Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 3.2 saṃdigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ //
NāSmṛ, 1, 1, 3.2 saṃdigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ //
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 1, 24.2 bhūtaṃ tattvārthasaṃyuktaṃ pramādābhihitaṃ chalam //
NāSmṛ, 1, 1, 27.1 dharmaś cārthaś ca kīrtiś ca lokapaktir upagrahaḥ /
NāSmṛ, 1, 1, 40.1 anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate /
NāSmṛ, 1, 1, 40.2 prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati //
NāSmṛ, 1, 1, 41.1 vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ /
NāSmṛ, 1, 1, 48.1 nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ /
NāSmṛ, 1, 1, 49.1 yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
NāSmṛ, 1, 1, 64.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
NāSmṛ, 1, 1, 64.2 parīkṣya jñāpayan arthān na dharmāt parihīyate //
NāSmṛ, 1, 2, 1.1 suniścitabalādhānas tv arthī svārthapracoditaḥ /
NāSmṛ, 1, 2, 2.1 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
NāSmṛ, 1, 2, 2.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ niveśayet //
NāSmṛ, 1, 2, 6.2 pūrvapakṣārthasaṃbandham uttaraṃ syāc caturvidham //
NāSmṛ, 1, 2, 8.1 anyārtham arthahīnaṃ ca pramāṇāgamavarjitam /
NāSmṛ, 1, 2, 8.1 anyārtham arthahīnaṃ ca pramāṇāgamavarjitam /
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 1, 2, 14.2 bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet //
NāSmṛ, 1, 2, 17.1 anyākṣaraniveśena anyārthagamanena ca /
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 1, 2, 23.2 parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan //
NāSmṛ, 1, 2, 25.2 paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate //
NāSmṛ, 1, 3, 4.1 dharmaśāstrārthakuśalāḥ kulīnāḥ satyavādinaḥ /
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 2, 1, 3.2 mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam //
NāSmṛ, 2, 1, 5.1 icchanti pitaraḥ putrān svārthahetor yatas tataḥ /
NāSmṛ, 2, 1, 6.1 ataḥ putreṇa jātena svārtham utsṛjya yatnataḥ /
NāSmṛ, 2, 1, 15.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārtho hi vistaraḥ //
NāSmṛ, 2, 1, 62.1 aśaktau bheṣajasyārthe yajñahetos tathaiva ca /
NāSmṛ, 2, 1, 69.1 bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate /
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
NāSmṛ, 2, 1, 80.2 putreṇa so 'rthaḥ saṃśodhyo na taṃ bhogo 'tivartate //
NāSmṛ, 2, 1, 84.1 śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ /
NāSmṛ, 2, 1, 104.2 trividhaḥ pratibhūr dṛṣṭas triṣv evārtheṣu sūribhiḥ //
NāSmṛ, 2, 1, 106.1 bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam /
NāSmṛ, 2, 1, 106.2 arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā //
NāSmṛ, 2, 1, 107.1 yaṃ cārthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ /
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 1, 133.1 kulīnā ṛjavaḥ śuddhā janmataḥ karmato 'rthataḥ /
NāSmṛ, 2, 1, 142.1 rājñā parigṛhīteṣu sākṣiṣv ekārthaniścaye /
NāSmṛ, 2, 1, 144.1 yo 'rthaḥ śrāvayitavyaḥ syāt tasminn asati cārthini /
NāSmṛ, 2, 1, 145.1 dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu /
NāSmṛ, 2, 1, 146.1 ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet /
NāSmṛ, 2, 1, 158.2 hetvarthagatisāmarthyais tatra yuktaṃ parīkṣaṇam //
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
NāSmṛ, 2, 1, 180.2 samastān viditācārān vijñātārthān pṛthak pṛthak //
NāSmṛ, 2, 1, 190.1 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 207.1 yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ /
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
NāSmṛ, 2, 1, 208.1 arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ /
NāSmṛ, 2, 1, 211.1 nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣyam āgataḥ /
NāSmṛ, 2, 1, 213.1 ūnam abhyadhikaṃ cārthaṃ prabrūyur yatra sākṣiṇaḥ /
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
NāSmṛ, 2, 1, 216.2 tricatuḥpañcakṛtvo vā parato 'rthaṃ tam āvahet //
NāSmṛ, 2, 1, 217.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
NāSmṛ, 2, 1, 218.2 arthakālabalāpekṣam agnyambusukṛtādibhiḥ //
NāSmṛ, 2, 1, 220.2 eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca //
NāSmṛ, 2, 1, 222.1 saptarṣayas tathendrāya puṣkarārthe samāgatāḥ /
NāSmṛ, 2, 2, 5.1 yaś cārthaṃ sādhayet tena nikṣeptur ananujñayā /
NāSmṛ, 2, 2, 6.1 grahītuḥ saha yo 'rthena naṣṭo naṣṭaḥ sa dāyinaḥ /
NāSmṛ, 2, 4, 7.2 strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ //
NāSmṛ, 2, 5, 22.1 artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari /
NāSmṛ, 2, 7, 5.1 vikretā svāmine 'rthaṃ ca kretur mūlyaṃ ca tatkṛtam /
NāSmṛ, 2, 7, 8.1 svam apy arthaṃ tathā naṣṭaṃ labdhvā rājñe nivedayet /
NāSmṛ, 2, 8, 11.1 lābhārthe vaṇijāṃ sarvapaṇyeṣu krayavikrayaḥ /
NāSmṛ, 2, 10, 4.2 bādhakaṃ ca yad arthānāṃ tat tebhyo vinivartayet //
NāSmṛ, 2, 12, 19.1 apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ /
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 38.1 aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ /
NāSmṛ, 2, 12, 85.1 kule tadavaśeṣe tu saṃtānārthaṃ na kāmataḥ /
NāSmṛ, 2, 13, 1.1 vibhāgo 'rthasya pitryasya putrair yatra prakalpyate /
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ /
NāSmṛ, 2, 13, 35.1 kuṭumbārtheṣu codyuktas tatkāryaṃ kurute ca yaḥ /
NāSmṛ, 2, 14, 26.2 upekṣamāṇo hy enasvī dharmād arthāc ca hīyate //
NāSmṛ, 2, 15/16, 1.2 yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate //
NāSmṛ, 2, 15/16, 15.2 api tān ghātayed rājā nārthadaṇḍena daṇḍayet //
NāSmṛ, 2, 18, 17.2 eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt //
NāSmṛ, 2, 18, 39.1 arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām /
NāSmṛ, 2, 18, 41.1 dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn /
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
NāSmṛ, 2, 19, 60.2 śārīrā daśadhā proktā arthadaṇḍās tv anekadhā //
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 20, 5.1 saṃdigdhe 'rthe 'bhiyuktānāṃ pracchanneṣu viśeṣataḥ /
NāSmṛ, 2, 20, 7.1 saṃdigdheṣv abhiyuktānāṃ viśuddhyarthaṃ mahātmanā /
NāSmṛ, 2, 20, 16.2 caturviṃśat samākhyātaṃ saṃkhyātattvārthadarśibhiḥ //