Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kāvyādarśa
Bhāgavatapurāṇa
Bhāratamañjarī
Haribhaktivilāsa

Ṛgveda
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
Mahābhārata
MBh, 1, 26, 14.2 muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ //
MBh, 1, 149, 17.2 vidyārthino hi me putrān viprakuryuḥ kutūhalāt //
MBh, 1, 187, 4.1 kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ /
Rāmāyaṇa
Rām, Bā, 49, 15.2 tato bhāgārthino devān draṣṭum arhasi kauśika //
Rām, Ay, 14, 18.1 sa sarvān arthino dṛṣṭvā sametya pratinandya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.2 vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet //
Bodhicaryāvatāra
BoCA, 8, 74.2 vatsarairapi nekṣante putradārāṃstadarthinaḥ //
Divyāvadāna
Divyāv, 2, 437.0 bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.1 rūḍhamūlaḥ phalabharaiḥ puṣṇann aniśam arthinaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 7.2 pūrayaty arthino yo 'rthaiḥ śaśvadbhuvi yathā bhavān //
Bhāratamañjarī
BhāMañj, 13, 575.1 prayojanārthinaḥ kuryādāśābandhānsadā madā /
BhāMañj, 13, 1600.1 vṛṣādarbhiprayuktā sā yātudhānī bisārthinaḥ /
Haribhaktivilāsa
HBhVil, 5, 202.4 sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ //
HBhVil, 5, 203.2 kathambhūtān nartanādyaiḥ kāmārthino nijanijābhīṣṭaprārthakān /