Occurrences

Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Yogasūtra
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Acintyastava
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Sarvadarśanasaṃgraha
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 6.0 anyārthaṃ darśanaṃ na punargrahaṇāt //
KātyŚS, 1, 4, 7.0 anyārthaṃ punargrahaṇam //
KātyŚS, 5, 4, 6.0 grahaṇaṃ guṇārtham uttaravedyagninidhānāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 3.0 tasmiṃs tūṣṇīṃ sarvaṃ yan na luptārtham //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 21.0 agnyarthaṃ śaraṇam //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 2.2 akṛtāsu saṃsargārthaṃ bhavati //
Ṛgveda
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 8, 69, 17.2 arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane //
Arthaśāstra
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 15, 7.1 tad eva pratidānārtham āpamityakam //
ArthaŚ, 14, 3, 46.3 yāvad astam ayād udayo yāvadarthaṃ phalaṃ mama //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 12.0 tadarthaṃ vikṛteḥ prakṛtau //
Carakasaṃhitā
Ca, Sū., 1, 47.2 vedasyāsya tadarthaṃ hi vedo 'yaṃ saṃprakāśitaḥ //
Ca, Sū., 8, 16.1 manasastu cintyamartham /
Ca, Sū., 9, 24.1 śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca, Sū., 30, 85.1 idam evam udārārtham ajñānāṃ na prakāśakam /
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Śār., 1, 26.1 pāyūpasthaṃ visargārthaṃ hastau grahaṇadhāraṇe /
Ca, Indr., 2, 15.1 idaṃ cāpyatideśārthaṃ lakṣaṇaṃ gandhasaṃśrayam /
Mahābhārata
MBh, 1, 1, 63.23 cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ /
MBh, 1, 2, 173.1 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam /
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 135, 10.1 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ /
MBh, 1, 180, 9.1 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca /
MBh, 1, 189, 46.23 bhavataḥ pratyayārthaṃ ca niḥsaṃśayakaraṃ mahat /
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 81, 103.2 harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava //
MBh, 3, 261, 25.1 ābhiṣecanikaṃ yat te rāmārtham upakalpitam /
MBh, 5, 91, 19.2 puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 10, 17, 25.1 tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha /
MBh, 12, 37, 12.2 ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā /
MBh, 12, 101, 15.2 atha śatrupratīghātam āpadarthaṃ parāyaṇam //
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 192, 110.3 ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti //
MBh, 12, 238, 20.1 ato guhyatarārthaṃ tad adhyātmam atimānuṣam /
MBh, 12, 267, 20.1 jalpanābhyavahārārthaṃ mukham indriyam ucyate /
MBh, 12, 308, 78.2 apetam upapannārtham aṣṭādaśaguṇānvitam //
MBh, 13, 107, 61.2 anyatra putrācchiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam //
Manusmṛti
ManuS, 2, 33.1 strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam /
ManuS, 8, 339.2 tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt //
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 11.1 anekārtham anānārtham anucchedam aśāśvatam /
Nyāyasūtra
NyāSū, 5, 2, 7.0 prakṛtādarthād apratisambaddhārtham arthāntaram //
NyāSū, 5, 2, 10.0 paurvāparyāyogād apratisambaddhārtham apārthakam //
Rāmāyaṇa
Rām, Bā, 11, 8.1 mama lālapyamānasya putrārthaṃ nāsti vai sukham /
Rām, Bā, 65, 7.2 śrūyatām asya dhanuṣo yad artham iha tiṣṭhati //
Rām, Ay, 69, 21.1 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā /
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 53, 21.1 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam /
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Yu, 51, 44.1 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati /
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Yogasūtra
YS, 2, 18.1 prakāśakriyāsthitiśīlaṃ bhūtendriyātmake bhogāpavargārthaṃ dṛśyam //
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
Bodhicaryāvatāra
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 5, 79.1 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 84.2 tato bhinnatamovākyam abhūtārthaṃ na jāyate //
Divyāvadāna
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Harivaṃśa
HV, 1, 8.1 mahābhāratam ākhyānaṃ bahvarthaṃ bahuvistaram /
Kumārasaṃbhava
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
Kātyāyanasmṛti
KātySmṛ, 1, 22.2 tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam //
KātySmṛ, 1, 173.2 saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat //
KātySmṛ, 1, 174.1 avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 175.1 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 184.2 nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ //
Kāvyādarśa
KāvĀ, 1, 39.1 lāsyacchalitaśampādi prekṣārtham itarat punaḥ /
KāvĀ, 1, 45.1 prasādavat prasiddhārtham indor indīvaradyuti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 110.2 kriye viruddhe saṃyukte tad viruddhārthaṃ dīpakam //
Kāvyālaṃkāra
KāvyAl, 1, 18.1 sargabandho 'bhineyārthaṃ tathaivākhyāyikākathe /
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
KāvyAl, 1, 34.1 apuṣṭārtham avakrokti prasannamṛju komalam /
KāvyAl, 2, 3.1 śravyaṃ nātisamastārthaṃ kāvyaṃ madhuramiṣyate /
KāvyAl, 2, 3.2 ā vidvadaṅganābālapratītārthaṃ prasādavat //
KāvyAl, 4, 3.1 apārthamityapetārthaṃ sa cārthaḥ padavākyayoḥ /
KāvyAl, 4, 9.1 niruddhārthaṃ mataṃ vyarthaṃ viruddhaṃ tūpadiśyate /
