Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 79.4 āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti //
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 183.3 yasyārthino vā śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti //
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Hitop, 3, 108.4 tena dhanārthinā mahatā kleśena bhagavāṃś candrārdhacūḍāmaṇiś ciram ārādhitaḥ /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /