Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 176.1 navamaṃ parva nirdiṣṭam etad adbhutam arthavat /
MBh, 1, 12, 5.3 pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat /
MBh, 1, 119, 38.97 tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat /
MBh, 1, 176, 33.4 vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam //
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 192, 7.80 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat /
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 2, 36, 1.3 vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ //
MBh, 3, 2, 38.2 bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva //
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 3, 297, 57.3 kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet //
MBh, 3, 297, 58.3 kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet //
MBh, 5, 2, 1.2 śrutaṃ bhavadbhir gadapūrvajasya vākyaṃ yathā dharmavad arthavacca /
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 5, 29, 42.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 30, 5.2 dharmārāmām arthavatīm ahiṃsrām etāṃ vācaṃ tava jānāmi sūta //
MBh, 5, 34, 73.2 arthavacca vicitraṃ ca na śakyaṃ bahu bhāṣitum //
MBh, 5, 35, 40.1 sruvapragrahaṇo vrātyaḥ kīnāśaścārthavān api /
MBh, 5, 48, 46.1 anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ /
MBh, 5, 64, 11.1 evaṃ pratiṣṭhāpya dhanaṃjayo māṃ tato 'rthavad dharmavaccāpi vākyam /
MBh, 5, 91, 20.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 123, 7.1 atikrāman keśavasya tathyaṃ vacanam arthavat /
MBh, 5, 128, 1.2 tat tu vākyam anādṛtya so 'rthavanmātṛbhāṣitam /
MBh, 5, 131, 40.2 pakvaṃ drumam ivāsādya tasya jīvitam arthavat //
MBh, 5, 132, 3.1 arthavantyupapannāni vākyāni guṇavanti ca /
MBh, 5, 136, 2.2 vākyam arthavad avyagram uktaṃ dharmyam anuttamam //
MBh, 5, 154, 8.3 tathedam arthavad vākyam uktaṃ te bharatarṣabha //
MBh, 5, 176, 21.2 uvāca madhuraṃ kāle rāmaṃ vacanam arthavat //
MBh, 6, BhaGī 18, 22.2 atattvārthavadalpaṃ ca tattāmasamudāhṛtam //
MBh, 7, 28, 22.1 tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ /
MBh, 7, 57, 9.2 ābabhāṣe tadā vidvān idaṃ vacanam arthavat //
MBh, 7, 119, 25.1 arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 6, 3.2 abravīnmadhurābhāṣā kāle vacanam arthavat //
MBh, 12, 25, 1.3 ajātaśatruṃ kaunteyam idaṃ vacanam arthavat //
MBh, 12, 31, 6.2 parvato mām uvācedaṃ kāle vacanam arthavat //
MBh, 12, 59, 139.2 subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati //
MBh, 12, 68, 19.1 vadhabandhaparikleśo nityam arthavatāṃ bhavet /
MBh, 12, 114, 7.1 tataḥ prāha nadī gaṅgā vākyam uttaram arthavat /
MBh, 12, 136, 70.2 vākyaṃ hitam uvācedam abhinītārtham arthavat //
MBh, 12, 136, 74.1 tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat /
MBh, 12, 138, 20.1 nānarthakenārthavattvaṃ kṛtaghnena samācaret /
MBh, 12, 147, 5.1 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavān punaḥ /
MBh, 12, 160, 7.2 sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavacchubham //
MBh, 12, 161, 12.1 vijayī hyarthavān dharmam ārādhayitum uttamam /
MBh, 12, 161, 19.1 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān /
MBh, 12, 164, 13.2 so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān //
MBh, 12, 271, 6.1 sanatkumārastu tataḥ śrutvā prāha vaco 'rthavat /
MBh, 12, 291, 25.2 pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat //
MBh, 12, 306, 30.2 pṛṣṭavān anupūrveṇa praśnam uttamam arthavat //
MBh, 12, 308, 95.1 tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā /
MBh, 12, 308, 191.1 ityetāni sa vākyāni hetumantyarthavanti ca /
MBh, 13, 6, 4.2 uvāca madhuraṃ vākyam arthavaddhetubhūṣitam //
MBh, 13, 53, 58.2 provāca muniśārdūlam idaṃ vacanam arthavat //
MBh, 13, 74, 10.2 ihaloke 'rthavānnityaṃ brahmaloke ca modate //
MBh, 13, 125, 22.1 nūnam arthavatāṃ madhye tava vākyam anuttamam /
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 95, 26.3 vismitā vacanaṃ prāhur idaṃ sarve mahārthavat //
MBh, 15, 1, 24.1 evaṃ te dharmarājasya śrutvā vacanam arthavat /
MBh, 15, 5, 3.1 yaccāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat /
MBh, 15, 19, 1.3 dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat //
MBh, 17, 3, 34.2 punar evābravīddhīmān idaṃ vacanam arthavat //