 7, 29, 25.1 ambhasastasya nāśārtham ādityāstram athārjunaḥ /
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 41, 12.1 indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ /
MBh, 7, 49, 9.1 kiṃsvid vayam apetārtham aśliṣṭam asamañjasam /
MBh, 7, 50, 78.1 āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ /
MBh, 7, 54, 6.2 kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye //
MBh, 7, 56, 25.2 arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ //
MBh, 7, 56, 26.2 dhanaṃjayārthaṃ samare parākrāntasya dāruka //
MBh, 7, 56, 28.2 mayā kruddhena samare pāṇḍavārthe nipātitām //
MBh, 7, 57, 11.1 matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta /
MBh, 7, 57, 15.2 hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ //
MBh, 7, 57, 63.1 tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ /
MBh, 7, 57, 67.1 nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam /
MBh, 7, 58, 3.2 kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ //
MBh, 7, 58, 7.2 utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ //
MBh, 7, 60, 6.2 āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam //
MBh, 7, 61, 21.2 āgataḥ sarvabhūtānām anukampārtham acyutaḥ //
MBh, 7, 61, 23.3 hitārtham abhijalpantaṃ na tathāstyaparājayaḥ //
MBh, 7, 61, 34.2 tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam //
MBh, 7, 62, 10.2 arthe niviśamānasya viṣamiśraṃ yathā madhu //
MBh, 7, 63, 20.2 sindhurājārthasiddhyartham agrānīke vyavasthitau //
MBh, 7, 63, 20.2 sindhurājārthasiddhyartham agrānīke vyavasthitau //
MBh, 7, 68, 9.2 arjunasya vadhaprepsū putrārthe tava dhanvinau //
MBh, 7, 69, 67.2 tavādya deharakṣārthaṃ mantreṇa nṛpasattama //
MBh, 7, 70, 43.2 prāṇāṃstyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi //
MBh, 7, 71, 13.2 indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara //
MBh, 7, 75, 30.2 yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat //
MBh, 7, 76, 36.2 sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava //
MBh, 7, 78, 6.2 tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ //
MBh, 7, 78, 10.2 śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā //
MBh, 7, 79, 21.2 jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan //
MBh, 7, 80, 30.2 kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ //
MBh, 7, 85, 46.2 kuru kṛcchre sahāyārtham arjunasya nararṣabha //
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 85, 58.1 asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ /
MBh, 7, 85, 59.2 sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani //
MBh, 7, 85, 66.1 satyasya ca mahābāho anukampārtham eva ca /
MBh, 7, 85, 74.2 ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ //
MBh, 7, 85, 84.2 mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava //
MBh, 7, 86, 3.2 nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram //
MBh, 7, 86, 5.1 na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃcana /
MBh, 7, 86, 20.1 sa tvam adya mahābāho priyārthaṃ mama mādhava /
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 7, 87, 9.1 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho /
MBh, 7, 87, 25.2 madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt //
MBh, 7, 87, 26.1 etān pramathya saṃgrāme priyārthaṃ tava kaurava /
MBh, 7, 87, 31.2 madartham adya saṃyattā duryodhanavaśānugāḥ //
MBh, 7, 87, 44.2 yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ //
MBh, 7, 89, 30.1 dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam /
MBh, 7, 90, 18.2 vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe //
MBh, 7, 91, 13.2 duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ /
MBh, 7, 98, 21.2 ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam //
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 102, 37.2 arjunārthaṃ mahābāho sātvatasya ca kāraṇāt //
MBh, 7, 103, 25.2 saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī //
MBh, 7, 103, 38.1 kauravān sahitān sarvān gograhārthe samāgatān /
MBh, 7, 103, 48.2 śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ //
MBh, 7, 113, 13.1 nūnaṃ pārthārtham evāsmānmohayanti divaukasaḥ /
MBh, 7, 114, 49.2 asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ //
MBh, 7, 114, 62.3 rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha //
MBh, 7, 114, 75.2 yogyastāḍayituṃ krodhād bhojanārthaṃ vṛkodara //
MBh, 7, 115, 8.2 dhanaṃjayārthe yat tasya kuśalo hyasi saṃjaya //
MBh, 7, 117, 20.2 dviradāviva saṃkruddhau vāśitārthe madotkaṭau //
MBh, 7, 117, 61.2 eṣa tvasukaraṃ karma yādavārthe karomyaham //
MBh, 7, 118, 13.1 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā /
MBh, 7, 119, 10.1 tatra vai devakīṃ devīṃ vasudevārtham āptavān /
MBh, 7, 120, 29.2 tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ //
MBh, 7, 120, 41.1 saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam /
MBh, 7, 120, 66.1 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam /
MBh, 7, 122, 33.3 tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan //
MBh, 7, 122, 54.1 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe /
MBh, 7, 125, 14.1 ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ /
MBh, 7, 125, 20.2 madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham //
MBh, 7, 125, 21.2 anyān bahūṃśca suhṛdo jīvitārtho 'dya ko mama //
MBh, 7, 125, 22.1 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ /
MBh, 7, 125, 29.2 mitrārthe yojayatyenaṃ tasya so 'rtho 'vasīdati //
MBh, 7, 125, 29.2 mitrārthe yojayatyenaṃ tasya so 'rtho 'vasīdati //
MBh, 7, 125, 32.2 hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā //
MBh, 7, 125, 33.1 na hi me jīvitenārthastān ṛte puruṣarṣabhān /
MBh, 7, 126, 35.1 dharmārthakāmakuśalo dharmārthāvapyapīḍayan /
MBh, 7, 126, 35.1 dharmārthakāmakuśalo dharmārthāvapyapīḍayan /
MBh, 7, 132, 5.1 daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam /
MBh, 7, 132, 8.1 tatastu sātyaker arthe bhīmaseno navaṃ dṛḍham /
MBh, 7, 132, 12.1 bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 7, 133, 38.2 yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ //
MBh, 7, 133, 40.3 yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ //
MBh, 7, 133, 42.2 aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ /
MBh, 7, 133, 50.1 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ /
MBh, 7, 133, 50.2 etam artham ahaṃ jñātvā tato garjāmi gautama //
MBh, 7, 133, 64.3 duryodhanahitārthāya jayo daive pratiṣṭhitaḥ //
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 134, 16.2 vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ //
MBh, 7, 134, 72.2 dharmarājapriyārthaṃ vā draupadyā vā na vidma tat //
MBh, 7, 135, 7.1 ātmārthaṃ yudhyamānāste samarthāḥ pāṇḍunandanāḥ /
MBh, 7, 135, 9.1 ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ /
MBh, 7, 135, 10.3 pāṇḍaveyaiśca saṃgrāme tvatpriyārtham ariṃdama //
MBh, 7, 137, 24.1 daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam /
MBh, 7, 137, 25.1 tatastu sātvatasyārthe bhaimasenir navaṃ dṛḍham /
MBh, 7, 141, 27.2 priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat //
MBh, 7, 142, 20.1 virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam /
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 145, 65.1 priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān /
MBh, 7, 147, 29.2 āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana //
MBh, 7, 148, 34.2 tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca //
MBh, 7, 148, 48.1 etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ /
MBh, 7, 152, 47.2 sa bhīmasenarakṣārthaṃ haiḍimbaṃ pratyacodayat //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 156, 1.2 katham asmaddhitārthaṃ te kaiśca yogair janārdana /
MBh, 7, 156, 8.2 asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm //
MBh, 7, 156, 10.2 pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat //
MBh, 7, 156, 17.1 tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ /
MBh, 7, 156, 21.1 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani /
MBh, 7, 156, 22.2 vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām //
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 7, 157, 12.2 amoghāyā vighātārthaṃ rājan durmantrite tava //
MBh, 7, 157, 18.2 etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ //
MBh, 7, 158, 9.2 pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 7, 158, 30.2 madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā //
MBh, 7, 159, 33.2 manasaśca priyān arthān vīra kṣipram avāpnuhi //
MBh, 7, 160, 28.1 gaccha tvam api kaunteyam ātmārthebhyo hi māciram /
MBh, 7, 161, 7.3 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 7, 163, 25.2 āmiṣārthaṃ mahārāja gagane śyenayor iva //
MBh, 7, 163, 30.2 tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ //
MBh, 7, 164, 95.2 trayāṇām api lokānām aiśvaryārthe kathaṃcana //
MBh, 7, 164, 99.2 anṛtaṃ jīvitasyārthe vadanna spṛśyate 'nṛtaiḥ //
MBh, 7, 165, 31.1 ekasyārthe bahūn hatvā putrasyādharmavid yathā /
MBh, 7, 165, 116.2 yasyārthe śastram ādhatse yam avekṣya ca jīvasi /
MBh, 7, 166, 30.1 yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ /
MBh, 7, 167, 22.2 droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ //
MBh, 7, 167, 24.2 nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā //
MBh, 7, 167, 47.2 kṛto hyanāryair asmābhī rājyārthe laghubuddhibhiḥ //
MBh, 7, 167, 50.2 ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam //
MBh, 7, 168, 28.2 tadartham aham utpannaḥ pāñcālyasya suto 'nalāt //
MBh, 7, 168, 31.2 jānan dharmārthatattvajñaḥ kim arjuna vigarhase //
MBh, 7, 169, 12.2 vadhyastvaṃ na tvayārtho 'sti muhūrtam api jīvatā //
MBh, 7, 170, 33.2 kavacena tathā yukto rakṣārthaṃ saindhavasya ca //
MBh, 7, 170, 36.2 hatastadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ //
MBh, 7, 171, 1.3 tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot //
MBh, 7, 171, 13.2 nārāyaṇāstraśāntyarthaṃ naranārāyaṇau balāt //
MBh, 7, 172, 50.2 mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt /
MBh, 7, 172, 51.2 ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt //
MBh, 7, 172, 81.2 lokayātrāvidhānārthaṃ saṃjāyete yuge yuge //
MBh, 8, 1, 48.1 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati /
MBh, 8, 4, 39.2 tvadarthe saṃparākrāntau nihatau savyasācinā //
MBh, 8, 4, 41.2 parākramantau mitrārthe gatau vaivasvatakṣayam //
MBh, 8, 4, 61.2 parākramantau mitrārthe droṇena nihatau raṇe //
MBh, 8, 4, 66.2 parākramantau mitrārthe droṇena vinipātitau //
MBh, 8, 4, 81.2 pāṇḍavārthe parākrānto gamito yamasādanam //
MBh, 8, 4, 91.2 sa vīryavān droṇaputras tarasvī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 92.2 svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 95.2 durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe //
MBh, 8, 4, 96.2 gāndhārarājaḥ svabalena yukto vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 102.2 patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 4, 106.3 itīdam abhigacchāmi vyaktam arthābhipattitaḥ //
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 5, 40.1 ko hi me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 8, 5, 56.1 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ /
MBh, 8, 5, 57.1 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ /
MBh, 8, 5, 107.1 tau hi vīrau maheṣvāsau madarthe kurusattamau /
MBh, 8, 5, 107.2 bhīṣmadroṇau hatau śrutvā ko nvartho jīvitena me //
MBh, 8, 6, 12.1 rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ /
MBh, 8, 6, 14.2 sunītair iha sarvārthair daivam apy anulomyate //
MBh, 8, 12, 8.2 vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ /
MBh, 8, 14, 5.1 vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā /
MBh, 8, 14, 54.1 jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo 'rjuna /
MBh, 8, 22, 36.2 indrārtham abhikāmena nirmitaṃ viśvakarmaṇā //
MBh, 8, 22, 43.1 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ /
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 8, 23, 4.1 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi /
MBh, 8, 23, 34.2 lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi //
MBh, 8, 23, 41.2 abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam //
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 24, 13.2 puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram /
MBh, 8, 24, 70.2 dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram /
MBh, 8, 24, 75.1 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ /
MBh, 8, 24, 130.1 śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam /
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 25, 9.1 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava /
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 8, 27, 94.2 tadarthe hi mama prāṇā yac ca me vidyate vasu //
MBh, 8, 27, 99.1 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api /
MBh, 8, 29, 21.1 avocas tvaṃ pāṇḍavārthe 'priyāṇi pradharṣayan māṃ mūḍhavat pāpakarman /
MBh, 8, 29, 22.2 tasyārthasiddhim abhikāṅkṣamāṇas tam abhyeṣye yatra naikāntyam asti //
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 29, 38.2 tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe //
MBh, 8, 30, 2.1 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi /
MBh, 8, 30, 6.1 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa /
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 34, 7.2 duryodhanasya prītyarthaṃ rādheyena durātmanā //
MBh, 8, 38, 32.2 āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa //
MBh, 8, 39, 2.2 darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat //
MBh, 8, 43, 32.2 diśo viprekṣate sarvās tvadartham iti me matiḥ //
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 8, 46, 27.2 sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā //
MBh, 8, 46, 33.1 yaḥ sarvataḥ paryapatat tvadarthe madānvito garvitaḥ sūtaputraḥ /
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 49, 11.3 etadarthaṃ mayā khaḍgo gṛhīto yadunandana //
MBh, 8, 49, 34.3 yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ //
MBh, 8, 49, 49.2 prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam //
MBh, 8, 49, 53.3 adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ //
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 89.2 prabrūhi satyaṃ punar uttaraṃ vidher vacaḥ pravakṣyāmy aham arthasiddhaye //
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 50, 17.2 prāṇān eva parityakṣye jīvitārtho hi ko mama //
MBh, 8, 50, 64.2 hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya //
MBh, 8, 50, 64.2 hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya //
MBh, 8, 51, 20.1 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha /
MBh, 8, 51, 60.2 dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ /
MBh, 8, 51, 100.1 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān /
MBh, 8, 55, 22.2 garuḍasyeva patataḥ pannagārthe yathā purā //
MBh, 8, 57, 17.2 tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ //
MBh, 8, 59, 45.2 vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām //
MBh, 8, 60, 21.2 nirudyamās tasthur amitramardanā yathendriyārthātmavatā parājitāḥ //
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 8, 66, 5.2 raudraṃ śaraṃ saṃyati supradhautaṃ pārthārtham atyarthacirāya guptam //
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 8, 68, 12.1 avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ /
MBh, 8, 68, 45.1 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ /
MBh, 9, 1, 23.2 tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati //
MBh, 9, 2, 21.2 madartham udyatāḥ sarve prāṇāṃstyaktvā raṇe prabho //
MBh, 9, 3, 40.1 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ /
MBh, 9, 4, 11.2 kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet //
MBh, 9, 4, 18.2 ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye /
MBh, 9, 4, 39.1 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ /
MBh, 9, 4, 42.1 ye madarthe hatāḥ śūrāsteṣāṃ kṛtam anusmaran /
MBh, 9, 5, 25.3 tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca //
MBh, 9, 6, 17.3 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava //
MBh, 9, 7, 4.2 bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpyudīryatām //
MBh, 9, 10, 49.2 jaghāna guhyakān kruddho mandārārthe mahābalaḥ /
MBh, 9, 11, 44.1 bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ /
MBh, 9, 15, 16.2 kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ //
MBh, 9, 15, 20.2 madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau //
MBh, 9, 15, 44.1 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ /
MBh, 9, 23, 34.2 pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam //
MBh, 9, 28, 35.2 kim anena gṛhītena nānenārtho 'sti jīvatā //
MBh, 9, 28, 80.1 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat /
MBh, 9, 29, 22.2 māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā //
MBh, 9, 29, 43.2 saṃstabhya salilaṃ śete yasyārthe paritapyase //
MBh, 9, 30, 41.2 yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana /
MBh, 9, 30, 56.1 dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ /
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 9, 34, 20.3 bubhukṣitānām arthāya kᄆptam annaṃ samantataḥ //
MBh, 9, 34, 23.2 pūjārthaṃ tatra kᄆptāni viprāṇāṃ sukham icchatām //
MBh, 9, 34, 41.1 nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata /
MBh, 9, 34, 56.2 yatnaṃ cāpyakarod rājanmokṣārthaṃ tasya yakṣmaṇaḥ //
MBh, 9, 35, 14.2 yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ //
MBh, 9, 35, 14.2 yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ //
MBh, 9, 36, 35.2 ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām //
MBh, 9, 36, 50.2 darśayāmāsa rājendra teṣām arthe sarasvatī //
MBh, 9, 36, 52.1 tato nivṛtya rājendra teṣām arthe sarasvatī /
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 37, 14.2 pitāmahārthaṃ sambhūtā tuṣṭyarthaṃ ca manīṣiṇām //
MBh, 9, 37, 14.2 pitāmahārthaṃ sambhūtā tuṣṭyarthaṃ ca manīṣiṇām //
MBh, 9, 37, 17.2 samāgatānāṃ rājendra sahāyārthaṃ mahātmanām /
MBh, 9, 37, 36.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 9, 37, 37.2 surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata //
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 4.1 tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ /
MBh, 9, 40, 16.1 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā /
MBh, 9, 40, 23.2 mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim //
MBh, 9, 41, 20.1 sābhigamya vasiṣṭhaṃ tu imam artham acodayat /
MBh, 9, 42, 20.2 mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ //
MBh, 9, 42, 23.2 mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan //
MBh, 9, 42, 26.1 etam artham abhijñāya devarājaḥ śatakratuḥ /
MBh, 9, 42, 33.2 pitāmahāya saṃtapta evam arthaṃ nyavedayat //
MBh, 9, 43, 44.2 asmatpriyārthaṃ deveśa sadṛśaṃ dātum arhasi //
MBh, 9, 43, 50.2 abhiṣekārtham ājagmuḥ śailendraṃ sahitāstataḥ //
MBh, 9, 44, 16.2 te kumārābhiṣekārthaṃ samājagmustatastataḥ //
MBh, 9, 47, 12.2 yadartham ayam ārambhastava kalyāṇi hṛdgataḥ //
MBh, 9, 47, 18.1 tasyā jijñāsanārthaṃ sa bhagavān pākaśāsanaḥ /
MBh, 9, 47, 29.2 vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila //
MBh, 9, 47, 47.2 yathā tvayā mahābhāge madarthaṃ saṃśitavrate //
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 9, 49, 24.3 jijñāsārthaṃ tadā bhikṣor jaigīṣavyasya devalaḥ //
MBh, 9, 49, 46.2 śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata /
MBh, 9, 50, 7.1 pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ /
MBh, 9, 50, 35.2 vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam //
MBh, 9, 50, 50.2 tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ //
MBh, 9, 53, 25.1 priyān prāṇān parityajya priyārthaṃ kauravasya vai /
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 9, 56, 15.2 mārjārāviva bhakṣārthe tatakṣāte muhur muhuḥ //
MBh, 9, 57, 12.2 ślokastattvārthasahitastanme nigadataḥ śṛṇu //
MBh, 9, 59, 17.3 arthaścātyarthalubdhasya kāmaścātiprasaṅginaḥ //
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 18.2 dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute //
MBh, 9, 60, 33.1 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca /
MBh, 9, 61, 34.2 asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ //
MBh, 9, 61, 35.2 vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ //
MBh, 9, 62, 2.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati /
MBh, 9, 62, 17.1 tvayā devāsure yuddhe vadhārtham amaradviṣām /
MBh, 9, 62, 25.2 gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama //
MBh, 9, 62, 45.2 yathā mūḍho bhavān pūrvam asminn arthe samudyate //
MBh, 9, 62, 57.2 dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam /
MBh, 10, 1, 29.2 tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam //
MBh, 10, 1, 47.1 tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet /
MBh, 10, 1, 47.1 tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet /
MBh, 10, 1, 50.1 asminn arthe purā gītau śrūyete dharmacintakaiḥ /
MBh, 10, 1, 50.2 ślokau nyāyam avekṣadbhistattvārthaṃ tattvadarśibhiḥ //
MBh, 10, 1, 56.2 yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha //
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 4.1 tābhyām ubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ /
MBh, 10, 2, 9.1 tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha /
MBh, 10, 2, 20.1 daivatebhyo namaskṛtya yastvarthān samyag īhate /
MBh, 10, 2, 24.1 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ /
MBh, 10, 2, 25.1 so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā /
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 2, 33.1 anārambhāt tu kāryāṇāṃ nārthaḥ sampadyate kvacit /
MBh, 10, 3, 1.2 kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham /
MBh, 10, 3, 9.2 bheṣajaṃ kurute yogāt praśamārtham ihābhibho //
MBh, 10, 3, 10.1 evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ /
MBh, 10, 4, 21.2 arthāṃścintayataścāpi kāmayānasya vā punaḥ //
MBh, 10, 5, 1.3 nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ //
MBh, 10, 5, 2.2 na ca kiṃcana jānāti so 'pi dharmārthaniścayam //
MBh, 10, 9, 17.1 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram /
MBh, 10, 9, 40.1 tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te /
MBh, 10, 10, 10.1 durvidā gatir arthānām api ye divyacakṣuṣaḥ /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 10, 10, 19.2 pramattam arthā hi naraṃ samantāt tyajantyanarthāśca samāviśanti //
MBh, 10, 13, 11.1 krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam /
MBh, 10, 13, 19.2 sarvalokapramohārthaṃ tad astraṃ pramumoca ha //
MBh, 10, 15, 24.1 etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ /
MBh, 10, 16, 27.1 prayāṇe vāsudevasya śamārtham asitekṣaṇe /
MBh, 10, 17, 25.1 tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha /
MBh, 11, 1, 23.3 svārthaśca na kṛtaḥ kaścil lubdhena phalagṛddhinā //
MBh, 11, 1, 28.2 yathā nātītam arthaṃ vai paścāttāpena yujyate //
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 11, 3, 15.1 yathā ca salile rājan krīḍārtham anusaṃcaran /
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 11, 8, 7.1 putranāśe 'rthanāśe ca jñātisaṃbandhinām api /
MBh, 11, 8, 12.2 śrutavān asi medhāvī dharmārthakuśalastathā //
MBh, 11, 8, 21.2 kāryārtham upasaṃprāptā devatānāṃ samīpataḥ //
MBh, 11, 8, 25.1 tasyārthe pṛthivīpālāḥ kurukṣetre samāgatāḥ /
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 11, 8, 29.3 etam arthaṃ mahābāho nārado veda tattvataḥ //
MBh, 11, 8, 36.1 eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ /
MBh, 11, 12, 1.2 tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ /
MBh, 11, 15, 4.1 na hi me jīvitenārtho na rājyena dhanena vā /
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 11, 16, 46.1 āsām aparipūrṇārthaṃ niśamya paridevitam /
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 12, 2, 24.1 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam /
MBh, 12, 4, 3.2 rājānaḥ śataśastatra kanyārthaṃ samupāgaman //
MBh, 12, 4, 5.2 samāpetur nṛpatayaḥ kanyārthe nṛpasattama //
MBh, 12, 5, 8.2 tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale //
MBh, 12, 7, 4.1 amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila /
MBh, 12, 7, 4.1 amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila /
MBh, 12, 7, 9.2 samparityajya jīvāmo hīnārthā hatabāndhavāḥ //
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair vā kurūttama //
MBh, 12, 8, 9.2 dharmārthāvakhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase //
MBh, 12, 8, 16.1 arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ /
MBh, 12, 8, 17.2 prāṇayātrā hi lokasya vinārthaṃ na prasidhyati //
MBh, 12, 8, 18.1 arthena hi vihīnasya puruṣasyālpamedhasaḥ /
MBh, 12, 8, 19.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
MBh, 12, 8, 19.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
MBh, 12, 8, 19.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
MBh, 12, 8, 19.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
MBh, 12, 8, 20.1 adhanenārthakāmena nārthaḥ śakyo vivitsatā /
MBh, 12, 8, 20.1 adhanenārthakāmena nārthaḥ śakyo vivitsatā /
MBh, 12, 8, 20.2 arthair arthā nibadhyante gajair iva mahāgajāḥ //
MBh, 12, 8, 20.2 arthair arthā nibadhyante gajair iva mahāgajāḥ //
MBh, 12, 8, 21.2 arthād etāni sarvāṇi pravartante narādhipa //
MBh, 12, 10, 1.3 anuvākahatābuddhir naiṣā tattvārthadarśinī //
MBh, 12, 10, 16.1 agatīn kāgatīn asmānnaṣṭārthān arthasiddhaye /
MBh, 12, 10, 16.1 agatīn kāgatīn asmānnaṣṭārthān arthasiddhaye /
MBh, 12, 11, 16.2 mūḍhānām arthahīnānāṃ teṣām enastu vidyate //
MBh, 12, 11, 27.1 tataste tad vacaḥ śrutvā tasya dharmārthasaṃhitam /
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 12, 20.1 vīrudhaścaiva vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ /
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 15, 3.1 dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa /
MBh, 12, 15, 10.1 asaṃmohāya martyānām arthasaṃrakṣaṇāya ca /
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 15, 36.2 adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca //
MBh, 12, 15, 48.1 arthe sarve samārambhāḥ samāyattā na saṃśayaḥ /
MBh, 12, 15, 49.1 lokayātrārtham eveha dharmapravacanaṃ kṛtam /
MBh, 12, 18, 3.1 utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram /
MBh, 12, 18, 20.3 dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati //
MBh, 12, 18, 22.2 saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat //
MBh, 12, 18, 29.2 ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam //
MBh, 12, 18, 31.1 parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ /
MBh, 12, 18, 33.1 aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat /
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 19, 3.2 śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana //
MBh, 12, 19, 4.1 śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ /
MBh, 12, 19, 21.2 katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi //
MBh, 12, 21, 13.2 kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit //
MBh, 12, 21, 18.2 gobrāhmaṇārthaṃ yuddhena samprāptā gatim uttamām //
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 25, 5.1 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata /
MBh, 12, 26, 6.2 mūrkho 'pi prāpnoti kadācid arthān kālo hi kāryaṃ prati nirviśeṣaḥ //
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 27, 31.2 na ca prajñālam arthebhyo na sukhebhyo 'pyalaṃ dhanam //
MBh, 12, 28, 17.2 avarjanīyāste 'rthā vai kāṅkṣitāśca tato 'nyathā //
MBh, 12, 28, 18.2 arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate //
MBh, 12, 28, 32.1 iti kālena sarvārthānīpsitānīpsitāni ca /
MBh, 12, 29, 17.3 saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ //
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 29, 138.3 rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham //
MBh, 12, 31, 16.3 devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi //
MBh, 12, 31, 31.2 dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata //
MBh, 12, 34, 12.2 tadartham iṣyate rājan prāyaścittaṃ tad ācara //
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 35, 22.1 gurutalpaṃ hi gurvarthe na dūṣayati mānavam /
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 35, 25.2 gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca //
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 36, 7.2 brāhmaṇārthe hato yuddhe mucyate brahmahatyayā //
MBh, 12, 36, 19.2 gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt //
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 37, 12.2 ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā /
MBh, 12, 37, 42.2 śatrur arthaharo mūrkho na lokān prāptum arhati //
MBh, 12, 38, 16.1 sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit /
MBh, 12, 38, 24.1 priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām /
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 39, 20.2 śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā //
MBh, 12, 41, 5.1 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat /
MBh, 12, 47, 31.2 dharmārthavyavahārāṅgaistasmai satyātmane namaḥ //
MBh, 12, 47, 48.2 sargasya rakṣaṇārthāya tasmai mohātmane namaḥ //
MBh, 12, 49, 8.2 putrārthe śrapayāmāsa caruṃ gādhestathaiva ca //
MBh, 12, 49, 43.2 samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ //
MBh, 12, 49, 57.1 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ /
MBh, 12, 49, 76.2 madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā //
MBh, 12, 50, 35.1 ye ca kecana loke 'smin arthāḥ saṃśayakārakāḥ /
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 12, 52, 1.2 tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 12, 52, 5.2 dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ //
MBh, 12, 52, 5.2 dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ //
MBh, 12, 52, 14.3 mahāvīrye mahāsattve sthite sarvārthadarśini //
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi vā /
MBh, 12, 54, 21.1 caturṣvāśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ /
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 56, 8.1 tad agre rājadharmāṇām arthatattvaṃ pitāmaha /
MBh, 12, 56, 14.2 na hyutthānam ṛte daivaṃ rājñām arthaprasiddhaye //
MBh, 12, 56, 38.2 asmin arthe mahārāja tanme nigadataḥ śṛṇu //
MBh, 12, 57, 13.1 guptamantro jitakrodhaḥ śāstrārthagataniścayaḥ /
MBh, 12, 57, 13.2 dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ //
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 58, 19.1 rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ /
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 58, 20.2 dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām //
MBh, 12, 59, 29.2 yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ //
MBh, 12, 59, 30.2 caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ //
MBh, 12, 59, 36.1 mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca /
MBh, 12, 59, 38.2 vijayo dharmayuktaśca tathārthavijayaśca ha //
MBh, 12, 59, 54.2 arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā //
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 59, 72.1 dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ /
MBh, 12, 59, 72.2 upāyaścārthalipsā ca vividhā bhūridakṣiṇāḥ //
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 107.1 susūkṣmā me samutpannā buddhir dharmārthadarśinī /
MBh, 12, 59, 108.1 yanmāṃ bhavanto vakṣyanti kāryam arthasamanvitam /
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 59, 134.1 śriyaḥ sakāśād arthaśca jāto dharmeṇa pāṇḍava /
MBh, 12, 59, 134.2 atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā //
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 61, 14.1 satyārjavaṃ cātithipūjanaṃ ca dharmastathārthaśca ratiśca dāre /
MBh, 12, 63, 1.3 śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya //
MBh, 12, 64, 10.1 atra te vartayiṣyāmi dharmam arthaviniścayam /
MBh, 12, 65, 5.1 sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt /
MBh, 12, 65, 7.1 nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān /
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 65, 30.2 sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatram icchati //
MBh, 12, 66, 12.2 prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 67, 12.2 na dhanārtho na dārārthasteṣāṃ yeṣām arājakam //
MBh, 12, 67, 12.2 na dhanārtho na dārārthasteṣāṃ yeṣām arājakam //
MBh, 12, 67, 19.1 viśvāsanārthaṃ varṇānāṃ sarveṣām aviśeṣataḥ /
MBh, 12, 69, 15.2 lipsur vā kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ //
MBh, 12, 69, 23.1 upāyaistribhir ādānam arthasyāha bṛhaspatiḥ /
MBh, 12, 69, 23.3 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ //
MBh, 12, 69, 27.1 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam /
MBh, 12, 69, 42.1 kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha /
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 69, 68.1 dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ /
MBh, 12, 69, 69.1 asmin arthe ca yau ślokau gītāvaṅgirasā svayam /
MBh, 12, 71, 1.3 sukhenārthān sukhodarkān iha ca pretya cāpnuyāt //
MBh, 12, 71, 3.2 anṛśaṃsaścared arthaṃ caret kāmam anuddhataḥ //
MBh, 12, 71, 6.1 arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ /
MBh, 12, 71, 10.2 sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet //
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 72, 7.2 na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ //
MBh, 12, 72, 8.1 mā sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ /
MBh, 12, 72, 9.1 mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ /
MBh, 12, 72, 13.2 dharmārthāvadhruvau tasya yo 'paśāstraparo bhavet //
MBh, 12, 72, 15.1 arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ /
MBh, 12, 73, 5.1 varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha /
MBh, 12, 74, 1.3 ubhau samīkṣya dharmārthāvaprameyāvanantaram //
MBh, 12, 76, 13.2 narāstam upajīvanti nṛpaṃ sarvārthasādhakam //
MBh, 12, 76, 15.3 dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate //
MBh, 12, 77, 4.1 ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ /
MBh, 12, 78, 27.2 dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ //
MBh, 12, 79, 7.2 nimayet pakvam āmena bhojanārthāya bhārata //
MBh, 12, 79, 27.2 brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate //
MBh, 12, 79, 34.2 abhyutthite dasyubale kṣatrārthe varṇasaṃkare /
MBh, 12, 79, 40.2 vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā //
MBh, 12, 79, 40.2 vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā //
MBh, 12, 81, 2.1 kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet /
MBh, 12, 81, 3.3 sahārtho bhajamānaśca sahajaḥ kṛtrimastathā //
MBh, 12, 81, 5.1 yastasyārtho na roceta na taṃ tasya prakāśayet /
MBh, 12, 81, 10.1 ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ /
MBh, 12, 81, 13.1 yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet /
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 81, 25.2 ekārthād eva bhūtānāṃ bhedo bhavati sarvadā //
MBh, 12, 81, 31.2 anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam //
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi vā /
MBh, 12, 83, 1.3 yaḥ kaścijjanayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ //
MBh, 12, 83, 18.1 mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ /
MBh, 12, 83, 18.2 ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ //
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 83, 53.2 bhavato 'rthakṛd ityeva mayi doṣo hi taiḥ kṛtaḥ /
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 84, 7.2 yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ //
MBh, 12, 84, 20.2 pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ //
MBh, 12, 84, 22.2 nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ //
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 32.2 samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam //
MBh, 12, 84, 48.2 svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ //
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 84, 52.1 evaṃ sadā mantrayitavyam āhur ye mantratattvārthaviniścayajñāḥ /
MBh, 12, 86, 9.2 kārye vivadamānānāṃ śaktam artheṣv alolupam //
MBh, 12, 86, 29.1 dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet /
MBh, 12, 86, 33.1 etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha /
MBh, 12, 87, 27.1 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam /
MBh, 12, 88, 10.1 nagare nagare ca syād ekaḥ sarvārthacintakaḥ /
MBh, 12, 88, 21.1 āpadarthaṃ hi nicayān rājāna iha cinvate /
MBh, 12, 88, 29.2 api cet putradārārtham arthasaṃcaya iṣyate //
MBh, 12, 88, 29.2 api cet putradārārtham arthasaṃcaya iṣyate //
MBh, 12, 90, 10.2 ye kecit tānna rakṣanti tair artho nāsti kaścana //
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 91, 7.1 adharme vartamānānām arthasiddhiḥ pradṛśyate /
MBh, 12, 91, 16.1 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā /
MBh, 12, 92, 11.1 durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate /
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena vā /
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena vā /
MBh, 12, 92, 48.1 dharmaścārthaśca kāmaśca dharma evottaro bhavet /
MBh, 12, 93, 2.3 gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā //
MBh, 12, 93, 4.1 dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām /
MBh, 12, 93, 7.1 arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ /
MBh, 12, 93, 10.1 arthānām ananuṣṭhātā kāmacārī vikatthanaḥ /
MBh, 12, 93, 12.1 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ /
MBh, 12, 93, 14.1 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ /
MBh, 12, 93, 14.2 arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute //
MBh, 12, 93, 18.2 sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute //
MBh, 12, 93, 19.1 gurupradhāno dharmeṣu svayam arthānvavekṣitā /
MBh, 12, 94, 11.2 na muhyed arthakṛcchreṣu prajāhitam anusmaran //
MBh, 12, 94, 15.2 bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi //
MBh, 12, 94, 29.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 94, 34.1 nākāle praṇayed arthānnāpriye jātu saṃjvaret /
MBh, 12, 96, 11.2 jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ //
MBh, 12, 98, 10.1 brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate /
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 101, 2.4 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ //
MBh, 12, 101, 3.2 teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam /
MBh, 12, 101, 3.3 kāryāṇāṃ samprasiddhyarthaṃ tān upāyānnibodha me //
MBh, 12, 101, 15.2 atha śatrupratīghātam āpadarthaṃ parāyaṇam //
MBh, 12, 101, 29.2 yathā jayārthaṃ saṃgrāme na jahyāma parasparam //
MBh, 12, 101, 41.1 pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam /
MBh, 12, 103, 15.2 paścāt saṃsādhayatyarthaṃ purastāt pratiṣedhati //
MBh, 12, 103, 27.1 antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet /
MBh, 12, 104, 6.1 tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān /
MBh, 12, 104, 51.2 niśāmya śāstratattvārthaṃ yathāvad amareśvara //
MBh, 12, 105, 1.2 dhārmiko 'rthān asamprāpya rājāmātyaiḥ prabādhitaḥ /
MBh, 12, 105, 4.1 artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ /
MBh, 12, 105, 8.1 sukham arthāśrayaṃ yeṣām anuśocāmi tān aham /
MBh, 12, 105, 8.2 mama hyarthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ //
MBh, 12, 105, 9.1 duṣkaraṃ bata kurvanti mahato 'rthāṃstyajanti ye /
MBh, 12, 105, 27.3 nānuśocasi kausalya sarvārtheṣu tathā bhava //
MBh, 12, 105, 28.1 avāpyān kāmayasvārthān nānavāpyān kadācana /
MBh, 12, 105, 29.1 yathā labdhopapannārthastathā kausalya raṃsyase /
MBh, 12, 105, 30.2 dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate //
MBh, 12, 105, 36.2 akāmyān kāmayāno 'rthān parācīnān upadrutān //
MBh, 12, 105, 37.2 anarthāṃścārtharūpeṇa arthāṃścānartharūpataḥ //
MBh, 12, 105, 37.2 anarthāṃścārtharūpeṇa arthāṃścānartharūpataḥ //
MBh, 12, 105, 38.1 arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta /
MBh, 12, 105, 40.2 tadā nirvidyate so 'rthāt paribhagnakramo naraḥ //
MBh, 12, 105, 42.2 na jīvitārthaṃ manyante puruṣā hi dhanād ṛte //
MBh, 12, 105, 43.2 adhruve jīvite mohād arthatṛṣṇām upāśritāḥ //
MBh, 12, 106, 3.1 ācariṣyasi cet karma mahato 'rthān avāpsyasi /
MBh, 12, 106, 19.2 balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ //
MBh, 12, 107, 1.3 nādharmayuktān iccheyam arthān sumahato 'pyaham //
MBh, 12, 107, 5.1 ubhayor eva vām arthe yatiṣye tava tasya ca /
MBh, 12, 108, 4.2 madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā //
MBh, 12, 108, 15.1 arthā hyevādhigamyante saṃghātabalapauruṣāt /
MBh, 12, 108, 25.3 arthāḥ pratyavasīdanti tathānarthā bhavanti ca //
MBh, 12, 110, 10.1 prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam /
MBh, 12, 110, 17.2 satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kvacit /
MBh, 12, 110, 18.2 arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt /
MBh, 12, 110, 18.2 arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt /
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 111, 12.1 karmāṇyakuhakārthāni yeṣāṃ vācaśca sūnṛtāḥ /
MBh, 12, 111, 12.2 yeṣām arthāśca sādhvarthā durgāṇyatitaranti te //
MBh, 12, 111, 12.2 yeṣām arthāśca sādhvarthā durgāṇyatitaranti te //
MBh, 12, 111, 22.1 yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam /
MBh, 12, 111, 22.1 yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam /
MBh, 12, 111, 22.2 vāk satyavacanārthāya durgāṇyatitaranti te //
MBh, 12, 112, 16.1 apratyayakṛtāṃ garhyām arthāpanayadūṣitām /
MBh, 12, 112, 21.2 yat sahāyānmṛgayase dharmārthakuśalāñ śucīn //
MBh, 12, 112, 46.1 yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam /
MBh, 12, 112, 46.2 tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam //
MBh, 12, 112, 53.3 kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam //
MBh, 12, 112, 53.3 kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam //
MBh, 12, 112, 63.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
MBh, 12, 112, 63.2 parīkṣya jñāpayan hyarthānna paścāt paritapyate //
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 113, 20.1 parīkṣyakāriṇo 'rthāśca tiṣṭhantīha yudhiṣṭhira /
MBh, 12, 115, 2.2 śrūyatāṃ pṛthivīpāla yathaiṣo 'rtho 'nugīyate /
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 116, 7.2 na ca bhṛtyaphalair arthaiḥ sa rājā samprayujyate //
MBh, 12, 116, 13.2 asahāyavatā tāta naivārthāḥ kecid apyuta /
MBh, 12, 116, 17.2 arthacintāparā yasya sa rājyaphalam aśnute //
MBh, 12, 117, 2.1 asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane /
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 117, 18.2 dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān //
MBh, 12, 118, 7.2 sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā //
MBh, 12, 118, 22.2 cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā //
MBh, 12, 118, 26.1 arthamānavivṛddhāśca rathacaryāviśāradāḥ /
MBh, 12, 120, 1.3 pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ //
MBh, 12, 120, 6.1 yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet /
MBh, 12, 120, 6.2 bahurūpasya rājño hi sūkṣmo 'pyartho na sīdati //
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 120, 11.2 kānaneṣviva puṣpāṇi barhīvārthān samācaret //
MBh, 12, 120, 21.1 kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam /
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 120, 31.1 kālaprāptam upādadyānnārthaṃ rājā prasūcayet /
MBh, 12, 120, 34.1 nālpam arthaṃ paribhavennāvamanyeta śātravān /
MBh, 12, 120, 38.1 haret kīrtiṃ dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt /
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 120, 41.2 yathātmānaṃ prārthayate 'rthamānaiḥ śreyaḥpātraṃ pūrayate hyanalpam //
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 120, 47.2 ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃstu sūdayet //
MBh, 12, 121, 9.3 ityarthaṃ vyavahārasya vyavahāratvam iṣyate //
MBh, 12, 121, 24.1 arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale /
MBh, 12, 121, 48.1 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca /
MBh, 12, 122, 14.3 prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ //
MBh, 12, 122, 39.2 putrebhyaḥ śrāddhadevastu sūkṣmadharmārthakāraṇāt /
MBh, 12, 123, 1.2 tāta dharmārthakāmānāṃ śrotum icchāmi niścayam /
MBh, 12, 123, 2.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ /
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 123, 4.1 dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate /
MBh, 12, 123, 4.1 dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate /
MBh, 12, 123, 6.1 dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate /
MBh, 12, 123, 6.1 dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate /
MBh, 12, 123, 8.2 buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā //
MBh, 12, 123, 9.1 apadhyānamalo dharmo malo 'rthasya nigūhanam /
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 123, 14.3 sa dharmārthaparityāgāt prajñānāśam ihārchati //
MBh, 12, 123, 15.1 prajñāpraṇāśako mohastathā dharmārthanāśakaḥ /
MBh, 12, 125, 22.2 kena bhadramukhārthena samprāpto 'si tapovanam //
MBh, 12, 126, 5.2 adūrād āśramaṃ kaṃcid vāsārtham agamaṃ tataḥ //
MBh, 12, 126, 12.1 tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ /
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 52.1 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha /
MBh, 12, 128, 4.2 jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet //
MBh, 12, 128, 8.1 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata /
MBh, 12, 128, 36.2 tadarthaṃ pīḍayitvā ca doṣaṃ na prāptum arhati //
MBh, 12, 128, 37.1 akāryam api yajñārthaṃ kriyate yajñakarmasu /
MBh, 12, 128, 38.1 arthārtham anyad bhavati viparītam athāparam /
MBh, 12, 128, 38.1 arthārtham anyad bhavati viparītam athāparam /
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 128, 39.1 yajñārtham anyad bhavati yajñe nārthastathāparaḥ /
MBh, 12, 128, 39.1 yajñārtham anyad bhavati yajñe nārthastathāparaḥ /
MBh, 12, 128, 39.2 yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam //
MBh, 12, 128, 39.2 yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam //
MBh, 12, 128, 40.2 yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ //
MBh, 12, 128, 47.2 dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā //
MBh, 12, 129, 4.2 bāhyaśced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ /
MBh, 12, 129, 7.2 kastatrādhikam ātmānaṃ saṃtyajed arthadharmavit //
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 132, 1.3 pratyakṣāveva dharmārthau kṣatriyasya vijānataḥ /
MBh, 12, 133, 14.2 nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ //
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā /
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā /
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 135, 22.1 etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ /
MBh, 12, 136, 3.1 dharmārthakuśala prājña sarvaśāstraviśārada /
MBh, 12, 136, 16.2 na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata //
MBh, 12, 136, 17.2 arthayuktiṃ samālokya sumahad vindate phalam //
MBh, 12, 136, 31.2 bhakṣārthaṃ lelihad vaktraṃ bhūmāvūrdhvamukhaṃ sthitam //
MBh, 12, 136, 39.2 saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca //
MBh, 12, 136, 43.2 mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate //
MBh, 12, 136, 47.1 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit /
MBh, 12, 136, 51.2 ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 51.2 ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 59.1 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya /
MBh, 12, 136, 62.1 evam uktvā tu palitastadartham ubhayor hitam /
MBh, 12, 136, 63.2 hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt //
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
MBh, 12, 136, 71.2 vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama //
MBh, 12, 136, 80.1 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā /
MBh, 12, 136, 80.2 praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha //
MBh, 12, 136, 89.1 akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate /
MBh, 12, 136, 89.2 tad eva kāla ārabdhaṃ mahate 'rthāya kalpate //
MBh, 12, 136, 101.1 śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ /
MBh, 12, 136, 101.2 mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ //
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 136, 104.2 arthair arthā nibadhyante gajair vanagajā iva //
MBh, 12, 136, 114.1 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau /
MBh, 12, 136, 125.2 arthānāṃ caiva sarveṣām anuśāstā ca me bhava //
MBh, 12, 136, 128.2 uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ //
MBh, 12, 136, 133.1 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati /
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 136, 136.2 arthayuktim avijñāya calitaṃ tasya jīvitam //
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 140.2 loko rakṣati cātmānaṃ paśya svārthasya sāratām //
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 136, 148.2 mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ //
MBh, 12, 136, 150.2 anyatrābhyavahārārthāt tatrāpi ca budhā vayam //
MBh, 12, 136, 151.1 kālo hetuṃ vikurute svārthastam anuvartate /
MBh, 12, 136, 151.2 svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate //
MBh, 12, 136, 152.1 na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite /
MBh, 12, 136, 152.2 akāle 'viṣamasthasya svārthahetur ayaṃ tava //
MBh, 12, 136, 153.1 tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe /
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 136, 162.1 bhakṣyārtham eva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā /
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 136, 171.1 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
MBh, 12, 136, 175.2 teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā //
MBh, 12, 136, 177.2 uktavān arthatattvena mayā saṃbhinnadarśanaḥ //
MBh, 12, 136, 183.1 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase /
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 136, 191.1 tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ /
MBh, 12, 136, 199.1 evaṃ matvā mahārāja śāstrārtham abhigamya ca /
MBh, 12, 137, 8.2 puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha //
MBh, 12, 137, 27.2 sa ca hetur atikrānto yadartham aham āvasam //
MBh, 12, 137, 28.1 pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ /
MBh, 12, 137, 43.1 satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ /
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ /
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ /
MBh, 12, 137, 59.1 duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ /
MBh, 12, 137, 66.1 niścitaścārthaśāstrajñair aviśvāsaḥ sukhodayaḥ /
MBh, 12, 137, 71.2 nāviśvāsāccinvate 'rthānnehante cāpi kiṃcana /
MBh, 12, 137, 80.1 tasmāt saṃśayite 'pyarthe kārya eva parākramaḥ /
MBh, 12, 137, 84.1 nityaṃ buddhimato hyarthaḥ svalpako 'pi vivardhate /
MBh, 12, 137, 91.2 avamānaḥ kusaṃbandhe bhavatyarthaviparyaye //
MBh, 12, 137, 102.1 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
MBh, 12, 138, 4.2 kaṇiṅkam upasaṃgamya papracchārthaviniścayam //
MBh, 12, 138, 6.1 tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ /
MBh, 12, 138, 6.1 tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ /
MBh, 12, 138, 20.2 arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate /
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 12, 138, 47.2 arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ //
MBh, 12, 139, 8.2 katham arthācca dharmācca na hīyeta paraṃtapa //
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 140, 11.2 vaiṣamyam arthavidyānāṃ nairarthyāt khyāpayanti te //
MBh, 12, 140, 24.3 yayā pramucyate tvanyo yadarthaṃ ca pramodate //
MBh, 12, 141, 7.1 imam arthaṃ purā pārtha mucukundo narādhipaḥ /
MBh, 12, 141, 9.1 dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām /
MBh, 12, 142, 19.2 tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai /
MBh, 12, 142, 29.2 yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau //
MBh, 12, 145, 11.1 tataḥ sa dehamokṣārthaṃ samprahṛṣṭena cetasā /
MBh, 12, 148, 17.2 brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām //
MBh, 12, 149, 27.3 nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ //
MBh, 12, 149, 47.2 prayatnāt prāpyate hyarthaḥ kasmād gacchatha nirdayāḥ //
MBh, 12, 149, 90.2 jambukena svakāryārthaṃ bāndhavāstasya dhiṣṭhitāḥ //
MBh, 12, 149, 117.1 dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham /
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 155, 10.2 tasmād arthe ca dharme ca tapo nānaśanāt param //
MBh, 12, 156, 16.1 dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate /
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 12, 158, 4.2 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā /
MBh, 12, 158, 9.2 samāneṣveva doṣeṣu vṛttyartham upaghātayet //
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 159, 7.2 kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret //
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 31.1 gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca /
MBh, 12, 159, 48.1 brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati /
MBh, 12, 160, 6.1 kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā /
MBh, 12, 160, 17.2 tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire //
MBh, 12, 160, 32.3 tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye //
MBh, 12, 160, 42.2 rakṣaṇārthāya lokasya vadhāya ca suradviṣām //
MBh, 12, 160, 68.1 dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt /
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 161, 2.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā /
MBh, 12, 161, 4.1 tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān /
MBh, 12, 161, 6.2 etanmūlau hi dharmārthāvetad ekapadaṃ hitam //
MBh, 12, 161, 7.2 dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ //
MBh, 12, 161, 8.1 dharmo rājan guṇaśreṣṭho madhyamo hyartha ucyate /
MBh, 12, 161, 9.1 samāptavacane tasmin arthaśāstraviśāradaḥ /
MBh, 12, 161, 9.2 pārtho vākyārthatattvajño jagau vākyam atandritaḥ //
MBh, 12, 161, 11.1 artha ityeva sarveṣāṃ karmaṇām avyatikramaḥ /
MBh, 12, 161, 11.2 na ṛte 'rthena vartete dharmakāmāviti śrutiḥ //
MBh, 12, 161, 13.1 arthasyāvayavāvetau dharmakāmāviti śrutiḥ /
MBh, 12, 161, 13.2 arthasiddhyā hi nirvṛttāvubhāvetau bhaviṣyataḥ //
MBh, 12, 161, 14.1 udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ /
MBh, 12, 161, 15.2 muṇḍā nistantavaścāpi vasantyarthārthinaḥ pṛthak //
MBh, 12, 161, 17.1 arthārthinaḥ santi kecid apare svargakāṅkṣiṇaḥ /
MBh, 12, 161, 20.1 tato dharmārthakuśalau mādrīputrāvanantaram /
MBh, 12, 161, 21.2 arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api //
MBh, 12, 161, 23.1 yo 'rtho dharmeṇa saṃyukto dharmo yaścārthasaṃyutaḥ /
MBh, 12, 161, 23.1 yo 'rtho dharmeṇa saṃyukto dharmo yaścārthasaṃyutaḥ /
MBh, 12, 161, 24.1 anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ /
MBh, 12, 161, 24.2 tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ //
MBh, 12, 161, 25.1 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā /
MBh, 12, 161, 26.1 dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 161, 34.1 navanītaṃ yathā dadhnastathā kāmo 'rthadharmataḥ /
MBh, 12, 161, 35.1 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ /
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 42.2 vimuktadoṣaḥ samaloṣṭakāñcanaḥ sa mucyate duḥkhasukhārthasiddheḥ //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 162, 10.2 mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ //
MBh, 12, 162, 10.2 mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ //
MBh, 12, 162, 21.1 viraktāśca na ruṣyanti manasāpyarthakovidāḥ /
MBh, 12, 162, 22.1 doṣāṃśca lobhamohādīn artheṣu yuvatiṣvatha /
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 162, 23.2 ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ /
MBh, 12, 162, 23.3 saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā //
MBh, 12, 162, 27.2 vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva /
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 162, 34.1 kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpyathākarot /
MBh, 12, 162, 48.2 vṛttyartham iha samprāptaṃ viddhi māṃ dvijasattama //
MBh, 12, 163, 5.1 sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ /
MBh, 12, 164, 6.2 klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat //
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 164, 12.1 caturvidhā hyarthagatir bṛhaspatimataṃ yathā /
MBh, 12, 165, 18.1 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata /
MBh, 12, 166, 1.3 tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat //
MBh, 12, 168, 20.2 na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam //
MBh, 12, 168, 26.2 tānnaivārthā na cānarthā vyathayanti kadācana //
MBh, 12, 168, 41.2 tad eva paritāpārthaṃ sarvaṃ sampadyate tadā //
MBh, 12, 168, 51.1 anartho 'pi bhavatyartho daivāt pūrvakṛtena vā /
MBh, 12, 169, 4.2 mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ //
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 169, 6.2 vedān adhītya brahmacaryeṇa putra putrān icchet pāvanārthaṃ pitṝṇām /
MBh, 12, 169, 16.1 mohena hi samāviṣṭaḥ putradārārtham udyataḥ /
MBh, 12, 169, 25.2 jīvitārthāpanayanaiḥ karmabhir na sa badhyate //
MBh, 12, 171, 14.2 sukhaṃ svapiti nirviṇṇo nirāśaścārthasādhane //
MBh, 12, 171, 28.1 anutarṣula evārthaḥ svādu gāṅgam ivodakam /
MBh, 12, 172, 6.2 dharmakāmārthakāryeṣu kūṭastha iva lakṣyase //
MBh, 12, 172, 7.1 nānutiṣṭhasi dharmārthau na kāme cāpi vartase /
MBh, 12, 172, 7.2 indriyārthān anādṛtya muktaścarasi sākṣivat //
MBh, 12, 172, 29.1 bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam /
MBh, 12, 172, 30.1 sukham asukham anartham arthalābhaṃ ratim aratiṃ maraṇaṃ ca jīvitaṃ ca /
MBh, 12, 172, 33.1 abhigatam asukhārtham īhanārthair upagatabuddhir avekṣya cātmasaṃsthaḥ /
MBh, 12, 172, 33.1 abhigatam asukhārtham īhanārthair upagatabuddhir avekṣya cātmasaṃsthaḥ /
MBh, 12, 173, 3.1 prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye /
MBh, 12, 173, 6.2 mariṣyāmyadhanasyeha jīvitārtho na vidyate //
MBh, 12, 175, 22.3 kānyatra parimāṇāni saṃśayaṃ chinddhi me 'rthataḥ //
MBh, 12, 175, 36.3 tasyāsanavidhānārthaṃ pṛthivī padmam ucyate //
MBh, 12, 176, 2.3 saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam //
MBh, 12, 183, 7.1 tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ /
MBh, 12, 183, 9.2 iha khalvamuṣmiṃśca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante /
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 184, 3.1 dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca /
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 185, 13.2 lobhaścārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ //
MBh, 12, 187, 19.2 yena saṃkalpayatyarthaṃ kiṃcid bhavati tanmanaḥ //
MBh, 12, 187, 20.1 adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā /
MBh, 12, 187, 41.1 indriyaistu pradīpārthaṃ kurute buddhisaptamaiḥ /
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 192, 110.3 ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti //
MBh, 12, 192, 111.1 eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ /
MBh, 12, 193, 26.2 jāpakārtham ayaṃ yatnastadarthaṃ vayam āgatāḥ //
MBh, 12, 193, 26.2 jāpakārtham ayaṃ yatnastadarthaṃ vayam āgatāḥ //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 194, 7.1 jñānaṃ yataḥ prārthayate naro vai tatastadarthā bhavati pravṛttiḥ /
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 195, 21.1 mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu /
MBh, 12, 196, 2.1 yathendriyārthān yugapat samastān nāvekṣate kṛtsnam atulyakālam /
MBh, 12, 196, 11.1 na hi khalvanupāyena kaścid artho 'bhisidhyati /
MBh, 12, 198, 5.1 manastvapahṛtaṃ buddhim indriyārthanidarśanam /
MBh, 12, 200, 3.2 śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ /
MBh, 12, 205, 14.2 yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā //
MBh, 12, 205, 31.2 arthayuktāni cātyarthaṃ kāmān sarvāṃśca sevate //
MBh, 12, 206, 21.1 jñānendriyāṇīndriyārthān nopasarpantyatarṣulam /
MBh, 12, 207, 3.2 brāhmaṇā vedatattvajñāstattvārthagatiniścayāḥ //
MBh, 12, 207, 5.2 na tveṣām arthasāmānyam antareṇa guṇān imān //
MBh, 12, 208, 1.2 duranteṣvindriyārtheṣu saktāḥ sīdanti jantavaḥ /
MBh, 12, 209, 3.1 jñānābhyāsājjāgarato jijñāsārtham anantaram /
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 210, 36.2 bhūtānām anukampārthaṃ jagāda jagato hitam //
MBh, 12, 211, 7.2 suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ //
MBh, 12, 211, 11.2 puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat //
MBh, 12, 211, 21.1 yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ /
MBh, 12, 211, 34.1 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ /
MBh, 12, 211, 41.2 yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ //
MBh, 12, 211, 44.1 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ /
MBh, 12, 211, 45.1 arthāṃs tathātyantasukhāvahāṃś ca lipsanta ete bahavo viśulkāḥ /
MBh, 12, 212, 9.1 indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ /
MBh, 12, 212, 13.1 teṣu karmanisargaśca sarvatattvārthaniścayaḥ /
MBh, 12, 212, 22.1 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ /
MBh, 12, 212, 51.2 nikhilam abhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ //
MBh, 12, 213, 7.2 teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā //
MBh, 12, 213, 15.1 na hṛṣyati mahatyarthe vyasane ca na śocati /
MBh, 12, 215, 15.2 sarve bhāvāstathābhāvāḥ puruṣārtho na vidyate //
MBh, 12, 215, 16.1 puruṣārthasya cābhāve nāsti kaścit svakārakaḥ /
MBh, 12, 215, 19.2 lakṣyate yatamānānāṃ puruṣārthastataḥ kutaḥ //
MBh, 12, 216, 26.2 samṛddhārtho 'samṛddhārthaṃ yanmāṃ katthitum icchasi //
MBh, 12, 216, 26.2 samṛddhārtho 'samṛddhārthaṃ yanmāṃ katthitum icchasi //
MBh, 12, 217, 13.1 arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā /
MBh, 12, 218, 11.2 kathaṃ tvayā balistyaktaḥ kimarthaṃ vā śikhaṇḍini /
MBh, 12, 219, 7.2 tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ //
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 220, 37.2 kālenābhyāhataḥ śocenmuhyed vāpyarthasaṃbhrame //
MBh, 12, 220, 61.1 sarve yathārthadātāraḥ sarve vigatamatsarāḥ /
MBh, 12, 220, 91.1 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt /
MBh, 12, 220, 100.1 naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca /
MBh, 12, 221, 20.2 bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī //
MBh, 12, 221, 34.2 yathārthamānārthakarā hrīniṣedhā yatavratāḥ //
MBh, 12, 221, 53.2 mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā //
MBh, 12, 221, 62.2 apācayann ātmano 'rthe vṛthāmāṃsānyabhakṣayan //
MBh, 12, 221, 69.1 mitreṇābhyarthitaṃ mitram arthe saṃśayite kvacit /
MBh, 12, 222, 6.2 mahad vākyam asaṃdigdhaṃ puṣkalārthapadaṃ śuci //
MBh, 12, 222, 11.1 samprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala /
MBh, 12, 223, 10.2 na prīyate parān arthaistasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 11.1 vedaśrutibhir ākhyānair arthān abhijigīṣate /
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 223, 17.1 samādhir nāsya mānārthe nātmānaṃ stauti karhicit /
MBh, 12, 223, 22.1 na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi /
MBh, 12, 224, 8.2 papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam //
MBh, 12, 224, 49.1 mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu /
MBh, 12, 226, 13.2 devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām //
MBh, 12, 226, 19.2 brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ //
MBh, 12, 226, 24.2 brāhmaṇārthe parityajya jagmatur lokam uttamam //
MBh, 12, 226, 31.2 brāhmaṇārthe parityajya gato lokān anuttamān //
MBh, 12, 227, 15.1 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca /
MBh, 12, 227, 21.1 tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ /
MBh, 12, 228, 3.2 daśakarmasukhān arthān upāyāpāyanirbhayaḥ //
MBh, 12, 229, 9.1 prajñā saṃyojayatyarthaiḥ prajñā śreyo 'dhigacchati /
MBh, 12, 231, 1.3 mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame //
MBh, 12, 231, 10.2 indriyāṇi pṛthak tvarthānmanaso darśayantyuta //
MBh, 12, 231, 13.1 indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ /
MBh, 12, 232, 11.2 sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate //
MBh, 12, 232, 26.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet //
MBh, 12, 234, 1.3 buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham //
MBh, 12, 234, 16.2 gurau vā guruputre vā vased dharmārthakovidaḥ //
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 235, 8.3 teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate //
MBh, 12, 235, 20.1 na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃcid ācaret /
MBh, 12, 236, 9.2 kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye //
MBh, 12, 236, 9.2 kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye //
MBh, 12, 236, 16.1 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ /
MBh, 12, 237, 2.3 yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu //
MBh, 12, 237, 2.3 yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu //
MBh, 12, 237, 4.2 eka eva carennityaṃ siddhyartham asahāyavān //
MBh, 12, 237, 5.2 anagnir aniketaḥ syād grāmam annārtham āśrayet //
MBh, 12, 237, 19.1 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate /
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 237, 23.2 ahorātrāśca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 237, 30.1 vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnam atho niruktaṃ paramārthatāṃ ca /
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 238, 3.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 238, 3.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 238, 6.2 indriyāṇīndriyārthāṃśca bahu cintyam acintayan //
MBh, 12, 238, 20.1 ato guhyatarārthaṃ tad adhyātmam atimānuṣam /
MBh, 12, 240, 2.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 240, 2.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 240, 12.1 pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ /
MBh, 12, 242, 23.2 abhavapratipattyartham etad vartma vidhīyate //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 243, 22.2 indriyāṇīndriyārthāṃśca śarīrastho 'tivartate //
MBh, 12, 244, 1.2 dvaṃdvāni mokṣajijñāsur arthadharmāvanuṣṭhitaḥ /
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 245, 10.1 prīṇitaścāpi bhavati mahato 'rthān avāpya ca /
MBh, 12, 246, 9.2 tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam //
MBh, 12, 246, 10.1 indriyāṇi janāḥ paurāstadarthaṃ tu parā kṛtiḥ /
MBh, 12, 246, 11.1 yadartham upajīvanti paurāḥ sahapureśvarāḥ /
MBh, 12, 246, 11.2 advāreṇa tam evārthaṃ dvau doṣāvupajīvataḥ //
MBh, 12, 246, 13.1 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati /
MBh, 12, 246, 13.1 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati /
MBh, 12, 246, 13.2 yadarthaṃ pṛthag adhyāste manastat pariṣīdati //
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 249, 3.3 lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate //
MBh, 12, 249, 4.2 saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati //
MBh, 12, 249, 22.2 mānavānāṃ hitārthāya yayāce punar eva ca //
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 251, 2.2 ubhayārtho 'pi vā dharmastanme brūhi pitāmaha //
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 251, 4.2 lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ /
MBh, 12, 251, 25.2 sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam //
MBh, 12, 253, 34.2 upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ //
MBh, 12, 254, 4.2 uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit /
MBh, 12, 254, 15.2 tathārthakāmabhogeṣu mamāpi vigatā spṛhā //
MBh, 12, 254, 27.3 kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ //
MBh, 12, 254, 35.2 bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam //
MBh, 12, 254, 48.1 ityuktvā te mahātmānaḥ sarve tattvārthadarśinaḥ /
MBh, 12, 255, 26.1 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ /
MBh, 12, 256, 15.1 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ /
MBh, 12, 256, 17.1 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam /
MBh, 12, 257, 1.3 prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā //
MBh, 12, 258, 5.1 ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan /
MBh, 12, 258, 13.2 śīlacāritragotrasya dhāraṇārthaṃ kulasya ca //
MBh, 12, 258, 27.1 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā /
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 259, 24.2 rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ /
MBh, 12, 259, 35.2 bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 12, 260, 4.2 śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam //
MBh, 12, 260, 12.3 pṛthag āśramiṇāṃ karmāṇyekārthānīti naḥ śrutam //
MBh, 12, 260, 15.1 evaṃ viditvā sarvārthān ārabhed iti vaidikam /
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 261, 38.2 syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ /
MBh, 12, 261, 43.2 indriyārthāśca bhavatāṃ samānāḥ sarvajantuṣu //
MBh, 12, 261, 53.3 na hy avijñāya śāstrārthaṃ pravartante pravṛttayaḥ //
MBh, 12, 263, 1.2 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata /
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 263, 53.1 vihāyasā ca gamanaṃ tathā saṃkalpitārthatā /
MBh, 12, 264, 1.2 bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha /
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 264, 2.3 uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha //
MBh, 12, 265, 2.2 viditāḥ sarvadharmāste sthityartham anupṛcchasi /
MBh, 12, 265, 3.1 vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate /
MBh, 12, 265, 4.1 tatastadarthaṃ yatate karma cārabhate punaḥ /
MBh, 12, 265, 7.1 vyājena carato dharmam arthavyājo 'pi rocate /
MBh, 12, 266, 2.3 yad upāyena sarvārthānnityaṃ mṛgayase 'nagha //
MBh, 12, 266, 9.2 āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt //
MBh, 12, 267, 12.2 indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ //
MBh, 12, 267, 17.3 indriyair upalabdhārthān sarvān yastvadhyavasyati //
MBh, 12, 267, 20.1 jalpanābhyavahārārthaṃ mukham indriyam ucyate /
MBh, 12, 267, 21.1 pāyūpasthau visargārtham indriye tulyakarmaṇī /
MBh, 12, 267, 38.1 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate /
MBh, 12, 268, 1.3 arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ //
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 268, 5.1 arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām /
MBh, 12, 268, 9.2 prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet //
MBh, 12, 269, 10.1 anuyātrikam arthasya mātrālābheṣvanādṛtaḥ /
MBh, 12, 270, 4.2 indriyārthair guṇaiścaiva aṣṭābhiḥ prapitāmaha //
MBh, 12, 270, 13.1 asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa /
MBh, 12, 271, 64.2 vṛtreṇa paramārthajña dṛṣṭā manye ''tmano gatiḥ /
MBh, 12, 272, 29.3 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā //
MBh, 12, 272, 36.1 anena hi tapastaptaṃ balārtham amarādhipa /
MBh, 12, 273, 29.3 śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me //
MBh, 12, 273, 34.2 imam arthaṃ mahārāja vaktuṃ samupacakrame //
MBh, 12, 274, 49.2 śāntyarthaṃ sarvabhūtānāṃ śṛṇu taccāpi putraka //
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 275, 19.1 arthakāmau parityajya viśoko vigatajvaraḥ /
MBh, 12, 276, 21.2 vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam //
MBh, 12, 276, 45.1 dharmam arthanimittaṃ tu careyur yatra mānavāḥ /
MBh, 12, 277, 9.2 jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca //
MBh, 12, 277, 10.2 indriyair indriyārthāṃstvam anubhūya yathāvidhi //
MBh, 12, 277, 12.2 mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu //
MBh, 12, 277, 30.1 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu /
MBh, 12, 277, 43.1 arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā /
MBh, 12, 277, 43.2 duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate //
MBh, 12, 279, 14.2 śāntyarthaṃ manasastāta naitad vṛddhānuśāsanam //
MBh, 12, 280, 1.2 manoratharathaṃ prāpya indriyārthahayaṃ naraḥ /
MBh, 12, 280, 3.2 utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā //
MBh, 12, 281, 1.3 prāṇī karotyayaṃ karma sarvam ātmārtham ātmanā //
MBh, 12, 281, 4.2 saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ //
MBh, 12, 281, 19.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān /
MBh, 12, 283, 1.4 svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ //
MBh, 12, 283, 1.4 svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ //
MBh, 12, 283, 24.2 dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate //
MBh, 12, 284, 7.2 puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati //
MBh, 12, 284, 7.2 puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati //
MBh, 12, 284, 8.1 sa jānann api cākāryam arthārthaṃ sevate naraḥ /
MBh, 12, 284, 8.1 sa jānann api cākāryam arthārthaṃ sevate naraḥ /
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 284, 34.1 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ /
MBh, 12, 284, 34.2 dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate //
MBh, 12, 284, 36.1 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām /
MBh, 12, 284, 38.2 dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa //
MBh, 12, 286, 2.2 jñānasya lābhaṃ paramaṃ vadanti jitendriyārthāḥ param āpnuvanti //
MBh, 12, 286, 29.1 prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 286, 40.2 śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ //
MBh, 12, 286, 41.3 videharājāya purā śreyaso 'rthe narādhipa //
MBh, 12, 287, 21.1 parārthe vartamānastu svakāryaṃ yo 'bhimanyate /
MBh, 12, 287, 21.2 indriyārtheṣu saktaḥ san svakāryāt parihīyate //
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 287, 36.2 bhāryā dāsāśca putrāśca svam artham anuyuñjate //
MBh, 12, 287, 42.2 yam ārabhatyanindyātmā na so 'rthaḥ parisīdati //
MBh, 12, 289, 29.2 nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava //
MBh, 12, 290, 19.2 mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam //
MBh, 12, 290, 26.1 indriyāṇīndriyārthāṃśca sarvān ātmani saṃśritān /
MBh, 12, 290, 35.2 garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām //
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 291, 22.2 vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ //
MBh, 12, 292, 24.2 sattvaṃ rajastamaścaiva dharmārthau kāma eva ca /
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 293, 15.1 ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt /
MBh, 12, 293, 24.2 na ca granthārthatattvajñastasya tad dhāraṇaṃ vṛthā //
MBh, 12, 293, 25.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ /
MBh, 12, 293, 25.2 yastu granthārthatattvajño nāsya granthāgamo vṛthā //
MBh, 12, 293, 26.1 granthasyārthaṃ ca pṛṣṭaḥ saṃstādṛśo vaktum arhati /
MBh, 12, 293, 26.2 yathā tattvābhigamanād arthaṃ tasya sa vindati //
MBh, 12, 293, 27.1 yastu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān /
MBh, 12, 294, 10.1 indriyāṇīndriyārthebhyo nivartya manasā muniḥ /
MBh, 12, 295, 10.1 vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ /
MBh, 12, 296, 2.1 ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa /
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 296, 30.2 amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddham ādyam //
MBh, 12, 296, 38.2 samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārtham idaṃ viditvā //
MBh, 12, 301, 2.1 pāyur adhyātmam ityāhur yathātattvārthadarśinaḥ /
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 301, 20.1 dānena cānugrahaṇam aspṛhārthe parārthatā /
MBh, 12, 306, 17.2 vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ //
MBh, 12, 306, 47.2 vedārthaṃ ye na jānanti vedyaṃ gandharvasattama //
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 307, 4.2 paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam //
MBh, 12, 308, 21.2 eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame //
MBh, 12, 308, 27.1 tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ /
MBh, 12, 308, 37.1 sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 49.2 kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate //
MBh, 12, 308, 51.1 tasmād dharmārthakāmeṣu tathā rājyaparigrahe /
MBh, 12, 308, 74.1 ata etair balair ete balinaḥ svārtham icchatā /
MBh, 12, 308, 78.2 apetam upapannārtham aṣṭādaśaguṇānvitam //
MBh, 12, 308, 79.2 pañcaitānyarthajātāni vākyam ityucyate nṛpa //
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 308, 82.2 kaṃcid artham abhipretya sā saṃkhyetyupadhāryatām //
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
MBh, 12, 308, 86.2 ekārthasamavetāni vākyaṃ mama niśāmaya //
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 12, 308, 91.2 samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate //
MBh, 12, 308, 92.2 svārtham āha parārthaṃ vā tadā vākyaṃ na rohati //
MBh, 12, 308, 92.2 svārtham āha parārthaṃ vā tadā vākyaṃ na rohati //
MBh, 12, 308, 93.1 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ /
MBh, 12, 308, 93.1 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ /
MBh, 12, 308, 94.1 yastu vaktā dvayor artham aviruddhaṃ prabhāṣate /
MBh, 12, 308, 121.1 kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe /
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 187.2 tava mokṣasya cāpyasya jijñāsārtham ihāgatā //
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 69.2 tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam //
MBh, 12, 310, 13.2 dhārayan sa tapastepe putrārthaṃ kurusattama //
MBh, 12, 310, 21.2 āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ //
MBh, 12, 311, 13.2 papāta bhuvi rājendra śukasyārthe mahātmanaḥ //
MBh, 12, 312, 6.2 sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ //
MBh, 12, 312, 16.1 pitur vacanam ājñāya tam evārthaṃ vicintayan /
MBh, 12, 312, 24.1 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan /
MBh, 12, 312, 43.2 niṣasādāsane puṇye tam evārthaṃ vicintayan //
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 313, 13.1 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ /
MBh, 12, 313, 21.2 yathāvedārthatattvena brūhi me tvaṃ janādhipa //
MBh, 12, 313, 27.1 tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ /
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 313, 38.1 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam /
MBh, 12, 313, 51.1 yat phalaṃ brāhmaṇasyeha mokṣārthaśca yadātmakaḥ /
MBh, 12, 314, 7.1 viṣṇunā yatra putrārthe tapastaptaṃ mahātmanā /
MBh, 12, 314, 39.1 śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit /
MBh, 12, 314, 39.2 parāśarātmajo dhīmān paralokārthacintakaḥ /
MBh, 12, 314, 46.2 stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā //
MBh, 12, 315, 5.2 pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam //
MBh, 12, 315, 42.2 rakṣaṇārthāya sambhūtā meghatvam upayānti ca //
MBh, 12, 316, 1.3 śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 316, 15.1 indriyair indriyārthebhyaścaratyātmavaśair iha /
MBh, 12, 316, 27.2 anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase //
MBh, 12, 316, 33.2 anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi //
MBh, 12, 316, 36.2 arthārtham anusāryante siddhārthastu vimucyate //
MBh, 12, 316, 36.2 arthārtham anusāryante siddhārthastu vimucyate //
MBh, 12, 316, 46.1 sarvair ihendriyārthaiśca vyaktāvyaktair hi saṃhitaḥ /
MBh, 12, 316, 54.2 sa duḥkhapratighātārthaṃ hanti jantūn anekadhā //
MBh, 12, 317, 1.2 aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam /
MBh, 12, 317, 3.1 tasmād aniṣṭanāśārtham itihāsaṃ nibodha me /
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 317, 16.2 snigdhatvaṃ cendriyārtheṣu mohānmaraṇam apriyam //
MBh, 12, 317, 18.1 duḥkham arthā hi tyajyante pālane na ca te sukhāḥ /
MBh, 12, 318, 62.2 bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham //
MBh, 12, 320, 41.1 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam /
MBh, 12, 321, 28.2 indriyair indriyārthaiśca sarvabhūtaiśca varjitam //
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 322, 2.2 tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām //
MBh, 12, 322, 30.1 tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ /
MBh, 12, 322, 33.2 śabde cārthe ca hetau ca eṣā prathamasargajā //
MBh, 12, 322, 50.1 tataste lokapitaraḥ sarvalokārthacintakāḥ /
MBh, 12, 323, 19.3 gatā niḥśreyasārthaṃ hi kadācid diśam uttarām //
MBh, 12, 323, 51.2 surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha //
MBh, 12, 324, 14.2 ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam //
MBh, 12, 326, 47.2 brahmā sanātano devo mama bahvarthacintakaḥ //
MBh, 12, 326, 91.2 udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau //
MBh, 12, 327, 25.2 avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt //
MBh, 12, 327, 30.2 nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ /
MBh, 12, 327, 32.2 utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ //
MBh, 12, 327, 34.1 yo 'sau tvayā vinirdiṣṭo 'dhikāro 'rthacintakaḥ /
MBh, 12, 327, 35.1 pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ /
MBh, 12, 327, 56.2 sarvārthacintakā loke yathādhīkāranirmitāḥ //
MBh, 12, 327, 59.1 ityarthaṃ nirmitā vedā yajñāścauṣadhibhiḥ saha /
MBh, 12, 328, 25.3 putrārtham ārādhitavān ātmānam aham ātmanā //
MBh, 12, 328, 33.2 bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum //
MBh, 12, 329, 4.5 sā viśvasya jananītyevam asyārtho 'nubhāṣyate //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 329, 21.2 tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja /
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 39.2 tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ /
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 330, 17.2 tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā //
MBh, 12, 330, 18.1 niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ /
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 12, 333, 12.2 jalakardamaliptāṅgo lokakāryārtham udyataḥ //
MBh, 12, 333, 16.1 maryādāsthāpanārthaṃ ca tato vacanam uktavān /
MBh, 12, 333, 23.1 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ /
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 12, 335, 33.2 hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara /
MBh, 12, 335, 43.2 jahau nidrām atha tadā vedakāryārtham udyataḥ /
MBh, 12, 335, 68.2 punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum //
MBh, 12, 336, 11.1 etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ /
MBh, 12, 336, 47.2 manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau //
MBh, 12, 336, 64.2 sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ //
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 12, 337, 9.2 vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ /
MBh, 12, 337, 13.1 vedān āvartayan sāṅgān bhāratārthāṃśca sarvaśaḥ /
MBh, 12, 337, 14.2 vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā //
MBh, 12, 337, 14.2 vedārthān bhāratārthāṃśca janma nārāyaṇāt tathā //
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 15.1 sa pūrvam uktvā vedārthān bhāratārthāṃśca tattvavit /
MBh, 12, 337, 25.1 brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye /
MBh, 12, 337, 43.2 parasparavināśārthaṃ tvām ṛte dvijasattama //
MBh, 12, 337, 49.1 bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ /
MBh, 12, 342, 7.2 tenātithe buddhibalāśrayeṇa dharmārthatattve viniyuṅkṣva māṃ tvam //
MBh, 12, 343, 1.3 guruṇā me yathākhyātam arthatastacca me śṛṇu //
MBh, 12, 345, 3.1 so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit /
MBh, 12, 345, 7.2 anenārthena cāsmyadya samprāptaḥ pannagālayam //
MBh, 12, 346, 13.3 svam eva bhavanaṃ jagmur akṛtārthā nararṣabha //
MBh, 12, 347, 4.1 na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā /
MBh, 12, 348, 11.2 naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute //
MBh, 12, 349, 3.2 iha tvam abhisamprāptaḥ kasyārthe kiṃ prayojanam //
MBh, 12, 349, 13.3 kaṃcid artham anarthajñaḥ praṣṭukāmo bhujaṃgama //
MBh, 12, 349, 13.3 kaṃcid artham anarthajñaḥ praṣṭukāmo bhujaṃgama //
MBh, 12, 352, 3.3 ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 12, 353, 9.1 sa ca kila kṛtaniścayo dvijāgryo bhujagapatipratideśitārthakṛtyaḥ /
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 1, 18.1 samīpsantaḥ kālayogaṃ tyajanti sadyaḥ śucaṃ tvarthavidastyajanti /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 1, 62.2 athopagamya kālastu tasmin dharmārthasaṃśaye /
MBh, 13, 2, 2.1 bhūyastu śrotum icchāmi dharmārthasahitaṃ nṛpa /
MBh, 13, 2, 28.2 varayāmyātmano 'rthāya duryodhanasutām iti //
MBh, 13, 2, 38.2 sudarśanāya viduṣe bhāryārthe devarūpiṇīm //
MBh, 13, 2, 48.1 idhmārthaṃ tu gate tasminn agniputre sudarśane /
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 2, 52.2 tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara //
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 2, 82.2 pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati //
MBh, 13, 4, 18.2 ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ //
MBh, 13, 5, 31.2 sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ //
MBh, 13, 6, 15.1 artho vā mitravargo vā aiśvaryaṃ vā kulānvitam /
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 7, 12.2 dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 8, 9.2 dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 12, 3.2 aputraḥ sa naravyāghra putrārthaṃ yajñam āharat //
MBh, 13, 12, 13.2 strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 14, 60.1 svāyaṃbhuvaḥ kratuścāpi putrārtham abhavat purā /
MBh, 13, 14, 66.2 aśeta musaleṣveva prasādārthaṃ bhavasya sā //
MBh, 13, 14, 73.1 yadarthaṃ ca mahādevaḥ prayatena mayā purā /
MBh, 13, 14, 78.2 āvayoḥ kṣīram ityeva pānārtham upanīyate //
MBh, 13, 14, 183.2 vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ /
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 16, 24.1 indriyāṇīndriyārthāśca tatparaṃ prakṛter dhruvam /
MBh, 13, 17, 3.1 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ /
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 13, 17, 44.2 sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ //
MBh, 13, 17, 52.1 tejo'pahārī balahā mudito 'rtho jito varaḥ /
MBh, 13, 17, 68.1 unmādo madanākāro 'rthārthakararomaśaḥ /
MBh, 13, 17, 68.1 unmādo madanākāro 'rthārthakararomaśaḥ /
MBh, 13, 17, 69.1 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
MBh, 13, 17, 89.2 amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ //
MBh, 13, 17, 96.1 paraśvadhāyudho deva arthakārī subāndhavaḥ /
MBh, 13, 17, 149.1 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ /
MBh, 13, 19, 20.1 tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram /
MBh, 13, 20, 62.2 viṣayeṣvanabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ //
MBh, 13, 20, 74.1 iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ /
MBh, 13, 22, 11.2 tasya saṃmānanārthaṃ me tvayi vākyaṃ prabhāṣitam //
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 23, 27.2 kālyam arthaṃ niṣeveta tato dharmam anantaram /
MBh, 13, 24, 46.1 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata /
MBh, 13, 24, 51.2 arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam //
MBh, 13, 24, 54.2 arthārtham abhigacchanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 54.2 arthārtham abhigacchanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 55.2 tatsamāptyartham icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 25, 5.1 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam /
MBh, 13, 25, 7.1 gokulasya tṛṣārtasya jalārthe vasudhādhipa /
MBh, 13, 31, 27.1 aham iṣṭiṃ karomyadya putrārthaṃ te viśāṃ pate /
MBh, 13, 35, 12.2 viprānukampārtham idaṃ tena proktaṃ hi dhīmatā //
MBh, 13, 37, 15.2 evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca /
MBh, 13, 38, 18.1 na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana /
MBh, 13, 38, 28.1 na kāmabhogān bahulānnālaṃkārārthasaṃcayān /
MBh, 13, 40, 3.2 yadarthaṃ tacca te tāta pravakṣye vasudhādhipa //
MBh, 13, 40, 7.2 mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ //
MBh, 13, 41, 7.2 tvadartham āgataṃ viddhi devendraṃ māṃ śucismite //
MBh, 13, 42, 10.2 bhaginīṃ codayāmāsa puṣpārthe cārulocanā //
MBh, 13, 42, 12.2 puṣpārthe codayāmāsa gaccha gaccheti bhārata //
MBh, 13, 43, 14.1 sajanti puruṣe nāryaḥ puṃsāṃ so 'rthaśca puṣkalaḥ /
MBh, 13, 44, 11.2 ratyartham api śūdrā syānnetyāhur apare janāḥ //
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na vā //
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
MBh, 13, 45, 19.2 kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati //
MBh, 13, 45, 24.2 adharmamūlair hi dhanair na tair artho 'sti kaścana //
MBh, 13, 46, 10.2 prītyarthaṃ lokayātrā ca paśyata strīnibandhanam //
MBh, 13, 47, 1.2 sarvaśāstravidhānajña rājadharmārthavittama /
MBh, 13, 48, 1.2 arthāśrayād vā kāmād vā varṇānāṃ vāpyaniścayāt /
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 48, 37.2 ityarthaṃ na prasajjante pramadāsu vipaścitaḥ //
MBh, 13, 49, 16.1 putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate /
MBh, 13, 51, 6.3 niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ //
MBh, 13, 51, 37.2 anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām //
MBh, 13, 55, 12.1 tataḥ svakularakṣārtham ahaṃ tvā samupāgamam /
MBh, 13, 55, 25.1 prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam /
MBh, 13, 55, 27.1 nidarśanārthaṃ tapaso dharmasya ca narādhipa /
MBh, 13, 56, 1.3 yadarthaṃ tvāham ucchettuṃ samprāpto manujādhipa //
MBh, 13, 56, 10.2 udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama //
MBh, 13, 56, 16.2 varārthaṃ codayāmāsa tam uvāca sa pārthivaḥ //
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 13, 58, 31.2 ko 'smākaṃ jīvitenārthastaddhi no brāhmaṇāśrayam //
MBh, 13, 61, 37.1 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam /
MBh, 13, 61, 37.1 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam /
MBh, 13, 62, 4.2 imam arthaṃ purā pṛṣṭo nārado devadarśanaḥ /
MBh, 13, 62, 30.2 dharmārthāvannato viddhi roganāśaṃ tathānnataḥ //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 63, 6.2 payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye //
MBh, 13, 64, 14.1 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati /
MBh, 13, 64, 14.2 pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ //
MBh, 13, 64, 15.1 sidhyantyarthāḥ sadā tasya kāryāṇi vividhāni ca /
MBh, 13, 65, 29.1 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat /
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 67, 21.1 prapāśca kāryāḥ pānārthaṃ nityaṃ te dvijasattama /
MBh, 13, 68, 6.2 saṃnikṛṣṭaphalāstā hi laghvarthāśca yudhiṣṭhira /
MBh, 13, 68, 12.1 sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpyadhigacchati /
MBh, 13, 69, 11.2 sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā //
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 72, 38.2 gurvarthaṃ vā bālasaṃvṛddhaye vā dhenuṃ dadyād deśakāle viśiṣṭe //
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 73, 2.3 dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam //
MBh, 13, 73, 3.1 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ /
MBh, 13, 73, 7.2 suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārtham asaṃśayam //
MBh, 13, 74, 22.1 śūrā bahuvidhāḥ proktāsteṣām arthāṃśca me śṛṇu /
MBh, 13, 75, 3.1 satām arthe samyag utpādito yaḥ sa vai kᄆptaḥ samyag iṣṭaḥ prajābhyaḥ /
MBh, 13, 75, 5.2 pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ //
MBh, 13, 76, 6.1 jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
MBh, 13, 76, 16.1 itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ /
MBh, 13, 76, 35.2 yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim //
MBh, 13, 78, 3.2 śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ //
MBh, 13, 80, 13.2 śṛṅgārthe samupāsanta tāḥ kila prabhum avyayam //
MBh, 13, 80, 27.2 sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ //
MBh, 13, 80, 38.1 parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam /
MBh, 13, 81, 8.2 dharmārthakāmahīnāśca te bhavantyasukhānvitāḥ //
MBh, 13, 82, 4.1 puṣṭyartham etāḥ seveta śāntyartham api caiva ha /
MBh, 13, 82, 4.1 puṣṭyartham etāḥ seveta śāntyartham api caiva ha /
MBh, 13, 82, 23.1 yadarthaṃ gā gatāścaiva saurabhyaḥ surasattama /
MBh, 13, 82, 25.2 putrārtham amaraśreṣṭha pādenaikena nityadā //
MBh, 13, 83, 8.2 kasmācca dakṣiṇārthaṃ tad yajñakarmasu śasyate //
MBh, 13, 83, 9.2 paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha //
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 83, 45.3 apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam //
MBh, 13, 84, 8.3 sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām //
MBh, 13, 84, 12.2 vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati //
MBh, 13, 84, 32.2 parīyur jvalanasyārthe na cāvindan hutāśanam //
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 85, 33.1 īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat /
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 94, 8.2 dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila //
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 32.2 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ /
MBh, 13, 94, 34.3 vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham //
MBh, 13, 95, 18.1 śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ /
MBh, 13, 95, 20.1 ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam /
MBh, 13, 95, 58.2 arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 78.2 parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ /
MBh, 13, 95, 78.3 rakṣaṇārthaṃ ca sarveṣāṃ bhavatām aham āgataḥ //
MBh, 13, 95, 86.2 yaśodharmārthabhāgī ca bhavati pretya mānavaḥ //
MBh, 13, 96, 2.1 puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama /
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 96, 39.2 ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu /
MBh, 13, 98, 14.3 pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke //
MBh, 13, 99, 6.1 dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ /
MBh, 13, 101, 8.2 hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi //
MBh, 13, 101, 21.2 maṅgalārthaṃ sa tenāsya prīto bhavati daityapa //
MBh, 13, 101, 29.2 śatrūṇām abhicārārtham atharvasu nidarśitāḥ //
MBh, 13, 102, 19.2 mahātmane tadarthaṃ ca nāsmābhir vinipātyate //
MBh, 13, 103, 26.2 śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ //
MBh, 13, 104, 26.3 brāhmaṇārthe tyajan prāṇān gatim iṣṭām avāpsyasi //
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 105, 15.2 ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ /
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
MBh, 13, 107, 61.2 anyatra putrācchiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam //
MBh, 13, 107, 65.2 ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet //
MBh, 13, 107, 65.2 ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet //
MBh, 13, 107, 103.1 brāhmaṇārthe ca yacchaucaṃ tacca me śṛṇu kaurava /
MBh, 13, 109, 6.2 dharmeṇa ca sukhān arthāṃllabhed yena bravīhi tam //
MBh, 13, 109, 56.1 duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam /
MBh, 13, 110, 3.2 nārthanyūnair avaguṇair ekātmabhir asaṃhataiḥ //
MBh, 13, 111, 8.2 śaucena vṛttaśaucārthāste tīrthāḥ śucayaśca te //
MBh, 13, 111, 10.1 atīteṣvanapekṣā ye prāpteṣvartheṣu nirmamāḥ /
MBh, 13, 112, 14.1 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ /
MBh, 13, 112, 15.1 tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ /
MBh, 13, 112, 16.2 naraḥ karotyakāryāṇi parārthe lobhamohitaḥ //
MBh, 13, 112, 17.1 dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam /
MBh, 13, 112, 86.2 arthārthī yadi vā vairī sa mṛto jāyate kharaḥ //
MBh, 13, 115, 16.2 ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā //
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
MBh, 13, 116, 29.2 ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ //
MBh, 13, 116, 30.2 khādakārtham ato hiṃsā mṛgādīnāṃ pravartate //
MBh, 13, 116, 33.1 lobhād vā buddhimohād vā balavīryārtham eva ca /
MBh, 13, 116, 64.2 sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ //
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 118, 21.1 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā /
MBh, 13, 118, 21.1 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā /
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 119, 4.2 dharmād api manuṣyeṣu kāmo 'rthaśca yathā guṇaiḥ //
MBh, 13, 119, 19.2 śūdreṇārthapradhānena nṛśaṃsenātatāyinā //
MBh, 13, 120, 2.1 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ /
MBh, 13, 121, 19.2 śrīmantam āpnuvantyarthā dānaṃ yajñastathā sukham //
MBh, 13, 124, 13.1 kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam /
MBh, 13, 124, 15.1 kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu /
MBh, 13, 124, 19.1 nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā /
MBh, 13, 125, 18.1 prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī /
MBh, 13, 125, 25.2 mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 28.1 avidvān bhīrur alpārtho vidyāvikramadānajam /
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
MBh, 13, 125, 31.2 duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 33.1 dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ /
MBh, 13, 125, 34.1 dattān akuśalair arthānmanīṣī saṃjijīviṣuḥ /
MBh, 13, 125, 38.2 sakhāyam akaroccainaṃ saṃyojyārthair mumoca ha //
MBh, 13, 126, 2.1 tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam /
MBh, 13, 126, 6.2 bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi //
MBh, 13, 126, 25.2 ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ //
MBh, 13, 126, 43.1 śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṃ gataḥ /
MBh, 13, 126, 46.2 vāgbhir ṛgbhūṣitārthābhiḥ stuvanto madhusūdanam //
MBh, 13, 126, 49.1 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ /
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
MBh, 13, 128, 7.2 devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam //
MBh, 13, 128, 7.2 devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam //
MBh, 13, 128, 12.1 tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā /
MBh, 13, 128, 12.2 vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca //
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 128, 31.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
MBh, 13, 128, 33.1 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ /
MBh, 13, 128, 52.2 gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ /
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 7.2 vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā //
MBh, 13, 129, 18.1 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam /
MBh, 13, 129, 19.1 ekenāṃśena dharmārthaścartavyo bhūtim icchatā /
MBh, 13, 129, 19.2 ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet //
MBh, 13, 129, 34.2 sarvadharmārthatattvajña devadeva vadasva me /
MBh, 13, 129, 42.1 te suraiḥ samatāṃ yānti surakāryārthasiddhaye /
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
MBh, 13, 130, 7.2 iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam //
MBh, 13, 130, 19.2 vistareṇārthasampanno yathāsthūlam udāhṛtaḥ //
MBh, 13, 131, 38.1 grāmyadharmānna seveta svacchandenārthakovidaḥ /
MBh, 13, 131, 41.1 svārthād vā yadi vā kāmānna kiṃcid upalakṣayet /
MBh, 13, 131, 43.1 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ /
MBh, 13, 132, 4.2 devi dharmārthatattvajñe satyanitye dame rate /
MBh, 13, 132, 10.2 dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ //
MBh, 13, 132, 16.2 vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 18.2 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
MBh, 13, 132, 34.2 svair arthaiḥ parisaṃtuṣṭāste narāḥ svargagāminaḥ //
MBh, 13, 133, 33.2 hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha //
MBh, 13, 133, 43.3 jñānavijñānasampannāḥ prajñāvanto 'rthakovidāḥ /
MBh, 13, 133, 56.2 nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ //
MBh, 13, 138, 6.2 ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ //
MBh, 13, 139, 12.2 bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa //
MBh, 13, 142, 20.1 jīvāmyahaṃ brāhmaṇārthe sarvathā satataṃ prabho /
MBh, 13, 144, 1.3 vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ //
MBh, 13, 146, 9.1 samedhayati yannityaṃ sarvārthān sarvakarmabhiḥ /
MBh, 13, 147, 14.1 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau /
MBh, 13, 148, 36.2 nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam //
MBh, 13, 149, 1.3 bhāgadheyānvitastvarthān kṛśo bālaśca vindati //
MBh, 13, 149, 4.2 mārgannayaśatair arthān amārgaṃścāparaḥ sukhī //
MBh, 13, 149, 7.2 na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet //
MBh, 13, 149, 8.2 dṛṣṭārtho vidyayāpyevam avidyāṃ prajahennaraḥ //
MBh, 13, 150, 2.2 buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate //
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 13, 150, 4.2 kālayukto 'pyubhayaviccheṣam arthaṃ samācaret //
MBh, 13, 153, 2.2 vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ //
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
MBh, 14, 1, 10.2 vākyāni sumahārthāni paritapyāmi durmatiḥ //
MBh, 14, 3, 14.1 svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama /
MBh, 14, 5, 6.2 arthān utsṛjya digvāsā vanavāsam arocayat //
MBh, 14, 6, 15.2 yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata //
MBh, 14, 9, 15.1 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 24.2 punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam /
MBh, 14, 14, 8.1 arthaśca sumahān prāpto yena yakṣyāmi devatāḥ /
MBh, 14, 15, 8.1 madhurāstu kathāś citrāś citrārthapadaniścayāḥ /
MBh, 14, 16, 7.1 mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho /
MBh, 14, 16, 12.2 itihāsaṃ tu vakṣyāmi tasminn arthe purātanam //
MBh, 14, 16, 16.3 bhūtānām anukampārthaṃ yanmohacchedanaṃ prabho //
MBh, 14, 16, 19.2 lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ //
MBh, 14, 16, 41.2 abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ /
MBh, 14, 17, 23.2 srotobhir yair vijānāti indriyārthāñ śarīrabhṛt /
MBh, 14, 19, 6.2 tyaktadharmārthakāmaśca nirākāṅkṣī sa mucyate //
MBh, 14, 22, 17.2 guṇārthānnādhigacchanti mām ṛte sarvajantavaḥ //
MBh, 14, 22, 18.3 ṛte 'smān asmadarthāṃstu bhogān bhuṅkte bhavān yadi //
MBh, 14, 22, 21.1 atha cenmanyase siddhim asmadartheṣu nityadā /
MBh, 14, 22, 24.1 yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati /
MBh, 14, 22, 24.2 tataḥ śrutam upādāya śrutārtham upatiṣṭhati //
MBh, 14, 22, 26.2 asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam //
MBh, 14, 24, 20.1 śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam /
MBh, 14, 25, 9.2 ātmārthaṃ pācayannityaṃ mamatvenopahanyate //
MBh, 14, 26, 9.1 teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ /
MBh, 14, 28, 2.1 arthān iṣṭān kāmayate svabhāvaḥ sarvān dveṣyān pradviṣate svabhāvaḥ /
MBh, 14, 28, 11.3 chāgārthe vartate yajño bhavataḥ kiṃ prayojanam //
MBh, 14, 32, 2.2 viṣaye me na vastavyam iti śiṣṭyartham abravīt //
MBh, 14, 32, 17.1 nāham ātmārtham icchāmi gandhān ghrāṇagatān api /
MBh, 14, 32, 18.1 nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ /
MBh, 14, 32, 19.1 nāham ātmārtham icchāmi rūpaṃ jyotiśca cakṣuṣā /
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 32, 21.1 nāham ātmārtham icchāmi śabdāñ śrotragatān api /
MBh, 14, 32, 22.1 nāham ātmārtham icchāmi mano nityaṃ mano'ntare /
MBh, 14, 32, 23.2 ityarthaṃ sarva eveme samārambhā bhavanti vai //
MBh, 14, 32, 24.2 tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam //
MBh, 14, 35, 12.2 vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam //
MBh, 14, 35, 13.1 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam /
MBh, 14, 37, 14.2 trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi //
MBh, 14, 39, 20.1 bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi /
MBh, 14, 42, 41.1 indriyāṇīndriyārthāśca mahābhūtāni pañca ca /
MBh, 14, 43, 23.1 manasā cintayāno 'rthān buddhyā caiva vyavasyati /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
MBh, 14, 46, 33.1 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret /
MBh, 14, 46, 52.1 indriyāṇīndriyārthāṃśca mahābhūtāni pañca ca /
MBh, 14, 48, 17.1 manyante brāhmaṇā evaṃ prājñāstattvārthadarśinaḥ /
MBh, 14, 51, 22.2 codayiṣyāmi dharmajña gamanārthaṃ tavānagha //
MBh, 14, 53, 13.1 dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca /
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 55, 20.2 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama /
MBh, 14, 55, 25.1 kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām /
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 55, 30.2 gurupatnīpriyārthaṃ vai te samānayituṃ tadā //
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 56, 4.3 na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ //
MBh, 14, 56, 6.3 gurvartham abhinirvartya punar eṣyāmi te vaśam //
MBh, 14, 56, 7.1 saṃśrutaśca mayā yo 'rtho gurave rājasattama /
MBh, 14, 56, 9.1 upākṛtya guror arthaṃ tvadāyattam ariṃdama /
MBh, 14, 56, 11.2 yadi mattastvadāyatto gurvarthaḥ kṛta eva saḥ /
MBh, 14, 56, 13.3 varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata //
MBh, 14, 57, 13.1 avāptārtho 'ham adyeha bhavāṃśca puruṣādakaḥ /
MBh, 14, 57, 40.1 mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃcana /
MBh, 14, 57, 42.3 tvayā hyahaṃ sadā vatsa guror arthe 'bhipūjitaḥ //
MBh, 14, 62, 14.2 prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ //
MBh, 14, 64, 1.3 kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe //
MBh, 14, 65, 26.2 kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam //
MBh, 14, 66, 3.1 iṣīkā droṇaputreṇa bhīmasenārtham udyatā /
MBh, 14, 67, 5.2 vṛddhābhiścābhirāmābhiḥ paricārārtham acyutaḥ //
MBh, 14, 71, 4.2 saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha //
MBh, 14, 71, 5.2 medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye //
MBh, 14, 71, 17.1 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ /
MBh, 14, 72, 3.1 hayaśca hayamedhārthaṃ svayaṃ sa brahmavādinā /
MBh, 14, 72, 17.2 prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ //
MBh, 14, 73, 14.2 yuyudhe bhrātur arthāya pāṇḍavena mahātmanā //
MBh, 14, 73, 28.1 abhisṛtya parīpsārthaṃ tataste dhṛtavarmaṇaḥ /
MBh, 14, 77, 23.1 śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam /
MBh, 14, 77, 34.2 śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama //
MBh, 14, 78, 6.1 na tvayā puruṣārthaśca kaścid astīha jīvatā /
MBh, 14, 81, 5.2 priyārthaṃ puruṣendrasya pituste 'dya yaśasvinaḥ //
MBh, 14, 81, 7.1 tasmād asi mayā putra yuddhārthaṃ paricoditaḥ /
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 82, 17.1 pitā tu me vasūn gatvā tvadarthaṃ samayācata /
MBh, 14, 82, 27.1 mama tvanugrahārthāya praviśasva puraṃ svakam /
MBh, 14, 84, 9.2 jigāya samare vīro yajñavighnārtham udyatam //
MBh, 14, 86, 9.2 vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam //
MBh, 14, 86, 9.2 vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam //
MBh, 14, 86, 18.1 te priyārthaṃ kurupater āyayur nṛpasattamāḥ /
MBh, 14, 88, 10.2 kuru kāryāṇi kaunteya hayamedhārthasiddhaye //
MBh, 14, 88, 20.1 taṃ bhavānmadapekṣārthaṃ vidhivat pratipūjayet /
MBh, 14, 89, 11.2 remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho //
MBh, 14, 90, 24.2 divase divase cakrur yathāśāstrārthacakṣuṣaḥ //
MBh, 14, 90, 28.1 śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha /
MBh, 14, 90, 30.1 iṣṭakāḥ kāñcanīścātra cayanārthaṃ kṛtābhavan /
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 93, 32.1 putrārtho vihito hyeṣa sthāvirye paripālanam /
MBh, 14, 93, 51.1 dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ /
MBh, 15, 1, 14.2 prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai //
MBh, 15, 5, 9.2 asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ //
MBh, 15, 9, 18.1 puruṣair alam arthajñair viditaiḥ kulaśīlataḥ /
MBh, 15, 9, 20.2 vinītāṃśca kulīnāṃśca dharmārthakuśalān ṛjūn //
MBh, 15, 10, 7.1 sadā cāpararātraṃ te bhavet kāryārthanirṇaye /
MBh, 15, 11, 11.1 saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha /
MBh, 15, 14, 11.2 lokapālopamā hyete sarve dharmārthadarśinaḥ //
MBh, 15, 15, 11.1 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ /
MBh, 15, 17, 4.1 sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati /
MBh, 15, 18, 2.2 asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ //
MBh, 15, 20, 2.2 putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ //
MBh, 15, 21, 5.2 saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ //
MBh, 15, 23, 14.1 yuṣmattejovivṛddhyarthaṃ mayā hyuddharṣaṇaṃ kṛtam /
MBh, 15, 23, 18.1 sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam /
MBh, 15, 23, 18.2 vidurāyāḥ pralāpaistaiḥ plāvanārthaṃ tu tat kṛtam //
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 31, 6.2 puṣpāṇām udakumbhasya cārthe gata iti prabho //
MBh, 15, 34, 2.1 tatra tatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ /
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
MBh, 15, 34, 25.2 pratipede tadā vyāsastadartham upakalpitam //
MBh, 15, 35, 5.1 mahāprajñā buddhimatī devī dharmārthadarśinī /
MBh, 15, 35, 23.2 saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka //
MBh, 15, 36, 28.2 āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ //
MBh, 15, 36, 30.1 kā nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe /
MBh, 15, 39, 12.3 yaśca vairārtham udbhūtaḥ saṃgharṣajananastathā //
MBh, 15, 44, 34.3 yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam //
MBh, 16, 4, 10.2 jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ //
MBh, 16, 4, 13.1 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām /
MBh, 16, 8, 13.2 sajjam āśu tataścakruḥ svasiddhyarthaṃ samutsukāḥ //
MBh, 16, 8, 48.2 abhipetur dhanārthaṃ te kālaparyāyacoditāḥ //
MBh, 17, 1, 13.1 kṛpam abhyarcya ca gurum arthamānapuraskṛtam /
MBh, 17, 1, 37.2 parityajya vanaṃ yātu nānenārtho 'sti kaścana //
MBh, 17, 3, 18.2 pānīyārthe parākrāntā yatra te bhrātaro hatāḥ //
MBh, 18, 2, 2.2 rājāno rājaputrāśca ye madarthe hatā raṇe //
MBh, 18, 2, 32.2 anugrahārtham asmākaṃ tiṣṭha tāvanmuhūrtakam //
MBh, 18, 3, 17.2 sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase //
MBh, 18, 3, 31.2 araṇīsahitasyārthe tacca nistīrṇavān asi //
MBh, 18, 3, 33.1 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi /
MBh, 18, 4, 9.1 śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā /
MBh, 18, 4, 10.2 ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā //
MBh, 18, 5, 38.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 18, 5, 43.1 itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam /
MBh, 18, 5, 49.2 dharmād arthaśca kāmaśca sa kimarthaṃ na sevyate //