Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /