Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 9.0 upanayanaṃ vidyārthasya śrutitaḥ saṃskāraḥ //
ĀpDhS, 1, 2, 17.0 na brahmacāriṇo vidyārthasya paropavāso 'sti //
ĀpDhS, 1, 3, 16.0 strībhir yāvadarthasaṃbhāṣī //
ĀpDhS, 1, 3, 43.0 bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārthe //
ĀpDhS, 1, 3, 44.0 āhavanīyārthe ca //
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 7, 21.0 sarvadā śūdrata ugrato vācāryārthasyāharaṇaṃ dhārmyam ity eke //
ĀpDhS, 1, 8, 16.0 āpadyarthaṃ jñāpayet //
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 8, 25.0 na cainam adhyayanavighnenātmārtheṣūparundhyād anāpatsu //
ĀpDhS, 1, 14, 3.0 adhyayanārthena yaṃ codayen na cainaṃ pratyācakṣīta //
ĀpDhS, 1, 16, 16.0 hiṃsārthenāsinā māṃsaṃ chinnam abhojyam //
ĀpDhS, 1, 18, 26.0 yajñārthe vā nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 1, 20, 3.1 tad yathāmre phalārthe nirmite chāyā gandha ity anūtpadyete /
ĀpDhS, 1, 20, 3.2 evaṃ dharmaṃ caryamāṇam arthā anūtpadyante //
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
ĀpDhS, 1, 24, 4.0 ṛṣabhaś cātrādhikaḥ sarvatra prāyaścittārthaḥ //
ĀpDhS, 1, 24, 19.0 tāsāṃ niṣkramaṇapraveśane dvitīyo grāme 'rthaḥ //
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
ĀpDhS, 1, 27, 2.0 iṣṭiyajñakratūn vā pavitrārthān āharet //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
ĀpDhS, 1, 29, 6.0 parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta //
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 2, 4, 22.0 api vā sūtram evopavītārthe //
ĀpDhS, 2, 6, 1.0 jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet //
ĀpDhS, 2, 6, 16.0 annasaṃskartāram āhūya vrīhīn yavān vā tadarthān nirvapet //
ĀpDhS, 2, 8, 4.0 nātmārtham abhirūpam annaṃ pācayet //
ĀpDhS, 2, 8, 12.1 śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ /
ĀpDhS, 2, 10, 3.1 indriyaprītyarthasya tu bhikṣaṇam animittam /
ĀpDhS, 2, 10, 14.0 rājā purohitaṃ dharmārthakuśalam //
ĀpDhS, 2, 11, 9.0 aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ //
ĀpDhS, 2, 12, 17.0 arthaṃ vā siṣādhayiṣan //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 16, 3.0 tatra pitaro devatā brāhmaṇās tv āhavanīyārthe //
ĀpDhS, 2, 20, 3.0 udagayana āpūryamāṇapakṣasyaikarātram avarārdhyam upoṣya tiṣyeṇa puṣṭikāmaḥ sthālīpākaṃ śrapayitvā mahārājam iṣṭvā tena sarpiṣmatā brāhmaṇaṃ bhojayitvā puṣṭyarthena siddhiṃ vācayīta //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 22, 15.0 tasya dvaṃdvaṃ dravyāṇām eka upadiśanti pākārthabhojanārthavāsiparaśudātrakājānām //
ĀpDhS, 2, 22, 15.0 tasya dvaṃdvaṃ dravyāṇām eka upadiśanti pākārthabhojanārthavāsiparaśudātrakājānām //
ĀpDhS, 2, 22, 21.0 agnyarthaṃ śaraṇam //
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
ĀpDhS, 2, 24, 6.0 punaḥsarge bījārthā bhavantīti bhaviṣyatpurāṇe //
ĀpDhS, 2, 26, 13.0 ye ca vidyārthā vasanti //