Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Bhāvaprakāśa

Buddhacarita
BCar, 1, 24.1 dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ vanamāpupūre /
Carakasaṃhitā
Ca, Cik., 2, 22.1 tasmādāyuḥprakarṣārthaṃ prāṇakāmaiḥ sukhārthibhiḥ /
Ca, Cik., 1, 4, 50.1 mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ /
Ca, Cik., 2, 2, 32.2 aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ //
Mahābhārata
MBh, 1, 68, 13.35 kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ /
MBh, 3, 220, 14.1 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ /
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 12, 69, 44.2 saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ //
MBh, 12, 136, 15.1 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ /
MBh, 12, 308, 141.1 svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ /
MBh, 13, 116, 49.1 pravṛttilakṣaṇe dharme phalārthibhir abhidrute /
Nyāyasūtra
NyāSū, 4, 2, 48.0 taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt //
Rāmāyaṇa
Rām, Ki, 1, 29.2 mātaṃgamṛgayūthaiś ca śobhate salilārthibhiḥ //
Rām, Utt, 34, 42.2 amātyair āgatair nīcastrailokyotsādanārthibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 3.2 nāgarair devi devīti vandyamānā varārthibhiḥ //
BKŚS, 27, 53.2 yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti //
Laṅkāvatārasūtra
LAS, 2, 153.16 ete śreyo'rthibhir dūrataḥ parivarjyā iti vakṣyante /
Liṅgapurāṇa
LiPur, 2, 11, 41.1 sarvākārau sthitāvetau naraiḥ śreyo 'rthibhiḥ śivau /
LiPur, 2, 12, 46.1 śreyo'rthibhir narair nityaṃ śreyasāmekahetavaḥ //
LiPur, 2, 14, 33.2 śreyo'rthibhir ato nityaṃ cintanīyaḥ prayatnataḥ //
Nāṭyaśāstra
NāṭŚ, 4, 76.1 tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ /
Viṣṇupurāṇa
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 8, 6, 9.1 rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo'rthibhir vaidikatāntrikeṇa /
BhāgPur, 8, 8, 32.1 athodadhermathyamānāt kāśyapairamṛtārthibhiḥ /
Bhāratamañjarī
BhāMañj, 13, 7.2 śarīraśeṣairasmābhirghātitā vibhavārthibhiḥ //
Garuḍapurāṇa
GarPur, 1, 34, 24.2 anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ //
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
Kathāsaritsāgara
KSS, 4, 1, 106.2 nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 6.0 etadarthibhiḥ pratyabhijñā parīkṣyā //
Tantrāloka
TĀ, 1, 123.2 avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 33, 1.0 pauruṣārthibhiriti śukrārthibhiḥ //
ĀVDīp zu Ca, Cik., 2, 2, 33, 1.0 pauruṣārthibhiriti śukrārthibhiḥ //
Bhāvaprakāśa
BhPr, 6, 8, 86.1 rasāyanārthibhir lokaiḥ pārado rasyate yataḥ /