KāvyAl, 4, 12.1 yadabhinnārthamanyonyaṃ tadekārthaṃ pracakṣate /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1 kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrtihetutvāt //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.2 taparakaraṇaṃ tv iha sarvārtham /
Laṅkāvatārasūtra
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
Liṅgapurāṇa
LiPur, 1, 2, 30.1 devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ /
LiPur, 1, 85, 30.2 suniścitārthaṃ gaṃbhīraṃ vākyaṃ me pārameśvaram //
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
Matsyapurāṇa
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 22, 93.2 sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param //
MPur, 25, 1.2 kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale /
MPur, 25, 1.3 jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā //
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
MPur, 175, 45.1 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ /
Nyāyabindu
NyāBi, 2, 2.0 svārthaṃ parārthaṃ ca //
NyāBi, 2, 2.0 svārthaṃ parārthaṃ ca //
NyāBi, 2, 3.0 tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam //
Nāradasmṛti
NāSmṛ, 1, 2, 8.1 anyārtham arthahīnaṃ ca pramāṇāgamavarjitam /
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
Nāṭyaśāstra
NāṭŚ, 4, 12.2 yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 121.0 tatra paridṛṣṭārthabhūtārthaṃ vacanaṃ satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 1, 20, 26.0 yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate //
PABh zu PāśupSūtra, 1, 39, 7.0 kim arthamiti cet //
PABh zu PāśupSūtra, 2, 17, 8.0 tasmāt tapasaḥ phalaṃ viśeṣārthamabhidhīyate yogo'tigatimiti //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 8.3 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Utt., 19, 19.1 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam /
Su, Utt., 19, 20.2 sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
SKBh zu SāṃKār, 12.2, 1.10 pravṛttyarthaṃ rajaḥ /
SKBh zu SāṃKār, 12.2, 1.11 niyamārthaṃ tamaḥ /
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 62.2, 1.3 aprāptaprāpaṇārthaṃ saṃsaraṇam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.18 tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham /
STKau zu SāṃKār, 13.2, 1.9 tad anena rajaḥ pravṛttyarthaṃ darśitam /
Tantrākhyāyikā
TAkhy, 2, 311.1 tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 6, 1.0 bhūtānāmajñānādindriyāṇyapi ajñāni ityupasaṃhārārthamidaṃ sūtram //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.7 tasmād ekam anekārtham avasthitaṃ cittam iti /
YSBhā zu YS, 1, 32.1, 1.17 tasmād ekam anekārtham avasthitaṃ ca cittam /
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet //
Acintyastava
Acintyastava, 1, 56.2 nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 4, 23, 2.2 niṣpāditeśvarādeśo yadarthamiha jajñivān //
Hitopadeśa
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Kathāsaritsāgara
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 12.2 śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.1 strīṇāṃ sukhodyamakrūraṃ vispaṣṭārthaṃ manoramam /
Rasaratnasamuccaya
RRS, 8, 86.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
Rasaratnākara
RRĀ, V.kh., 3, 128.2 pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
Tantrāloka
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 26, 7.2, 1.0 munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham //
ĀVDīp zu Ca, Sū., 26, 37.2, 7.0 artham abhidheyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 28, 13.2, 1.0 raktapradoṣajeṣu kuṣṭhagrahaṇādeva dadrvādilābhe siddhe punastadvacanaṃ viśeṣaprādurbhāvapradarśanārtham //
ĀVDīp zu Ca, Nid., 1, 4, 3.0 atrāpi trividhavacanam ānantye'pi rogāṇām āgneyatvādyanatikramopadarśanārtham //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 15.0 anyūnaśabdam anyūnārthaṃ ceti anyūnaśabdārtham //
ĀVDīp zu Ca, Si., 12, 41.1, 15.0 anyūnaśabdam anyūnārthaṃ ceti anyūnaśabdārtham //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 7.1 anyad atirohitārtham //
Śukasaptati
Śusa, 9, 4.11 mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha //
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
GokPurS, 9, 16.2 kimarthaṃ tu mahādeva atrāgacchanti vai prajāḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 9, 2.0 iha vacanam añjanaprayogakramārtham //
Mugdhāvabodhinī
MuA zu RHT, 4, 24.2, 6.0 niravyayaṃ niścayārthaṃ nirniścayaniṣedhayoḥ ityamaraḥ //
Rasakāmadhenu
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 65.3 etattailapātanārtham eva /
RKDh, 1, 1, 67.4 etad api tailacyāvanārtham eva /
RKDh, 1, 1, 73.2 tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.1 añjaneti kimarthaṃ vā kimarthaṃ suraseti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.1 añjaneti kimarthaṃ vā kimarthaṃ suraseti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.1 trikūṭeti kimarthaṃ vā kimarthaṃ vāluvāhinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.1 trikūṭeti kimarthaṃ vā kimarthaṃ vāluvāhinī /
SkPur (Rkh), Revākhaṇḍa, 214, 14.2 pratyayārthaṃ sthitaṃ liṅgaṃ lokānugrahakāmyayā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.1 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca /
Tarkasaṃgraha, 1, 40.1 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca /
Tarkasaṃgraha, 1, 40.2 tatra svārthaṃ svānumitihetuḥ /
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /