Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka

Carakasaṃhitā
Ca, Cik., 1, 4, 8.2 śakyaḥ soḍhumaśakyastu syātsoḍhumakṛtātmabhiḥ //
Mahābhārata
MBh, 1, 13, 10.6 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 41, 2.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 42, 2.2 tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ //
MBh, 1, 110, 2.3 prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ //
MBh, 1, 111, 26.1 mṛgābhiśāpān naṣṭaṃ me prajanaṃ hyakṛtātmanaḥ /
MBh, 1, 199, 25.57 abhiṣekaṃ tvayā prāptaṃ duṣprāpam akṛtātmabhiḥ /
MBh, 1, 205, 7.1 hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ /
MBh, 3, 2, 37.2 tathākṛtātmā lobhena sahajena vinaśyati //
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 3, 86, 13.2 hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ //
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 3, 165, 2.2 kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ /
MBh, 3, 187, 24.2 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ //
MBh, 3, 205, 12.3 purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 3, 205, 18.2 nākṛtātmā vedayati dharmādharmaviniścayam //
MBh, 3, 268, 11.1 akṛtātmānam āsādya rājānam anaye ratam /
MBh, 3, 297, 6.2 kas tasya viśvased vīro durmater akṛtātmanaḥ //
MBh, 5, 39, 14.1 tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsair akṛtātmabhiḥ /
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 67, 17.2 nākṛtātmā kṛtātmānaṃ jātu vidyājjanārdanam /
MBh, 5, 107, 8.2 sṛṣṭāni pratikūlāni draṣṭavyānyakṛtātmabhiḥ //
MBh, 5, 128, 1.3 punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām //
MBh, 6, BhaGī 15, 11.2 yatanto 'pyakṛtātmāno nainaṃ paśyantyacetasaḥ //
MBh, 7, 3, 22.2 tasmāccaiva varaḥ prāpto duṣprāpaścākṛtātmabhiḥ //
MBh, 7, 69, 61.3 tvaṣṭustejobhavā ghorā durnivāryākṛtātmabhiḥ //
MBh, 7, 102, 42.3 padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ //
MBh, 7, 108, 12.1 putrasnehābhibhūtena mayā cāpyakṛtātmanā /
MBh, 8, 55, 42.2 yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ //
MBh, 9, 6, 10.2 harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ //
MBh, 9, 55, 23.1 adyāyur dhārtarāṣṭrasya durmater akṛtātmanaḥ /
MBh, 10, 15, 7.1 brahmatejobhavaṃ taddhi visṛṣṭam akṛtātmanā /
MBh, 10, 15, 15.1 ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā /
MBh, 12, 58, 21.1 rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ /
MBh, 12, 149, 83.3 śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ //
MBh, 12, 152, 14.2 bhavantyetāni kauravya lubdhānām akṛtātmanām //
MBh, 12, 161, 12.2 kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ //
MBh, 12, 162, 10.1 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā /
MBh, 12, 175, 20.2 sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 187, 56.2 tatra tatra visṛṣṭeṣu durjayeṣvakṛtātmabhiḥ //
MBh, 12, 205, 27.4 tathākṛtātmā sahajair doṣair naśyati rājasaiḥ //
MBh, 12, 240, 14.2 pravartamānair anaye durdharair akṛtātmabhiḥ //
MBh, 12, 242, 14.1 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ /
MBh, 12, 289, 54.2 dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ //
MBh, 12, 305, 21.2 śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 12, 310, 10.2 śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ //
MBh, 12, 310, 15.1 saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ /
MBh, 12, 314, 19.2 ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ //
MBh, 12, 314, 41.2 nāśiṣye sampradātavyo nāvrate nākṛtātmani //
MBh, 12, 336, 9.2 gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 336, 57.2 mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ /
MBh, 13, 6, 12.2 prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā //
MBh, 13, 10, 64.2 sūkṣmā gatir hi dharmasya durjñeyā hyakṛtātmabhiḥ //
MBh, 13, 28, 26.2 brāhmaṇyaṃ prārthayānastvam aprāpyam akṛtātmabhiḥ //
MBh, 13, 41, 22.1 jāne tvāṃ bāliśamatim akṛtātmānam asthiram /
MBh, 13, 83, 2.2 parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ /
MBh, 14, 19, 51.2 nareṇākṛtasaṃjñena vidagdhenākṛtātmanā //
MBh, 14, 34, 1.2 nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā /
Manusmṛti
ManuS, 6, 73.1 uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ /
ManuS, 7, 28.1 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
Rāmāyaṇa
Rām, Ay, 26, 10.2 prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ //
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ār, 4, 24.2 jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ //
Rām, Ār, 28, 18.1 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ /
Rām, Ār, 41, 37.1 etena hi nṛśaṃsena mārīcenākṛtātmanā /
Rām, Ki, 18, 16.1 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ /
Rām, Su, 19, 10.1 akṛtātmānam āsādya rājānam anaye ratam /
Rām, Yu, 10, 15.2 na gṛhṇantyakṛtātmānaḥ kālasya vaśam āgatāḥ //
Saundarānanda
SaundĀ, 8, 21.1 akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ /
Harivaṃśa
HV, 18, 7.1 satyadharmabhṛtāṃ śreṣṭhā durvijñeyākṛtātmabhiḥ /
Kūrmapurāṇa
KūPur, 2, 37, 91.1 tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ /
Liṅgapurāṇa
LiPur, 1, 31, 20.2 tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 6.1 diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām /
BhāgPur, 4, 17, 32.1 nūnaṃ bateśasya samīhitaṃ janaistanmāyayā durjayayākṛtātmabhiḥ /
BhāgPur, 11, 3, 17.2 yathaitām aiśvarīṃ māyāṃ dustarām akṛtātmabhiḥ /
BhāgPur, 11, 16, 2.1 uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ /
Bhāratamañjarī
BhāMañj, 5, 162.2 vāṇī ca satyābharaṇā na hi nāmākṛtātmanām //
Kathāsaritsāgara
KSS, 6, 1, 129.1 tato 'kṛtātmā kaivartakula evātra sa dvijaḥ /
Skandapurāṇa
SkPur, 8, 34.2 akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ /
Tantrāloka
TĀ, 8, 127.2 ye haranti kṛtaṃ karma narāṇāmakṛtātmanām //