Occurrences

Baudhāyanagṛhyasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Āyurvedadīpikā
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
Ṛgveda
ṚV, 2, 39, 1.1 grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha /
ṚV, 9, 1, 5.1 tvām acchā carāmasi tad id arthaṃ dive dive /
Buddhacarita
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
Carakasaṃhitā
Ca, Sū., 7, 63.3 yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam //
Ca, Sū., 16, 30.2 kā vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Cik., 3, 9.2 jagaddhitārthaṃ tat sarvaṃ bhagavan vaktumarhasi //
Ca, Si., 12, 40.2 idamanyūnaśabdārthaṃ tantradoṣavivarjitam //
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 7, 96.7 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati /
Mahābhārata
MBh, 1, 1, 164.3 gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt //
MBh, 1, 2, 154.1 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate /
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 12, 1.3 sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 2.1 āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ /
MBh, 1, 13, 18.2 kimarthaṃ caiva naḥ śocyān anukampitum arhasi //
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 23, 8.3 kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān /
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 46, 18.2 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi /
MBh, 1, 55, 3.5 janamejayena rājñā vai kimarthaṃ sūtanandana /
MBh, 1, 58, 44.1 yadartham asi samprāptā matsakāśaṃ vasuṃdhare /
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 68, 34.1 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi /
MBh, 1, 68, 53.2 prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase //
MBh, 1, 97, 21.1 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ /
MBh, 1, 113, 10.2 kopāt kamalapatrākṣi yadarthaṃ tan nibodha me /
MBh, 1, 134, 18.13 dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate /
MBh, 1, 134, 22.2 kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ /
MBh, 1, 142, 4.2 ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi //
MBh, 1, 147, 15.1 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 169, 6.1 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ /
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 188, 22.81 yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī /
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 196, 26.2 vidma te bhāvadoṣeṇa yadartham idam ucyate /
MBh, 1, 217, 1.6 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 3, 37, 25.2 abravīd upapannārtham idaṃ vākyaviśāradaḥ //
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 58, 30.3 tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate //
MBh, 3, 60, 22.2 grāheṇānena vipine kimarthaṃ nābhidhāvasi //
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 189, 16.2 dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama //
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 36, 20.2 katthamāno 'bhiniryāya kimarthaṃ na yuyutsase //
MBh, 4, 67, 1.2 kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama /
MBh, 5, 14, 12.1 kimartham asi samprāptā vijñātaśca kathaṃ tvaham /
MBh, 9, 30, 41.2 yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana /
MBh, 11, 16, 46.1 āsām aparipūrṇārthaṃ niśamya paridevitam /
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 136, 63.2 hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt //
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 212, 51.2 nikhilam abhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ //
MBh, 12, 218, 11.2 kathaṃ tvayā balistyaktaḥ kimarthaṃ vā śikhaṇḍini /
MBh, 12, 296, 38.2 samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārtham idaṃ viditvā //
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 317, 1.2 aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam /
Manusmṛti
ManuS, 8, 43.2 na ca prāpitam anyena grased arthaṃ kathaṃcana //
ManuS, 8, 339.1 vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca /
Mūlamadhyamakārikāḥ
MMadhKār, 6, 7.2 sahabhāvaṃ kimartham tu parikalpayase tayoḥ //
Rāmāyaṇa
Rām, Bā, 8, 2.2 sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham //
Rām, Bā, 15, 18.2 tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa //
Rām, Bā, 47, 6.1 kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi /
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 55, 11.2 bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate //
Rām, Ay, 85, 5.1 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ /
Rām, Ay, 101, 16.1 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
Rām, Ār, 2, 21.2 mayā preṣyeṇa kākutstha kimarthaṃ paritapyase //
Rām, Ār, 19, 8.2 vasantau daṇḍakāraṇye kimartham upahiṃsatha //
Rām, Ār, 45, 20.2 ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija //
Rām, Ār, 57, 2.1 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
Rām, Ār, 58, 24.2 nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase //
Rām, Ār, 65, 25.2 vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām //
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 6, 11.2 ānayasva sakhe śīghraṃ kimarthaṃ pravilambase //
Rām, Ki, 11, 30.1 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi /
Rām, Ki, 17, 24.2 abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi //
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Ki, 64, 12.2 yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau //
Rām, Ki, 64, 18.1 athottaram udārārtham abravīd aṅgadastadā /
Rām, Su, 25, 2.2 punaḥ paruṣam ekārtham anarthārtham athābruvan //
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 65, 18.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 65, 21.2 sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ //
Rām, Su, 65, 22.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 28, 6.2 vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ //
Rām, Yu, 59, 56.2 sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham //
Rām, Yu, 71, 8.2 puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt //
Rām, Yu, 75, 24.1 akṛtvā katthase karma kimartham iha rākṣasa /
Rām, Yu, 102, 25.1 kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ /
Rām, Yu, 116, 22.2 sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ /
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 79, 17.2 kimartham āgatā ceha satyam ākhyāta māciram //
Rām, Utt, 90, 7.1 kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha /
Saundarānanda
SaundĀ, 17, 12.2 guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham //
Bodhicaryāvatāra
BoCA, 1, 20.2 hīnādhimuktisattvārthaṃ svayameva tathāgataḥ //
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
BoCA, 6, 61.1 yadarthameva jīvāmi tadeva yadi naśyati /
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 107.1 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām /
Divyāvadāna
Divyāv, 20, 9.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
Harivaṃśa
HV, 19, 32.1 śrutvā cedam upākhyānaṃ mahārthaṃ mahatāṃ gatim /
Kumārasaṃbhava
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
Kāmasūtra
KāSū, 1, 2, 40.2 kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam //
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
Kātyāyanasmṛti
KātySmṛ, 1, 181.2 anuktam etan manyante tad anyārtham itīritam //
KātySmṛ, 1, 635.2 tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ //
Kūrmapurāṇa
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
Laṅkāvatārasūtra
LAS, 2, 50.2 akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase //
Liṅgapurāṇa
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 20, 42.1 bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ /
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 26.1 mama tvamekaḥ putro'si kimarthaṃ kliśyate bhavān /
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 102, 4.2 kim arthaṃ tapasā lokānsaṃtāpayasi śailaje //
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 3, 12.2 kimarthaṃ bhagavānatra cāgato 'si mahāmate //
LiPur, 2, 3, 19.2 saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija //
Matsyapurāṇa
MPur, 44, 1.2 kimarthaṃ tadvanaṃ dagdhamāpavasya mahātmanaḥ /
MPur, 47, 31.2 kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati //
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 47, 33.1 yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ /
MPur, 47, 171.2 mahatā tapasā yuktā kimarthaṃ māṃ niṣevase //
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 355.2 brahmaṇaḥ siddhasarvārthamaiśvaryaṃ lokakartṛtām //
MPur, 154, 414.2 yadarthaṃ duhiturjanma necchantyapi mahāphalam /
Nāradasmṛti
NāSmṛ, 1, 2, 14.2 bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet //
Tantrākhyāyikā
TAkhy, 1, 301.1 tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi //
Viṣṇupurāṇa
ViPur, 5, 12, 6.2 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadarthamahamāgataḥ /
Viṣṇusmṛti
ViSmṛ, 54, 31.1 enasvibhir nirṇiktair nārthaṃ kiṃcit samācaret /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 17.1 tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 11, 7, 70.2 jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ //
Bhāratamañjarī
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 14, 13.1 kāñcanaṃ vidyate bhūri yajñārthaṃ tadavāpsyasi /
Hitopadeśa
Hitop, 1, 59.1 gṛdhro brūte brūhi kim artham āgato 'si /
Kathāsaritsāgara
KSS, 5, 1, 114.2 pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt //
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.2 provāca codanādharmaḥ kim arthaṃ nānuvartyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
Skandapurāṇa
SkPur, 20, 49.3 kimarthaṃ mama putrasya dīrghamāyur ubhāv api /
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Śār., 1, 81.2, 4.0 etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 3.0 tadeva spaṣṭārthaṃ vivṛṇoti keśetyādi //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 17.1 tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 62.2 upekṣase kim arthaṃ māṃ duṣṭair ebhiḥ prakarṣitām //
GokPurS, 12, 20.1 tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 96.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
SDhPS, 1, 103.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.2 mandākinī kimarthaṃ ca śoṇaśceti kathaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.2 vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate //
SkPur (Rkh), Revākhaṇḍa, 42, 3.1 kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 48, 36.2 kimarthaṃ kampate nāgo martyaḥ pātālameva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 17.3 kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān //
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 3.2 kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 171, 43.2 vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 204, 3.2 kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ /