Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Narmamālā
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 3, 6.12 tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet /
Carakasaṃhitā
Ca, Sū., 7, 65.2 varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Mahābhārata
MBh, 1, 38, 21.2 tato 'haṃ preṣitastena tava rājan hitārthinā //
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 2, 15, 13.2 tāvubhau nāśakau hetū rājñā tyājyau jayārthinā //
MBh, 2, 61, 24.1 iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā /
MBh, 3, 127, 13.2 putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā //
MBh, 5, 39, 21.1 jñātibhir vigrahastāta na kartavyo bhavārthinā /
MBh, 8, 29, 4.2 tatrāpi me devarājena vighno hitārthinā phalgunasyaiva śalya //
MBh, 12, 36, 44.2 sevitavyo naravyāghra pretya ceha sukhārthinā //
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 136, 44.3 kārya ityāhur ācāryā viṣame jīvitārthinā //
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 273, 24.1 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā /
MBh, 12, 290, 94.1 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā /
MBh, 12, 297, 8.1 yathā jñāne paricayaḥ kartavyastatphalārthinā /
MBh, 12, 297, 8.2 tathā dharme paricayaḥ kartavyastatphalārthinā //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 350, 12.2 tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā //
MBh, 13, 13, 1.2 kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā /
MBh, 13, 99, 31.1 tasmāt taḍāge vṛkṣā vai ropyāḥ śreyo'rthinā sadā /
MBh, 13, 107, 92.2 dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā //
MBh, 13, 107, 98.2 na manyuḥ kaścid utpādyaḥ puruṣeṇa bhavārthinā //
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
MBh, 15, 9, 12.1 te tu saṃmānitā rājaṃstvayā rājyahitārthinā /
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //
Rāmāyaṇa
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Utt, 20, 18.1 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā /
Rām, Utt, 55, 13.1 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā /
Agnipurāṇa
AgniPur, 12, 17.2 parivṛttaś ca śakaṭaḥ pādakṣepāt stanārthinā //
Bodhicaryāvatāra
BoCA, 6, 105.1 na hi kālopapannena dānavighnaḥ kṛto'rthinā /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 180.2 mahī sāṣṭādaśadvīpā parikrāntā varārthinā //
BKŚS, 21, 107.2 tau ca saṃyojitau puṇyair arthināv arthinā tvayā //
BKŚS, 22, 232.1 iti protsāhitas tena mahākālamatārthinā /
Kirātārjunīya
Kir, 14, 7.2 tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate //
Kātyāyanasmṛti
KātySmṛ, 1, 381.1 pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
Kūrmapurāṇa
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
Liṅgapurāṇa
LiPur, 1, 89, 110.2 kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ //
Matsyapurāṇa
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
Nāṭyaśāstra
NāṭŚ, 3, 77.1 mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
Suśrutasaṃhitā
Su, Cik., 26, 34.1 uccaṭācūrṇaṃ peyamevaṃ balārthinā /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Tantrākhyāyikā
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
Viṣṇusmṛti
ViSmṛ, 1, 12.1 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā /
Bhāratamañjarī
BhāMañj, 15, 46.2 ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā //
Hitopadeśa
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 3, 108.4 tena dhanārthinā mahatā kleśena bhagavāṃś candrārdhacūḍāmaṇiś ciram ārādhitaḥ /
Narmamālā
KṣNarm, 3, 62.1 prākpratiṣṭhāpitā yena cāmuṇḍā muṇḍakārthinā /
Śukasaptati
Śusa, 5, 3.4 kenāpi saha saṃsāre kuto rājñā chalārthinā //
Śyainikaśāstra
Śyainikaśāstra, 6, 42.2 gulikāstraprayogo hi kartavyaḥ kautukārthinā //
Haribhaktivilāsa
HBhVil, 1, 51.3 svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.2 tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 89, 2.1 sthāpitaṃ jāmbuvantena lokānāṃ tu hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 193, 2.2 bhagavanbhavatā yo 'yamupadeśo hitārthinā /