Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 4, 4.1 teṣāṃ prastaro 'yugartha ity eke //
ĀpŚS, 6, 13, 9.1 sarve vā ete homārthā ādhīyante /
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 22, 8.0 mā viparyāsta ity artho bhavati //
ĀpŚS, 16, 4, 2.0 yac cānyad dṛḍhārtha upārdhaṃ manyate //
ĀpŚS, 16, 12, 1.5 nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti //
ĀpŚS, 16, 13, 2.2 akṛtāsu saṃsargārthaṃ bhavati //
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 18, 12, 3.1 ardhaṃ rājñaḥ purohitasya gṛhe daśapeyārthaṃ nidadhāti //
ĀpŚS, 19, 1, 13.1 purastāt kṛtenārthān kurute //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 8, 4.1 śeṣeṇa paryagnikṛtvaitad eva paśuśrapaṇārthaṃ praṇayati //
ĀpŚS, 19, 16, 7.1 maṇilā ity arthaḥ //
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
ĀpŚS, 19, 18, 11.1 avaśiṣṭā vikalpārthāḥ //
ĀpŚS, 19, 20, 2.1 citrāntam ity arthaḥ //
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
ĀpŚS, 19, 26, 3.0 chadīṃṣīty arthaḥ //
ĀpŚS, 20, 19, 10.1 aśvasya lohitaṃ sviṣṭakṛdarthaṃ nidadhāti //